समाचारं

उत्तरकोरिया नूतनानां सामरिक-बैलिस्टिक-क्षेपणास्त्रानाम्, उन्नत-रणनीतिक-क्रूज्-क्षेपणास्त्रानां च परीक्षणं करोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् १९ प्योङ्गयाङ्गसमाचारः : १९ तमे दिनाङ्के कोरियादेशस्य केन्द्रीयसमाचारसंस्थायाः सूचनानुसारं उत्तरकोरियादेशस्य क्षेपणास्त्रसामान्यप्रशासनेन "मङ्गलतोप-११सी-४.५" इति नूतनस्य सामरिकबैलिस्टिकक्षेपणास्त्रस्य सफलतया परीक्षणं कृत्वा सामरिकं क्रूजं सुदृढं कृतम् क्षेपणास्त्रं १८ दिनाङ्के।

प्रतिवेदने उक्तं यत् अस्मिन् समये परीक्षिता नूतना सामरिक-बैलिस्टिक-क्षेपणास्त्रं ३२० किलोमीटर्-मध्यम-परिधि-युक्तेषु लक्ष्येषु क्षेपणास्त्रस्य प्रहार-सटीकतां सत्यापयितुं ४.५ टन-भारस्य अति-बृहत्-परम्परागत-युद्धशिरः-युक्ता अस्ति तदतिरिक्तं युद्धप्रयोगप्रयोजनानुसारं यस्य कार्यक्षमतायाः अत्यन्तं सुधारः कृतः अस्ति, तस्य सामरिकस्य क्रूज्-क्षेपणास्त्रस्य अपि तस्मिन् दिने परीक्षणं कृतम्

कोरियादेशस्य श्रमिकदलस्य महासचिवः राज्यपरिषदः अध्यक्षः च किम जोङ्ग-उन् इत्यनेन परीक्षणप्रक्षेपणक्रियाकलापानाम् मार्गदर्शनं कृत्वा परीक्षणप्रक्षेपणस्य परिणामेषु महती सन्तुष्टिः प्रकटिता। सः अवदत् यत् एतादृशानि परीक्षणप्रक्षेपणानि करणं, शस्त्राणां उपकरणानां च कार्यक्षमतायाः निरन्तरं सुधारः उत्तरकोरियादेशस्य राष्ट्रियसुरक्षावातावरणे बाह्यसैनिकैः गम्भीरधमकैः सह प्रत्यक्षतया सम्बद्धः अस्ति।

किम जोङ्ग-उन् इत्यनेन आत्मरक्षा-सैन्यशक्तिं सुदृढं करणं उत्तरकोरियायाः सर्वोच्चप्राथमिकता इति बोधितम्, अपि च अपेक्षितं यत् तस्य परमाणुबलं निरन्तरं सुदृढं कुर्वन्, पारम्परिकशस्त्राणां दृष्ट्या विश्वस्य सशक्ततमं सैन्यप्रौद्योगिकी, प्रचण्डा आक्रमणशक्तिः च भवितुमर्हति।

प्रतिवेदनानुसारं किम जोङ्ग-उन् इत्यनेन उत्तरकोरियायाः रक्षाविज्ञान-अकादमीद्वारा विकसितं ७.६२ मि.मी.स्नाइपर-राइफलं, ५.५६ मि.मी प्रौद्योगिकी आधार।

कोरियादेशस्य केन्द्रीयसमाचारसंस्थायाः पूर्वसमाचारानुसारम् अस्मिन् वर्षे जुलैमासे उत्तरकोरियादेशेन "ह्वासोङ्ग कैनन्-११सी-४.५" इति नूतनस्य सामरिकबैलिस्टिकक्षेपणास्त्रस्य सफलतया परीक्षणं कृतम् परीक्षणगोलीकाण्डकाले अस्य क्षेपणास्त्रस्य उड्डयनस्थिरतां सत्यापयितुं, अधिकतमं ५०० किलोमीटर्पर्यन्तं न्यूनतमं ९० किलोमीटर्पर्यन्तं च प्रहारस्य सटीकतायां भारी कर्तव्यं अनुकरणीयं युद्धशिरः वहति स्म (उपरि)