समाचारं

दक्षिणचीनसागरे उष्णकटिबंधीयविषादः हैनान्-नगरे वायुः वर्षा च आनयति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हाइको, १९ सितम्बर् (रिपोर्टरः वाङ्ग जिकियान्) दक्षिणचीनसागरस्य उष्णकटिबंधीयमन्दी १९ तमे दिनाङ्के हैनान् प्रभावितवती, येन वायुः वर्षा च अभवत्। हैनान् प्रान्तीयमौसमविज्ञानब्यूरो तस्मिन् दिने ७:०० वादने चतुर्थस्तरस्य तूफानस्य चेतावनी जारीकृतवती, हैनान् प्रान्तीय आपदानिवारणं, न्यूनीकरणं, राहतसमित्या च १८ दिनाङ्के २३:०० वादने अपतटीयचतुर्थस्तरस्य आपातकालीनप्रतिक्रिया आरब्धा

मौसमविज्ञानस्य निरीक्षणस्य अनुसारं १९ तमे दिनाङ्के ०५:०० वादने दक्षिणचीनसागरस्य उष्णकटिबंधीयमन्दतायाः केन्द्रं १७.६ डिग्री उत्तराक्षांशं १०९.१ डिग्री पूर्वदेशान्तरे च आसीत्, यत् दक्षिणचीनसागरे सान्यानगरात् दक्षिणपश्चिमदिशि प्रायः ८० किलोमीटर् दूरे अस्ति केन्द्रस्य समीपे अधिकतमं वायुबलं ७ (१५ मीटर्/सेकेण्ड्) आसीत् ।

अपेक्षा अस्ति यत् निम्नदाबः पश्चिम-दक्षिणपश्चिमं प्रतिघण्टां प्रायः २० किलोमीटर् वेगेन गमिष्यति, तस्य तीव्रता अपि किञ्चित् वर्धते अस्मिन् वर्षे १९ दिनाङ्के दिवा १५ तमे उष्णकटिबंधीयतूफानरूपेण तीव्रताम् अवाप्नुयात्, विकसितं च भविष्यति १९ तमे दिनाङ्के अपराह्णतः सायंपर्यन्तं वियतनामस्य पूर्वतटे (उष्णकटिबंधीयतूफानस्तरः, स्तरः ८, १८-२० मीटर्/सेकेण्ड्) स्थलप्रवेशं कृतवान्, ततः क्रमेण तीव्रता दुर्बलतां प्राप्तवती

तया प्रभावितः : बेइबु-खातेः दक्षिणभागे समुद्रपृष्ठं, लिङ्ग्शुई, सान्यातः हैनान्-द्वीपे डान्झौ-पर्यन्तं समुद्रपृष्ठं, १९ दिनाङ्के दिवसात् रात्रौ यावत्, वायुबलं ८-९, वायुबलं च १० आसीत् -১১; १९ तमे दिनाङ्के २०:०० वादनपर्यन्तं वायुबलं ६ स्तरं, वायुः ७-८ स्तरः, वज्रपातस्य समये १०-११ स्तरः च आसीत् । १९ दिनाङ्कात् २० दिनाङ्कपर्यन्तं हैनान् द्वीपे स्थले प्रचण्डवायुः वर्षा च आसीत् ।

हैनान् प्रान्तीय आपदानिवारणं, न्यूनीकरणं, राहतसमित्या १८ दिनाङ्के २३:०० वादने अपतटीयतूफानस्तरस्य चतुर्थस्य आपत्कालीनप्रतिक्रिया आरब्धा। सर्वेषु तटीयनगरेषु, काउण्टीषु च परामर्शं निर्णयं च सुदृढं कर्तुं, निवारकसज्जतां कर्तुं, आपत्कालीनप्रतिक्रियायाः आरम्भं च समये एव कर्तुं आवश्यकम् अस्ति (उपरि)