समाचारं

फेड् व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करोति, आगामिवर्षस्य अन्ते यावत् व्याजदरेषु १५० आधारबिन्दुभिः अपि कटौतीं कर्तुं शक्नोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता कुई पुयु

संवाददाता कुई पुयु

गुरुवासरे प्रातःकाले बीजिंगसमये समाप्तस्य मौद्रिकनीतिसभायां फेडरल् रिजर्व् इत्यनेन बेन्चमार्क संघीयनिधिदरपरिधिषु ५० आधारबिन्दुकटनं ४.७५%-५.०% यावत् करणस्य घोषणा कृता यत् कार्यबाजारः शीघ्रं शीतलं न भवति।

सार्धचतुर्वर्षेभ्यः प्रथमवारं फेड्-संस्थायाः व्याजदरेषु कटौती कृता अस्ति । २०२० तमस्य वर्षस्य मार्चमासे कोविड्-१९-महामारी-प्रसारस्य कारणेन आर्थिक-निरोधस्य प्रतिक्रियारूपेण फेडरल् रिजर्व्-संस्थायाः संघीय-निधि-दरं १०० आधार-बिन्दु-पर्यन्तं न्यूनीकृत्य ०-०.२५% यावत् अभवत् । वर्षद्वयानन्तरं दुर्लभमहङ्गानिदबावस्य प्रतिक्रियारूपेण फेडरल् रिजर्व् इत्यनेन व्याजदराणि क्रमशः ११ वारं वर्धितानि, यत्र सञ्चितवृद्धेः दरः ५२५ आधारबिन्दुपर्यन्तं प्राप्तवान् २०२३ तमस्य वर्षस्य जुलैमासात् आरभ्य संघीयनिधिदरः ५.२५%-५.५% इति स्थापितः अस्ति, यत् २००१ तमे वर्षात् सर्वोच्चस्तरः अस्ति ।

अस्मिन् समये संघीयमुक्तबाजारसमित्या (fomc) 11 विरुद्धं 1 मतदानेन व्याजदरेषु 50 आधारबिन्दुभिः कटौतीं कर्तुं प्रस्तावः पारितः ।

सभायाः अनन्तरं निर्गते नीतिवक्तव्ये फेडरल् रिजर्व् इत्यनेन उक्तं यत् महङ्गानि निवारयितुं जोखिमसन्तुलनस्य विचारेण च कृता प्रगतेः आधारेण एषः निर्णयः कृतः। "समित्याः विश्वासः वर्धितः यत् महङ्गानि २ प्रतिशतं प्रति गमिष्यन्ति तथा च फेडस्य रोजगारस्य महङ्गानि च लक्ष्याणि प्राप्तुं जोखिमाः व्यापकरूपेण सन्तुलिताः इति मन्यते" इति वक्तव्ये उक्तम्।

फेडस्य अध्यक्षः जेरोम पावेल् इत्यनेन सभायाः अनन्तरं पत्रकारसम्मेलने उक्तं यत्, "अस्माकं विश्वासः अस्ति यत् नीतिस्थितेः समुचितरूपेण समायोजनं कृत्वा वयं श्रमविपण्ये शक्तिं निर्वाहयितुं शक्नुमः तथा च मध्यमा आर्थिकवृद्धिं प्राप्तुं शक्नुमः तथा च महङ्गानि २% यावत् निरन्तरं न्यूनीकर्तुं शक्नुमः। तत् स्थापयन्तु उपरि।"