समाचारं

संयुक्तराष्ट्रसङ्घः सर्वसम्मत्या मतदानं कृतवान्! चीनदेशः पक्षे मतदानं करोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य महासभायाः १० तमे आपत्कालीनविशेषसत्रे प्यालेस्टिनी-इजरायल-विषये चर्चां कर्तुं,कब्जाकृते प्यालेस्टिनीक्षेत्रे इजरायलविषये सल्लाहकारमतस्य विषये प्रस्तावस्य मसौदां स्वीकुर्वितुं मतदानं कृतवान्, यस्मिन् प्रस्तावस्य स्वीकारस्य अनन्तरं १२ मासानां अन्तः इजरायलेन कब्जाकृते प्यालेस्टिनीक्षेत्रे स्वस्य अवैधरूपेण उपस्थितिः समाप्तुं अपेक्षितम्

मतदानस्य समये .१२४ मतं पक्षे, अमेरिका-इजरायल-देशयोः १४ मतं विरोधे, ४३ मतं च मतदानं न कृतवान् । चीनदेशः पक्षे मतदानं कृतवान्

संयुक्तराष्ट्रसङ्घस्य पर्यवेक्षकरूपेण संयुक्तराष्ट्रसङ्घस्य महासभायां प्रथमवारं प्यालेस्टाइनराज्येन प्रस्तावस्य मसौदा प्रस्तावितः। अस्मिन् वर्षे मेमासे संयुक्तराष्ट्रसङ्घस्य महासभायाः सत्रे सदस्यराज्यैः उच्चमतेन प्रस्तावः पारितः, यत्र प्यालेस्टाइनराज्यं प्रस्तावान् संशोधनं च प्रस्तावयितुं पर्यवेक्षकरूपेण परिचययितुं च अधिकारः प्रदत्तः।

अयं संकल्पः पश्चिमतटस्य कब्जित-प्यालेस्टिनी-क्षेत्रे केन्द्रितः अस्ति, तस्य पूर्ण-मसौदे "पूर्व-जेरुसलेम-सहित-कब्जित-प्यालेस्टिनी-क्षेत्रे इजरायलस्य नीतयः व्यवहाराश्च, कब्जित-प्यालेस्टिनी-क्षेत्रे इजरायलस्य निरन्तर-उपस्थितेः अवैधतायाः विषये च अन्तर्राष्ट्रीयन्यायालयः" इति उच्यते ." "कानूनीपरिणामानां विषये सल्लाहकारमतम्"।

अन्तर्राष्ट्रीयन्यायालयेन अस्मिन् वर्षे जुलैमासस्य १९ दिनाङ्के सल्लाहकारमतं जारीकृतम् यत् कब्जाकृते प्यालेस्टिनीक्षेत्रे इजरायलस्य निरन्तरं उपस्थितिः अवैधः अस्ति तथा च इजरायलस्य दायित्वं वर्तते यत् यथाशीघ्रं तस्मिन् क्षेत्रे स्वस्य अवैधं उपस्थितिः समाप्तुं, तत्क्षणमेव सर्वाणि नवीनं विरमतु निपटानक्रियाकलापाः, तथा च सर्वे आवासिनो कब्जितप्यालेस्टिनीक्षेत्रात् निवृत्ताः भवन्ति तथा च क्षेत्रे सर्वेषां प्रासंगिकानां प्राकृतिकानाम् अथवा कानूनीव्यक्तिनां कृते क्षतिपूर्तिं कर्तुं बाध्यन्ते।

स्रोतः - सीसीटीवी न्यूज

निर्माता: दाई मिंग समीक्षा: पेंग जिनमेई

सम्पादकः चेन जिंगलिन् प्रूफरीडरः साङ्ग मिंग (प्रशिक्षु)