समाचारं

हाङ्गकाङ्ग-माध्यमाः : अमेरिकी-देशस्य एकः प्रसिद्धः चिन्तन-समूहः चीन-देशस्य ४४ उद्यमानाम् सर्वेक्षणस्य परिणामं प्रकाशितवान् यत्, "चीन-देशस्य नवीनता-व्यवस्था पूर्वं यत् अवगतम् आसीत् तस्मात् बहु अधिकं प्रबलम् अस्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टरः ली ज़ियु] हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्य अनुसारं अमेरिकीसूचनाप्रौद्योगिकी नवीनताप्रतिष्ठानेन (itif) २० मासस्य सर्वेक्षणस्य परिणामस्य घोषणा वाशिङ्गटननगरस्य कैपिटलहिल् इत्यत्र १८ तमे स्थानीयसमये आयोजिते कार्यक्रमे कृता। सर्वेक्षणे परमाणु ऊर्जा, अर्धचालकाः, कृत्रिमबुद्धिः, विद्युत्वाहनानि, सामग्रीविज्ञानम् इत्यादिषु प्रमुखेषु प्रौद्योगिकीक्षेत्रेषु ४४ चीनीयकम्पनीनां नवीनताप्रदर्शनस्य अन्वेषणं कृतम् निष्कर्षेषु ज्ञातं यत् "चीनस्य नवीनताव्यवस्था पूर्वं अवगतस्य अपेक्षया 'बहु अधिका शक्तिशालिनी' अस्ति" इति ।

प्रतिवेदनानुसारं एजेल् इत्यनेन अपि उक्तं यत् यद्यपि चीनदेशः अद्यापि समग्रतया अग्रतां न गृहीतवान् तथापि केषुचित् क्षेत्रेषु अग्रतां प्राप्तवान्, अन्येषु च बह्वीषु क्षेत्रेषु चीनीयकम्पनयः "एकदशकस्य वा अन्तः तान् गृह्णन्ति वा अतिक्रमिष्यन्ति वा" इति संभावना वर्तते ." पाश्चात्य उद्यमाः”।

दक्षिणचाइना मॉर्निङ्ग पोस्ट् इति पत्रिकायाः ​​कथनमस्ति यत् अस्य प्रतिवेदनस्य परिणामैः अमेरिकादेशः "चिन्ताजनकः" अभवत् । प्रतिवेदने उल्लेखितम् यत् आईटीआईएफ इत्यनेन अमेरिकीराजनेतृभ्यः नीतिनिर्मातृभ्यः च चीनीयनवीनीकरणेन उत्पद्यमानानां आव्हानानां निवारणं कर्तुं आग्रहः कृतः।

ग्लोबल टाइम्स् इति पत्रिकायाः ​​पूर्वप्रतिवेदनानुसारं आईटीआईएफ इति प्रसिद्धं चिन्तनसमूहं विश्वस्य प्रमुखा विज्ञानप्रौद्योगिकीनीतिसंशोधनसंस्था च अस्ति अन्तिमेषु वर्षेषु चीनस्य विज्ञानस्य प्रौद्योगिक्याः च अभिनवविकासस्य विषये बहुधा शोधप्रतिवेदनानि प्रकाशितानि एतानि प्रतिवेदनानि चीनस्य अभिनवविकासस्य गतिना अमेरिकादेशे वर्धमानं चिन्ताम् प्रतिबिम्बयन्ति।