समाचारं

जखारोवा नाटो-महासचिवस्य व्यङ्ग्यं करोति यत् "तस्य साहसं किन्तु मस्तिष्कं नास्ति" इति।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १९ सितम्बर् दिनाङ्के वृत्तान्तःरूसी साप्ताहिकस्य "तर्काः तथ्यानि च" इति जालपुटे १८ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री मारिया जखारोवा इत्यनेन नाटो-महासचिवस्य जेन्स स्टोल्टेन्बर्ग् इत्यस्य निर्णयस्य विषये टिप्पणी कृता यत् युक्रेन-देशः रूसस्य अन्तः गभीरं प्रहारार्थं पाश्चात्य-शस्त्राणां उपयोगं कर्तुं अनुमतिं ददाति इति रक्तरेखाः पारं कृत्वा नाटो-रूसयोः प्रत्यक्षसङ्घर्षं जनयति । अखिलरूसीराज्यदूरदर्शनप्रसारणकम्पन्योः संवाददाता पावेल् झारुबिन् “टेलिग्राम” सामाजिकमञ्चे जखारोवा इत्यस्याः टिप्पणीं प्रकाशितवान् ।

जखारोवा इत्यनेन उक्तं यत् नाटो-महासचिवस्य वचनं "शूरं किन्तु मस्तिष्कहीनम्" इति वर्णयितुं शक्यते ।

कूटनीतिज्ञः अवदत्- "'शूरः किन्तु मस्तिष्कं नास्ति' इति शब्दः अस्ति, यः तेषां वर्णनं सम्यक् अस्ति। प्रश्नः खलु न (अस्ति वा) सुप्रसिद्धा रक्तरेखा वा अन्यवर्णरेखाः। प्रश्नः अस्ति ( सामान्यं मनः अस्ति वा) ”

पूर्वं रूसस्य राष्ट्रपतिस्य प्रेससचिवः दिमित्री पेस्कोवः अवदत् यत् रूसदेशस्य गहनक्षेत्रेषु आक्रमणार्थं युक्रेनदेशस्य दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं अनुमतिं दातुं केषाञ्चन देशानाम् समर्थनस्य विषये स्टोल्टेन्बर्ग् इत्यस्य टिप्पण्याः अदूरदर्शिता अव्यावसायिकाः च सन्ति। पेस्कोवः अवदत् यत् नाटो-सङ्घस्य निवर्तमानः महासचिवः एतत् टिप्पणीं कृतवान् यतः सः जानाति यत् सः उत्तरदायी नास्ति। (लियू याङ्ग इत्यनेन संकलितम्)