समाचारं

लेबनानदेशे एकः पेजरः विस्फोटितवान्, अमेरिकीमाध्यमाः च एतां वार्ताम् अङ्गीकृतवन्तः!

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेबनानदेशे बृहत्रूपेण संचारसाधनविस्फोटस्य विषये,न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​१८ दिनाङ्के एकस्मिन् प्रतिवेदने अधिकविवरणं प्रकाशितम् यत् अनेके सैन्यगुप्तचर-अधिकारिणः इजरायल्-इत्यस्याः घटनायाः मास्टरमाइण्ड्-रूपेण परिचयं कृतवन्तः, ते बहुकालपूर्वं एतां योजनां निर्मातुम् आरब्धवन्तः, अन्तर्राष्ट्रीय-पेजर-नकली-निर्माणार्थं च शेल्-कम्पनीं स्थापितवन्तः निर्माता ।मीडिया इत्यनेन विस्फोटकं पेजरं इजरायले निर्मितः "आधुनिकः ट्रोजन-अश्वः" इति वर्णितम् ।

१८ तमे स्थानीयसमये लेबनानदेशस्य अनेकस्थानेषु पुनः संचारसाधनविस्फोटाः अभवन् । अमेरिकीमाध्यमेभ्यः चित्रम्

विषयस्य संवेदनशीलतायाः कारणात् अधिकारिणः द न्यूयॉर्क टाइम्स् इति वृत्तपत्रेण सह भाषितवान् । न्यूयॉर्क टाइम्स् इति पत्रिकायां उक्तं यत् लेबनानदेशे इजरायल्-देशेन लक्षित-आक्रमणद्वारा हिजबुल-सङ्घस्य वरिष्ठसदस्यानां बहुवारं हत्या कृता, येन हिजबुल-सङ्घः अवगतः यत् इजरायल्-देशः स्वसदस्यानां स्थानं निर्धारयितुं प्रत्यक्षतया मोबाईल-फोन-जालस्य उपयोगं कुर्वन् अस्ति एवं लेबनानदेशस्य हिज्बुल-नेतारः पेजर्-इत्यस्य उपयोगस्य प्रचारं कृतवन्तः । प्रतिवेदनानुसारं अमेरिकीगुप्तचरसंस्थानां मूल्याङ्कनानुसारं पेजर्-इत्येतत् यद्यपि कार्यक्षमतया सीमितं तथापि उपयोक्तुः स्थानं वा अन्यं खतरनाकं सूचनां वा न प्रकाशयित्वा संवादं कर्तुं शक्नुवन्ति

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत् एतेन इजरायल-गुप्तचर-अधिकारिणः अवसरं द्रष्टुं शक्नुवन्ति । लेबनानदेशस्य हिजबुल-नेतृभिः पेजर-उपयोगस्य विस्तारस्य निर्णयात् पूर्वमपि इजरायल्-देशेन अन्तर्राष्ट्रीय-पेजर-निर्मातृणां अनुकरणार्थं शेल्-कम्पनीनां स्थापनायाः योजना आरब्धा आसीत् अस्य कार्यस्य विषये अवगतं त्रयाणां गुप्तचरानाम् अनुसारंअस्मिन् घटनायां विस्फोटितस्य पेजरस्य निर्माणस्य आरोपः "bac" इति कम्पनी इजरायल्-देशे स्थापितासु शेल्-कम्पनीषु अन्यतमः अस्ति ।