समाचारं

लेबनानदेशे अनेकेषु स्थानेषु संचारसाधनविस्फोटस्य नूतनपरिक्रमेण २० जनाः मृताः

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेबनानस्य जनस्वास्थ्यमन्त्रालयस्य नवीनतमवार्तानुसारं लेबनानदेशे १८ सितम्बर् दिनाङ्के अनेकस्थानेषु वाकी-टॉकी-आदि-सञ्चार-उपकरणानाम् विस्फोटेषु २० जनाः मृताः, ४५० तः अधिकाः जनाः घातिताः च अभवन्

पूर्वं लेबनानराजधानी बेरूतस्य दक्षिण उपनगरे, देशस्य दक्षिणपूर्वदिशि च अनेकक्षेत्रेषु विस्फोटाः श्रूयन्ते इति वार्ता आसीत् यत् संचारसाधनं विस्फोटितम् तत् icom v82 walkie-talkie इति पुष्टिः अभवत्, यत् जापानदेशे निर्मितम् इति कथ्यते ।

लेबनानसैन्येन तस्मिन् दिने एकं वक्तव्यं प्रकाशितं यत् यत्र सुरक्षाघटनानि अभवन् तेषु स्थानेषु जनसमुदायं न समागन्तुं, येन चिकित्साकर्मचारिणः समये उद्धारं कर्तुं शक्नुवन्ति इति सुनिश्चितं भवति।

संयुक्तराष्ट्रसङ्घस्य मानवअधिकारस्य उच्चायुक्तः तुर्कः १८ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् लेबनानदेशे सद्यःकाले संचारसाधनानाम् विस्फोटाः आश्चर्यजनकाः सन्ति, नागरिकेषु अस्वीकार्यः प्रभावः च अभवत्। सः बमविस्फोटानां स्वतन्त्रं, सम्यक्, पारदर्शकं च अन्वेषणं कर्तुं, आक्रमणानां आदेशं दत्तवन्तः, आक्रमणं कृतवन्तः च उत्तरदायी भवेयुः इति आह्वयति स्म सः अस्मिन् क्षेत्रे प्रभावशालिनः देशाः अपि आह्वानं कृतवान् यत् ते द्वन्द्वस्य अधिकविस्तारं निवारयितुं तत्कालं उपायं कुर्वन्तु।

१७ दिनाङ्के लेबनान-हिजबुल-सङ्घस्य सदस्येन वहितः पेजरः विस्फोटितः, यस्मिन् १२ जनाः मृताः, प्रायः २८०० जनाः च घातिताः । लेबनानदेशस्य हिजबुल-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् सम्पूर्णे लेबनान-देशे पेजर्-इत्यस्य बम-प्रहारस्य उत्तरदायी इजरायल्-देशः अस्ति ।

सम्पादक/झोउ चाओ