समाचारं

फेडरल रिजर्वः ब्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करोति यत् अमेरिकीविशेषज्ञैः विश्लेषणं आरभ्यते →

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्विदिनात्मकं मौद्रिकनीतिसमागमं समाप्तं कृत्वा अमेरिकीसङ्घीयसंरक्षणेन १८ तमे स्थानीयसमये घोषितं यत्...संघीयनिधिदरलक्ष्यपरिधिं ५० आधारबिन्दुभिः कटयन्तु, ४.७५% तः ५.००% पर्यन्तं स्तरं यावत् पतति । २०२० तमस्य वर्षस्य मार्चमासात् परं फेडरल् रिजर्व् इत्यनेन प्रथमवारं व्याजदरे कटौती कृता अस्ति ।मौद्रिकनीते कठिनीकरणचक्रात् शिथिलीकरणचक्रं प्रति परिवर्तनं चिह्नयति

सभायाः अनन्तरं पत्रकारसम्मेलने फेडरल् रिजर्वस्य अध्यक्षः पावेल् इत्यनेन उक्तं यत् ५० आधारबिन्दुव्याजदरे कटौती "शक्तिशाली कार्यवाही" अस्ति "समयानुकूलम्" आसीत् ।

पावेल् इत्यनेन उल्लेखितम् यत् अगस्तमासे व्यक्तिगत उपभोगव्ययमूल्यसूचकाङ्कः प्रायः ७% उच्चतमतः २.२% यावत् पतितः अस्ति, येन महङ्गानि "महत्त्वपूर्णतया" न्यूनीकृतानि इति सूचयति परन्तु सः इदमपि दर्शितवान् यत् यदा महङ्गानि न्यूनीभवन्ति तदा अमेरिकी-नौकरी-विपण्ये दुर्बलतायाः केचन लक्षणानि दृश्यन्ते विगत-मासेषु मासिक-नौकरी-वृद्धिः ११६,००० आसीत्, यत् अस्मिन् वर्षे पूर्ववर्ती-स्तरात् महत्त्वपूर्णतया न्यूनम् अस्ति तस्मिन् एव काले बेरोजगारी-दरः ४.२% यावत् वर्धितः ।

अपेक्षितापेक्षया न्यूनशीघ्रेण महङ्गानि न्यूनीकृत्य फेड-संस्थायाः संघीयनिधि-दर-लक्ष्य-परिधिः गतवर्षस्य जुलै-मासस्य अन्ते ५.२५% तः ५.५% पर्यन्तं स्थापितः, यत् २३ वर्षेषु सर्वोच्चस्तरः अस्ति अन्तिमेषु मासेषु यथा यथा अमेरिकी-महङ्गानि अधिकं न्यूनीकृतानि, कार्य-विपण्ये दुर्बलतायाः लक्षणानि च दर्शितानि, तथैव फेडरल् रिजर्व्-संस्थायाः नीति-परिवर्तनस्य दबावः अभवत्