समाचारं

मस्कस्य सामना करणं अधिकांशः टेस्ला, स्पेसएक्स्, एक्स् कर्मचारिणः ट्रम्पस्य समर्थनं न कुर्वन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कस्तूरी

ifeng.com technology news बीजिंगसमये १९ सितम्बर् दिनाङ्के यद्यपि एलोन् मस्कः सार्वजनिकरूपेण अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य ट्रम्पस्य समर्थनं प्रकटितवान् तथापि तस्य कम्पनीनां अधिकांशकर्मचारिभिः ट्रम्पस्य प्रतिद्वन्द्विनः समर्थनं प्रकटितम् इति डेमोक्रेटिकराष्ट्रपतिप्रत्याशी हैरिस् दानं कृतवान्।

अमेरिकी-अभियानस्य दानस्य, लॉबिंग्-दत्तांशस्य च निरीक्षणं कुर्वन् अपक्षपातपूर्णः अलाभकारी संस्था opensecrets इति संस्था अवदत् यत् टेस्ला-कर्मचारिभिः हैरिस्-महोदयस्य राष्ट्रपति-अभियानाय ४२,८२४ डॉलर-रूप्यकाणि, ट्रम्प-अभियानाय २४,८४० डॉलर-रूप्यकाणि च दानं कृतम् स्पेसएक्स्-कर्मचारिभिः हैरिस्-महोदयाय ३४,५२६ डॉलरं, ट्रम्प-इत्यस्मै ७,६५२ डॉलरं च दानं कृतम् । सामाजिकमाध्यममञ्चस्य x कर्मचारिणः हैरिस् इत्यस्मै १३,२१३ डॉलरं, ट्रम्पाय ५०० डॉलरात् न्यूनं च दानं कृतवन्तः । opensecrets इत्यस्य आँकडासु कम्पनीकर्मचारिणां, स्वामिनः, तेषां निकटपरिवारस्य सदस्यानां च दानं समाविष्टम् अस्ति । अभियानवित्तकायदाः निगमानाम् एव संघीयअभियानेषु दानं दातुं निषिद्धाः सन्ति ।

यद्यपि एताः दानराशिः अभियानस्य धनसङ्ग्रहस्य दृष्ट्या तुल्यकालिकरूपेण अल्पाः सन्ति तथापि ते सूचयन्ति यत् कर्मचारिणां राजनैतिकप्रवणता मस्कस्य स्वस्य पदैः सह विरुद्धा अस्ति।विश्वस्य धनीतमः पुरुषः इति नाम्ना मस्कः x इत्यत्र ट्रम्पस्य समर्थनं करोति, वामपक्षीयविचारानाम् खण्डनं च "जागृतवायरस" इति करोति ।

२०२० तमे वर्षे राष्ट्रपतिपदप्रचारे मस्कः बाइडेन् इत्यस्य समर्थनं कृतवान्, परन्तु ततः परं सः दक्षिणदिशि गतः ।ट्रम्पः उक्तवान् यत् यदि सः अस्मिन् वर्षे नवम्बर्-मासस्य ५ दिनाङ्के राष्ट्रपतिनिर्वाचने विजयं प्राप्नोति तर्हि सः मस्कं सर्वकारीयदक्षतासमितेः नेतृत्वं कर्तुं नियुक्तं करिष्यति।

टेस्ला-भागधारकः गेर्बर् कावासाकी वेल्थ् एण्ड् इन्वेस्टमेण्ट् मैनेजमेण्ट् इत्यस्य मुख्यकार्यकारी च रॉस् गेर्बर् इत्यनेन उक्तं यत् मस्कस्य बहवः कर्मचारीः डेमोक्रेटिक-पक्षस्य दुर्गं कैलिफोर्निया-देशे कार्यं कुर्वन्ति गेर्बर् एक्स इत्यस्मिन् निवेशकः अपि अस्ति ।

अस्मिन् वर्षे जुलैमासे मस्कः अवदत् यत् कैलिफोर्नियातः लैङ्गिकपरिचयकानूनं पारितस्य अनन्तरं सः एक्स तथा स्पेसएक्स् इत्येतयोः मुख्यालयं कैलिफोर्नियातः टेक्सास्-नगरं स्थापयति यत् सः "उष्ट्रस्य पृष्ठं भग्नं तृणम्" इति आह्वयति गेर्बर् इत्यनेन अवलोकितं यत् एतादृशस्य कदमस्य परिणामेण कैलिफोर्निया-देशे सम्भाव्यप्रतिभायाः बृहत् परिमाणस्य हानिः भवितुम् अर्हति ।

प्रेससमयपर्यन्तं मस्कः किमपि टिप्पणीं न कृतवान् आसीत् । (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।