समाचारं

faraday भविष्यस्य अन्तरिम-सीएफओ जोनाथन् मरोको राजीनामा, कोटी मेका कार्यभारं स्वीकृतवान्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १९ सितम्बर् दिनाङ्के ज्ञापितं यत् फैराडे फ्यूचर इत्यनेन अद्य घोषितं यत् १५ सितम्बर् दिनाङ्के जोनाथन् मरोको इत्यनेन कम्पनीयाः अन्तरिममुख्यवित्तीयपदाधिकारिणः रूपेण राजीनामा दातुं निर्णयः सूचितः, यत् २० सितम्बर् २०२४ तः प्रभावी भवति।

घोषणायाम् उक्तं यत्, २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १७ दिनाङ्के ।कम्पनीयाः संचालकमण्डलेन कोटि मेका इत्यस्याः मुख्यवित्तीयपदाधिकारिणः नियुक्तिः भवति, 23 सितम्बर, 2024 से प्रभावी। ५५ वर्षीयः मेका नवम्बर २०२३ तः कम्पनीयाः वित्तीयसञ्चालनस्य कार्यवाहकप्रमुखरूपेण कार्यं कृतवान्, वित्तीयसञ्चालनस्य प्रबन्धनं च वित्तीयनियोजनविश्लेषणयोः उत्तरदायी च, तथैव प्रक्रियासुधारस्य, लक्ष्यनिर्धारणस्य, व्ययनिवृत्तिप्रयासानां च समर्थनं कृतवान्

पूर्वं .मेका २०१७ तमस्य वर्षस्य जुलैतः २०२३ तमस्य वर्षस्य नवम्बरपर्यन्तं कम्पनीयाः वित्तीयनिदेशकरूपेण कार्यं कृतवान्, अगस्त २०१६ तः जुलाई २०१७ पर्यन्तं परिचालननिदेशकरूपेण, फरवरी २०१६ तः अगस्त २०१६ पर्यन्तं व्यय-अनुमानस्य वरिष्ठ-प्रबन्धकरूपेण च कार्यं कृतवान् । फरवरी २०१६ तमे वर्षे कम्पनीयां सम्मिलितुं पूर्वं मेका जुलाई २००२ तः फरवरी २०१६ पर्यन्तं फोर्ड मोटर कम्पनीयां कार्यं कृतवान्, यत्र सः भारतस्य चेन्नैनगरे डिसेम्बर २००९ तः जुलाई २०१३ पर्यन्तं मूल्यानुकूलनस्य, निगमवित्तस्य च उत्तरदायी आसीत्; सेवाकेन्द्रं वित्तीयविश्लेषणस्य नेतृत्वं करोति।

आईटी हाउसस्य जाँचेषु ज्ञातं यत् फैराडे फ्यूचरस्य अन्तरिममुख्यवित्तीयपदाधिकारी युन् हानः २०२३ तमस्य वर्षस्य जुलैमासे राजीनामा दत्तवान्, तथा च कम्पनी बहिःस्थं जोनाथन् मारोको इत्येतम् नूतनं अन्तरिममुख्यवित्तीयपदाधिकारिरूपेण नियुक्तवती, यत् २४ जुलैतः प्रभावी भवति