समाचारं

x ब्राजील्देशे सहसा "पुनरुत्थापितः" मस्कः कथं कृतवान्?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्राजील्देशे पुनः x उपलभ्यते

ifeng.com technology news बीजिंगसमये १९ सितम्बर् दिनाङ्के ब्राजीलस्य सर्वोच्चन्यायालयस्य आदेशेन सप्ताहत्रयपर्यन्तं प्रतिबन्धितं कृत्वा एलोन् मस्कस्य सामाजिकजालं x मंगलवासरे ब्राजीलदेशस्य अनेकस्थानेषु अचानकं पुनः ऑनलाइन आगतं पुनः उपलब्धं च अभवत्।

किं प्रचलति ? न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं एक्स इत्यनेन स्वस्य अन्तर्जाल-यातायातस्य मार्गस्य मार्गे तान्त्रिक-परिवर्तनं कृतम्, येन सः ब्राजील-देशस्य अन्तर्जाल-प्रदातृभिः अन्तिमेषु सप्ताहेषु स्थापितान् डिजिटल-बाधान् त्यक्तुं शक्नोति ब्राजीलस्य अन्तर्जाल-दूरसञ्चार-प्रदातृसङ्घः दूरसञ्चार-नियामकः च एब्रिण्ट् इत्यनेन उक्तं यत् x इत्यनेन अद्यतन-माध्यमेन तृतीयपक्षैः प्रदत्तानां क्लाउड्-सेवानां उपयोगः कृतः, येन केचन ब्राजील-देशस्य उपयोक्तारः विदेशीय-मार्गेण x-इत्यस्य प्रवेशं कर्तुं शक्नुवन्ति

अब्रिण्ट् इत्यनेन उक्तं यत् कति ब्राजीलदेशीयानां एक्स-प्रवेशः अस्ति इति अस्पष्टम्। "मम विचारेण एतत् समायोजनं इच्छया भवितुमर्हति, अन्यथा x किमर्थं तृतीयपक्षसेवायाः उपयोगं करिष्यति यत् स्वसेवायाः अपेक्षया मन्दतरं भवति?"

पेरेज् इत्यनेन उक्तं यत् एजन्सी पुनः मञ्चं कथं अवरुद्धं कर्तव्यमिति मूल्याङ्कनं कुर्वती अस्ति। परन्तु प्रौद्योगिकीविशेषज्ञाः वदन्ति यत् तत् सुलभं न भविष्यति यतोहि x इत्यस्य नूतनः दृष्टिकोणः ब्राजीलदेशे सेवां प्रदातुं सैन्फ्रांसिस्कोनगरस्य प्रमुखस्य अन्तर्जालमूलसंरचनाप्रदातृणां cloudflare इत्यस्य उपरि अवलम्बते। क्लाउड्फ्लेर् कोटिकोटिजालस्थलानां यातायातमार्गे सहायकं भवति, अतः ब्राजील्देशे तस्य अवरोधेन देशस्य २० कोटिषु अन्तर्जालप्रयोक्तृषु महत्त्वपूर्णः प्रभावः भविष्यति ।

प्रेससमयपर्यन्तं एक्स इत्यनेन टिप्पणीयाः अनुरोधस्य तत्क्षणं प्रतिक्रिया न दत्ता आसीत् । (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।