समाचारं

इजरायल् युद्धस्य नूतनं लक्ष्यं घोषितवान् : हौथी सशस्त्रसेना अमेरिकी ड्रोन् पातितवान्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यापकवार्ता : लेबनानदेशे हिजबुल-सङ्घस्य आक्रमणानां प्रतिक्रियायै इजरायल्-देशेन १६ तमे दिनाङ्के नूतनानां युद्धलक्ष्याणां घोषणा कृता ।

"टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं इजरायल्-प्रधानमन्त्रीकार्यालयेन १६ तमे दिनाङ्के घोषितं यत् इजरायल-सुरक्षामन्त्रिमण्डलेन "उत्तर-इजरायल-निवासिनः स्वगृहेषु सुरक्षितरूपेण प्रत्यागमनं सुनिश्चितं करणं" आधिकारिक-युद्धलक्ष्यरूपेण समाविष्टम् अस्ति, इजरायल्-देशः च निरन्तरं भविष्यति अस्य लक्ष्यस्य प्राप्त्यर्थं कार्याणि कर्तुं।

चित्रे "मेरकावा" मुख्ययुद्धटङ्कः दृश्यते यत् इजरायलसेनायाः "अकसा जलप्रलय" अभियानस्य समये हमाससैनिकैः नष्टम् आसीत् ।

समाचारानुसारं गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) आक्रमणस्य अनन्तरं लेबनान-देशस्य हिजबुल-सङ्घः प्रायः प्रतिदिनं उत्तर-इजरायल-देशे आक्रमणं कृतवान्, येन दशसहस्राणि स्थानीय-निवासिनः विस्थापनं कृतवन्तः इजरायल्-देशः अद्यैव लेबनान-देशे हिज्बुल-सङ्घस्य विरुद्धं युद्धं कर्तुं इजरायल-लेबनान-सीमायां बृहत्-प्रमाणेन कार्याणि आरभ्यत इति धमकीम् अयच्छत् ।

पूर्वं इजरायलस्य त्रयः प्रमुखाः परिचालनलक्ष्याः हमासस्य सैन्य-शासन-क्षमतानां उन्मूलनं, सर्वेषां निरुद्धानां मुक्तिं, गाजा-पट्टिका इजरायल्-देशस्य कृते सुरक्षा-धमकी न भवति इति सुनिश्चितं कर्तुं च आसीत्

इजरायलस्य प्रधानमन्त्री नेतन्याहू १६ दिनाङ्के तेल अवीवनगरे अमेरिकीराष्ट्रपतिदूतेन आमोस् होचस्टीन् इत्यनेन सह मिलितवान् ।

अमेरिकन एक्सिओस् न्यूज् इति जालपुटे उक्तं यत् स्थितिपरिचिताः जनाः ज्ञातवन्तः यत् होचस्टीन् इजरायल् इत्यस्मै लेबनानदेशस्य विरुद्धं व्यापकं युद्धं न कर्तुं चेतवति तथा च अमेरिकादेशः कूटनीतिकसमाधानस्य प्रचारार्थं प्रतिबद्धः अस्ति इति च अवदत्।

प्रधानमन्त्रिकार्यालयेन निर्गतस्य वक्तव्यस्य अनुसारं नेतन्याहू इत्यनेन समागमे उक्तं यत् उत्तरे सुरक्षास्थितौ मौलिकरूपेण परिवर्तनं विना स्थानीयनिवासिनः स्वगृहं प्रति प्रत्यागन्तुं अनुमतिं दातुं असम्भवं भविष्यति। सः अवदत् यत् इजरायल्-देशः यद्यपि अमेरिका-देशस्य समर्थनस्य प्रशंसाम् करोति, आदरं च करोति तथापि अन्ततः स्वस्य सुरक्षां निर्वाहयितुम् उत्तरनिवासिनः सुरक्षिततया स्वगृहं प्रति प्रत्यागन्तुं च आवश्यकानि उपायानि करिष्यति |.

रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन १६ तमे दिनाङ्के उक्तं यत् यथा यथा लेबनानस्य हिज्बुल-सङ्घः हमास-सङ्घस्य "बद्धः" अस्ति तथा च द्वन्द्वस्य समाप्तिम् अङ्गीकुर्वति तथा च सम्झौतेः सम्भावना अन्तर्धानं भवति। अतः उत्तर-इजरायल-देशस्य निवासिनः स्वगृहं प्रति प्रत्यागमनस्य एकमात्रं मार्गं सैन्यकार्याणि एव भविष्यन्ति।"

प्यालेस्टिनी-समाचार-संस्थायाः अनुसारं इजरायल-सैनिकैः १६ दिनाङ्के सायं उत्तर-मध्य-गाजा-पट्टिकायां आक्रमणं कृत्वा न्यूनातिन्यूनं षट् नागरिकाः मृताः, अन्ये बहवः घातिताः च अभवन्

समाचारानुसारं प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमात् आरभ्य गाजा-पट्टिकायां इजरायल-सैन्य-कार्यक्रमेषु ४१,२२६ प्यालेस्टिनी-जनाः मृताः, अन्ये ९५,४१३ जनाः घातिताः च अभवन्

यमनस्य हुथीसशस्त्रसेनाभिः १६ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् दक्षिणपश्चिमे यमनस्य ज़मार्-प्रान्तस्य उपरि अमेरिकानिर्मितं एमक्यू-९-ड्रोन्-इत्येतत् संस्थायाः निपातनं कृतम्। वक्तव्ये बोधितं यत् यावत् गाजापट्टे विरुद्धं सैन्यकार्यक्रमाः न स्थगिताः, गाजापट्टे प्यालेस्टिनीजनानाम् विरुद्धं नाकाबन्दी न हृताः तावत् एतानि कार्याणि न स्थगयिष्यन्ति।

१६ दिनाङ्के हमास-नेता याह्या सिन्वारः इजरायल्-देशे क्षेपणास्त्र-आक्रमणार्थं यमन-हौथी-सशस्त्रसेनानां अभिनन्दनं कृतवान् यत्, एतत् “शत्रु-क्षेत्रे गभीरं सफलतया प्रविष्टम्” इति

हौथी-सशस्त्रसेनाः १५ दिनाङ्के अवदन् यत् ते तस्मिन् दिने मध्य-इजरायल-देशे नूतनप्रकारस्य हाइपरसोनिक-क्षेपणास्त्रं प्रक्षेप्य लक्ष्यं सफलतया प्रहारं कृतवन्तः । इजरायलसैन्येन एतत् दावं अङ्गीकृतम् । हौथीसशस्त्रसेनाभिः १६ दिनाङ्के एकं भिडियो प्रकाशितम्, यस्मिन् "प्यालेस्टाइन २" इति नूतनं हाइपरसोनिक-क्षेपणास्त्रं दृश्यते ।

सिन्वरः अपि पत्रे उक्तवान् यत् हमासः दीर्घकालीनक्षययुद्धं कर्तुं सज्जः अस्ति। अस्माकं प्रयत्नाः यमन-लेबनान-इराक्-देशयोः प्रतिरोधसैनिकैः सह मिलित्वा शत्रुं पराजयं करिष्यन्ति इति ।