समाचारं

ज़िझोङ्ग नम्बर १ मध्यविद्यालयः विद्यालयात् परं विस्तारिते सेवाशुल्के सायं स्वाध्ययनं समावेशयितुं योजनां करोति आधिकारिकः : विद्यालयं सुधारयितुम् आदेशः दत्तः अस्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव केचन नेटिजनाः अवदन् यत् सिचुआन्-नगरस्य ज़िझोङ्ग-मण्डलस्य सिन्कियाओ-मध्यविद्यालयः आवासीयविद्यालयरूपेण सोमवासरात् गुरुवासरपर्यन्तं सर्वाणि सायंकालस्य स्व-अध्ययन-वर्गाणि विद्यालयात् परं विस्तारितासु सेवासु समावेशयितुं योजनां करोति, विद्यालयात् परं विस्तारशुल्कस्य गणना भविष्यति प्रतिवर्गं ४० युआन् मूल्ये। नेटिजनाः मन्यन्ते यत् एतत् अवैधं कार्यम् अस्ति। १८ सितम्बर् दिनाङ्के रेडस्टार न्यूजस्य एकः संवाददाता अवलोकितवान् यत् स्थानीयशिक्षाक्रीडाविभागः प्रतिक्रियां प्राप्य सार्वजनिकरूपेण प्रतिक्रियां दत्तवान् यत् नेटिजनैः प्रतिवेदिता स्थितिः मूलतः सत्या अस्ति तथा च विद्यालयाय समये एव त्रुटिं सम्यक् कर्तुं आदेशः दत्तः इति।
▲माला समुदाय के अनुसार आधिकारिक उत्तर चित्र
९ सेप्टेम्बर् दिनाङ्के नेटिजनाः मालासमुदायस्य "जनस्वरस्य" माध्यमेन एतत् विषयं निवेदितवन्तः । १३ सितम्बर् दिनाङ्के ज़िझोङ्ग् काउण्टी एजुकेशन एण्ड् स्पोर्ट्स् ब्यूरो इत्यनेन सार्वजनिकरूपेण प्रतिक्रिया दत्ता यत् प्रतिवेदनं प्राप्त्वा ब्यूरो तत्क्षणमेव सिन्कियाओ मध्यविद्यालयं गत्वा अन्वेषणं सत्यापनञ्च कृतवान् अवगम्यते यत् यदा xinqiao middle school इत्यनेन अस्य कार्यकालस्य पञ्जीकरणं उद्घाटितम् तदा तया पूर्वमेव स्वस्य वरिष्ठानां आवश्यकतानुसारं शुल्कस्य घोषणा कृता अस्ति यत् प्रत्येकं वर्गः केवलं विद्यालयस्य भोजनालये भोजनं कुर्वतां छात्राणां जीवनव्ययस्य पूर्वमेव शुल्कं गृह्णीयात्। पूर्वभुक्तिमानकं प्रतिसत्रं प्रति छात्रं प्रातःभोजार्थं 300 युआन् मध्याह्नभोजनाय च 600 युआन् , रात्रिभोजनं 600 युआन्, मातापितरौ छात्राणां च स्पष्टतया सूचितं भवति यत् वास्तविकं निपटनं सेमेस्टरस्य अन्ते भविष्यति। तदतिरिक्तं अन्येषां सेवानां, शुल्काधारितवस्तूनाम् यथा विद्यालयात् परं सेवाविलम्बः इत्यादीनां संग्रहणस्य व्यवस्था नास्ति।
विद्यालयात् परं विस्तारितानां सेवानां शुल्कग्रहणस्य प्रबन्धनस्य च विषये प्रतिक्रियायां उक्तं यत् प्रासंगिकदस्तावेजानां अनुसारं विद्यालयात् परं विस्तारिता सेवाः छात्राणां कृते स्वैच्छिकाः सन्ति यस्मिन् भागग्रहणं कुर्वतां छात्राणां शुल्कं प्रतिवर्गं प्रति छात्रं ३.५ युआन्, दैनिकं च प्रत्येकस्य छात्रस्य शुल्कं ७ युआन् अधिकं न भवेत्। अस्मिन् सत्रे सिन्कियाओ मध्यविद्यालयः सायंकाले स्वाध्ययनं विद्यालयात् परं सेवानिधिप्रबन्धने समावेशयितुं योजनां करोति एव, परन्तु तस्य कार्यान्वयनं न जातम्, तस्य परिणामः अपि न अभवत्।
अस्मिन् विषये ज़िझोङ्ग-मण्डलस्य शिक्षा-क्रीडा-ब्यूरो-संस्थायाः कथनमस्ति यत् नेटिजन-जनाः अवदन् यत् सिन्कियाओ-मध्यविद्यालयः विद्यालयात् परं विस्तारितासु सेवासु सायंकालस्य स्व-अध्ययनं समावेशयितुं योजनां करोति ब्यूरो-संस्थायाः आदेशः अस्ति यत् सः समये एव, सावधानीपूर्वकं त्रुटिं सम्यक् करोतु विद्यालयात् परं सेवानां विषये प्रासंगिकदस्तावेजानां अध्ययनं कुर्वन्तु, तथा च विद्यालयाय मार्गदर्शनं प्रदास्यन्ति, तथा च विद्यालयात् परं सेवानिधिप्रबन्धने सायंकालस्य स्वाध्ययनस्य समावेशस्य निर्णयः शीघ्रमेव रद्दः भविष्यति प्रातः सायं च स्वाध्ययनार्थं विद्यालयात् परं सेवाशुल्कस्य उपयोगं कर्तुं।
रेड स्टार न्यूज रिपोर्टर याओ योंगझोंग
सम्पादक झाङ्ग ली सम्पादक वी कोंगमिंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया