समाचारं

संख्याः कारविपण्यस्य विषये वदन्ति丨अगस्तमासे नूतनानां ऊर्जानिर्मातृणां विक्रयक्रमाङ्कनं, स्वतन्त्रब्राण्ड् सर्वत्र प्रफुल्लितः अस्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:32
रेड नेट मोमेंट न्यूज सितम्बर १८(रिपोर्टरः लाङ्ग जेन्) अस्मिन् वर्षे जुलैमासस्य अनन्तरं अगस्तमासे पुनः घरेलुनवीन ऊर्जायात्रीवाहनानां प्रवेशदरः ५०% अतिक्रान्तवान् ।
चीनयात्रीकारसङ्घस्य आँकडानुसारं अगस्तमासे राष्ट्रव्यापिरूपेण १.९०५ मिलियनं संकीर्णरूपेण परिभाषिताः यात्रीवाहनानि विक्रीताः, येषु १.०२७ मिलियनं नवीन ऊर्जायात्रीवाहनानि, वर्षे वर्षे ४३.२% वृद्धिः, मासे मासे १७.० वृद्धिः च अभवत् % खुदरा-प्रवेशस्य दरः ५३.९% यावत् अभवत्, यदा तु गतवर्षस्य समानकालस्य तुलने प्रवेशस्य दरः १६.६% वर्धितः अभवत् ।
घरेलु-नवीन-ऊर्जा-वाहन-विपण्यस्य प्रबल-वृद्धि-प्रवृत्त्या प्रमुख-नवीन-ऊर्जा-वाहन-निर्मातृणां कृते अपि उत्तमं प्रदर्शनं कृतम् अस्ति ।
अगस्त २०२४ तमे वर्षे नवीन ऊर्जानिर्मातृणां खुदराविक्रयक्रमाङ्कनात् न्याय्यं चेत्, टेस्ला चीनं जीएसी ऐनञ्च विहाय, क्रमाङ्कनस्य शीर्षदशनिर्मातृणां सर्वेषां वर्षे वर्षे वृद्धिः अभवत्, यत्र साइरस ऑटोमोबाइल्स् तथा चेरी ऑटोमोबाइल्स् इत्येतयोः विशेषतया महत्त्वपूर्णवृद्धिः अभवत् वर्षे वर्षे वृद्धिः क्रमशः ९१२.३%, २५१.५% च अभवत् ।
तदतिरिक्तं नूतनानां ऊर्जावाहनानां विकासेन सर्वत्र नूतन ऊर्जायाः स्वतन्त्राः ब्राण्ड्-समूहाः प्रफुल्लितुं आरब्धाः सन्ति, टेस्ला-इत्येतत् विहाय अन्ये सर्वे निर्मातारः स्वतन्त्र-ब्राण्ड्-तः प्राप्ताः सन्ति
सूचीयाः क्रमाङ्कनस्य विशिष्टं, जुलैमासस्य क्रमाङ्कनस्य तुलने अगस्तमासे क्रमाङ्कनस्य बृहत्तमः परिवर्तनः ली ऑटो इति आसीत्, यः जुलैमासे तृतीयस्थानात् षष्ठस्थानं प्राप्तवान् जुलैमासे ५०,००० यूनिट्-चिह्नस्य तुलने अगस्तमासे आदर्शस्य विक्रयदत्तांशः किञ्चित् न्यूनः अभवत्, परन्तु मासिकविक्रयस्य दृष्ट्या अद्यापि नूतनकारनिर्माणशक्तयोः प्रथमस्थानं प्राप्नोति उत्पादस्य दृष्ट्या सर्वाधिकं दृष्टिगोचरं उत्पादं ideal l6 अस्ति, यत् एप्रिलमासे प्रक्षेपणं कृतम् आसीत् आँकडानि दर्शयन्ति यत् विगतत्रिमासेषु ideal l6 इत्यस्य वितरणस्य मात्रा 20,000+ यूनिट् इत्यत्र स्थिरम् अस्ति।
तदतिरिक्तं टेस्ला चाइना, एसएआईसी-जीएम-वुलिंग्, चेरी ऑटोमोबाइल इत्येतयोः सर्वयोः अगस्तमासे स्वक्रमाङ्कनं सुदृढं कृतम्, येषु चेरी आटोमोबाइल न्यू एनर्जी इत्येतत् अधिकं आक्रामकम् अस्ति । तथ्याङ्कानि दर्शयन्ति यत् चेरी अगस्तमासे ३६,०८९ नूतनानि ऊर्जावाहनानि विक्रीतवान्, यत् वर्षे वर्षे २५१.५% वृद्धिः अभवत्, क्रमाङ्कने सप्तमस्थानं प्राप्तवान् ।
चेरी इत्यस्य मते तस्य नूतन ऊर्जा-उत्पादानाम् तीव्रवृद्धिः "तैल-विद्युत्-सहकार्यं, लाभानाम् एकीकरणं" इति लचील-उत्पाद-विकास-रणनीत्याः कारणम् अस्ति सम्प्रति चेरी समूहस्य एकः नूतनः ऊर्जापरिवारः अस्ति यः चतुर्भिः प्रमुखैः ब्राण्ड्/श्रृङ्खलाभिः निर्मितः अस्ति: चेरी फेङ्ग्युन्, ज़िंग्टु ज़िंग्युआन्, जितु शानहाई, आईसीएआर च । संकरपट्टे चेरी फेङ्ग्युन् मुख्यतया विद्युत् संकरैः सह नवीन ऊर्जास्रोतानां परिनियोजनं त्वरयति, यतः चेरी इत्यस्य उच्चस्तरीयनवीन ऊर्जायाः उत्पादश्रृङ्खला, शुद्धविद्युत्-विस्तारित-परिधि-नवीन-ऊर्जायाः द्वय-पट्टिकायां पूर्णतया प्रविष्टा अस्ति; जितु शानहाई एकः संकरः off-road नेता भवितुम् प्रतिबद्धः अस्ति।
चेरी समूहस्य केचन प्रतिनिधिः नवीन ऊर्जाप्रतिमानाः
जुलाईमासस्य तुलने byd, geely automobile, gac aian, leapmotor इत्येतयोः क्रमाङ्कनं न परिवर्तितम् ।
घरेलुनवीनऊर्जावाहनविपण्ये अग्रणीरूपेण byd महता गतिना स्वस्य विस्तारं त्वरयति। अगस्तमासे byd इत्यस्य विक्रयः पुनः नूतनं अभिलेखं स्थापितवान्, ३७९,५९६ वाहनानि यावत्, वर्षे वर्षे ५७.१% वृद्धिः, तस्य विपण्यभागः ३७% च अभवत्
भयंकरबाजारप्रतिस्पर्धायाः सम्मुखीभवन् byd नूतन ऊर्जावाहनानां बुद्धिमान् विकासाय स्वस्य नूतनरणनीतिं त्वरयति - वाहनगुप्तचरम्। 27 अगस्त दिनाङ्के byd fengbao तथा huawei इत्यनेन shenzhen इत्यत्र बुद्धिमान् वाहनचालनसहकार्यसम्झौते हस्ताक्षरं कृतम् अस्य प्रथमः उत्पादः आगामि fangbao 8 मॉडल् इत्यत्र केन्द्रितः अस्ति अस्य वर्षस्य ।
byd इत्यस्य ब्राण्ड् मॉडल्
जीली आटोमोबाइल न्यू एनर्जी इत्यनेन अपि उत्तमं प्रदर्शनं कृतम्, पञ्चमासान् यावत् क्रमशः क्रमाङ्कने द्वितीयस्थानं प्राप्तम् । तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे जीली आटोमोबाइल इत्यनेन ७४,०८२ नूतनानि ऊर्जावाहनानि विक्रीताः, वर्षे वर्षे ६६% वृद्धिः, मासिकविक्रयः अपि नूतनं उच्चतमं स्तरं प्राप्तवान् ।
पारम्परिककारकम्पनीनां प्रतिनिधित्वेन जीली आटोमोबाइलस्य नूतन ऊर्जारूपान्तरणस्य प्रारम्भिकफलं प्राप्तम् इति वक्तुं शक्यते । जीली ऑटोमोबाइलः नवीन ऊर्जारूपान्तरणस्य पारम्परिककारकम्पनीनां प्रतिरूपः अपि अस्ति
प्रतिवेदन/प्रतिक्रिया