समाचारं

युवेन्टस्-क्लब-विरुद्धं ६५-७० इति स्कोरेन पराजितः चीन-देशस्य पुरुष-बास्केटबॉल-दलः अभ्यास-क्रीडायाः अन्तिमे क्वार्टर्-मध्ये शक्तिं त्यक्त्वा क्रमशः अष्ट-क्रीडासु पराजितः अभवत्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रायः ४० दिवसेभ्यः कठिनप्रशिक्षणानन्तरं चीनदेशस्य पुरुषबास्केटबॉलदलः पुनः अङ्कणे उपस्थितः ।
१८ सेप्टेम्बर् दिनाङ्के चीनीयपुरुषबास्केटबॉलदलस्य गृहे युवेन्टस्-क्लबस्य सामना चीनदेशस्य पुरुषबास्केटबॉलदलस्य उष्णता-क्रीडायाः कुझौ-स्थानके अभवत् । अन्ते चीनदेशस्य पुरुषबास्केटबॉलदलस्य युवेन्टस्-क्लबस्य विरुद्धं ६५-७० इति स्कोरेन पराजयः अभवत् । सम्पूर्णे क्रीडने लिआओ सैनिङ्ग् इत्यस्य १६ अंकाः, ३ रिबाउण्ड्, ३ स्टील्, हु मिङ्ग्क्सुआन् १२ अंकाः, ११ असिस्ट्स्, ३ रिबाउण्ड् च, झू जुन्लोङ्ग् इत्यस्य ८ अंकाः, २ स्टील्स् च प्राप्ताः
अस्य क्रीडायाः हानिः सन् चीनीयपुरुषबास्केटबॉलदलेन अपि आधिकारिक-अभ्यास-क्रीडासु क्रमशः अष्ट-पराजयानां लज्जाजनक-अभिलेखस्य आरम्भः कृतः
प्रशिक्षणशिबिरे आक्रामक-रक्षात्मक-व्यवस्थासु, सामरिक-समन्वये च बलं दत्तं भवति
अस्मिन् ग्रीष्मकाले चीनीयपुरुषबास्केटबॉलदलः लघुप्रशिक्षणशिबिरं गत्वा स्पर्धासु भागं ग्रहीतुं विदेशं गतः । तेषां प्रथमं आस्ट्रेलिया-दलेन, मकाऊ-ब्लैक्-बियर्स्-इत्यनेन च मैत्री-क्रीडाः अभवन्, ततः एनबीए-ग्रीष्मकालीन-लीग्-क्रीडायां भागं गृहीतवन्तः । विगतपञ्चक्रीडासु चीनदेशस्य पुरुषबास्केटबॉलदलः पञ्चसु अपि क्रीडासु पराजितः अस्ति । चीनदेशं प्रत्यागत्य चीनदेशस्य पुरुषबास्केटबॉलदलेन विदेशप्रशिक्षणकाले उजागरितानां समस्यानां सारांशं कृत्वा पुनः बन्दप्रशिक्षणस्य आयोजनं कृतम् ।
अगस्तमासस्य ५ दिनाङ्कात् २६ अगस्तपर्यन्तं चीनीयपुरुषबास्केटबॉलदलेन युन्नाननगरस्य हैगेङ्गक्रीडाप्रशिक्षणकेन्द्रे प्रथमचरणस्य प्रशिक्षणस्य आरम्भः कृतः मुख्यं कार्यं शारीरिकसुदृढतायाः उन्नयनम् आसीत् द्वितीयचरणस्य प्रशिक्षणं २७ अगस्ततः १७ सितम्बरपर्यन्तं बीजिंगनगरस्य एर्कीकारखानाप्रशिक्षणकेन्द्रे निर्धारितम् अस्ति।
प्रशिक्षणात् प्रत्यागत्य चीनदेशस्य पुरुषबास्केटबॉलदलेन प्रथमप्रतिद्वन्द्वीरूपेण युवेन्टस् इति क्रीडासमूहः चितः । युवेन्टस् स्पेनदेशस्य व्यावसायिकबास्केटबॉललीगस्य पारम्परिकः शक्तिकेन्द्रः अस्ति तथा च स्पेनदेशस्य एकमात्रयोः व्यावसायिकबास्केटबॉलक्लबयोः अन्यतमः अस्ति यः कदापि शीर्षलीगतः अवरोहणं न प्राप्तवान्
अन्तिमेषु वर्षेषु युवेन्टस् न केवलं प्लेअफ्-क्रीडायां नियमितः अस्ति, अपितु २०२२-२०२३ ऋतुषु सेमीफाइनल्-पर्यन्तं गतः । चीनीयपुरुषबास्केटबॉलदलस्य तुलने युवेन्टस्-दलः शारीरिक-सङ्घर्षे, रक्षणे च बलं ददाति, तस्य क्रीडाशैली च अखण्डतायां अधिकं केन्द्रीभूता अस्ति, या विशिष्टा यूरोपीयशैली अस्ति
क्रीडायाः पूर्वं एकस्मिन् साक्षात्कारे वाङ्ग लान्यी इत्यनेन हाले एव प्रशिक्षणशिबिरस्य विषयवस्तु प्रकाशितं यत् "प्रशिक्षणशिबिरस्य सामग्री आक्रामकस्य रक्षात्मकस्य च प्रणाल्याः सामरिकसमन्वयस्य च विषये अस्ति । अस्मिन् काले समग्रप्रशिक्षणं अतीव उत्तमम् आसीत्, समग्रं च team worked very hard director guo has always emphised that रक्षा सर्वाधिकं महत्त्वपूर्णा अस्ति वयं विशेषः कोरः नास्ति, सर्वे राष्ट्रियपुरुषबास्केटबॉलदलस्य कृते क्रीडन्ति।”.
युवेन्टस् पुरुषबास्केटबॉलदलस्य मुख्यप्रशिक्षकः मैचपूर्वसाक्षात्कारे स्वस्य मनोवृत्तिं न्यूनीकृतवान् यत् "वयं अतीव कठिनं क्रीडां प्रतीक्षामहे। चीनीयपुरुषबास्केटबॉलदलं प्रतिभाशाली दलम् अस्ति। तेषां शारीरिकसुष्ठुता अतीव उच्चा अस्ति। गतवर्षे , तेषां वर्षेषु उन्नतिः अभवत्, अधिकाधिकं स्पर्धा च भवति, अतः दुर्गतेषु क्षणेषु अस्माभिः शान्तं भवितव्यम्” इति ।
चतुर्थे त्रैमासिके "विद्युत्-विच्छेदः", अभ्यास-क्रीडासु क्रमशः अष्टौ हानिः
अस्य क्रीडायाः पङ्क्तिस्य दृष्ट्या चीनीयपुरुषबास्केटबॉलदलेन हू मिंगक्सुआन्, लियाओ सैनिङ्ग्, झू जुन्लोङ्ग, डु रुनवाङ्ग, हू जिन्किउ इत्यादीनां प्रारम्भिकपङ्क्तिः प्रेषिता
हु मिङ्ग्क्सुआन् त्रि-पॉइण्टर्-प्रहारं कृतवान् ।
प्रथमचतुर्थांशस्य आरम्भे झू जुन्लोङ्गः चीनदेशस्य पुरुषबास्केटबॉलदलस्य स्थितिं उद्घाटयितुं त्रि-पॉइण्टर्-प्रहारं कृतवान् । हू जिन्किउ इत्यस्य स्थाने याङ्ग् हन्सेन् प्रथमं शॉट् अवरुद्धवान् ततः हू मिङ्ग्क्सुआन् इत्यस्मै कन्दुकं प्रदत्तवान्, यः त्रि-पॉइण्टर्-प्रहारं कृतवान् ।
वाङ्ग लान्यी अङ्कणे आगत्य उत्तमं प्रदर्शनं कृतवान् ।
चीनदेशस्य पुरुषबास्केटबॉलदलस्य स्थितिं स्थिरीकर्तुं वाङ्ग लान्यी इत्यनेन क्रमशः चत्वारि अंकाः प्राप्ताः । युवेन्टस्-क्लबः समयसमाप्तेः अनन्तरं परिवर्तनं कृत्वा षट्-अङ्कान् पुनः प्राप्तवान् । चीनीपुरुषबास्केटबॉलदलस्य बहिः भावः क्रीडायाः उत्तरार्धे न्यूनीकृतः, स्कोरं पुनः प्राप्तुं च असफलः अभवत् । प्रथमचतुर्थांशस्य अन्ते चीनीयपुरुषबास्केटबॉलदलः युवेन्टस् पुरुषबास्केटबॉलदलात् एकबिन्दुना २० तः २१ इति स्कोरेन पश्चात् अभवत् ।
द्वितीयचतुर्थांशस्य आरम्भे युवेन्टस्-क्लबः रिबाउण्ड्-त्रि-पॉइण्टर्-इत्येतत् प्रहारं कृत्वा अग्रतां निर्वाहितवान् ।
याङ्ग हन्सेन् अंकं प्राप्तवान् ।
चीनीयपुरुषबास्केटबॉलदलः वायुकटनात् द्वौ त्रि-पॉइण्टर्-इत्येतत् प्रहारं कर्तुं असफलः अभवत्, येन चीनीयपुरुषबास्केटबॉल-दलः स्कोरस्य समीपे आगतवान् । परन्तु याङ्ग हन्सेन् इत्यस्य फाउल् कृत्वा किञ्चित् शारीरिकं असुविधा अभवत्, अतः याङ्ग हन्सेन् इत्यस्य स्थाने यू जियाहाओ इत्यनेन कार्यं कृतम् । ततः चेङ्ग शुइपेङ्ग् युवेन्टस्-क्लबस्य दीर्घपास् अवरुद्धवान्, लिआओ सैनिङ्ग् इत्यनेन पासं प्राप्य गोलं कृतम्, युवेन्टस्-क्लबः च टाइमआउट् आह्वयत् । ततः जियाओ बोकियाओ पृष्ठतः गोलं कृतवान् तथा च लियाओ सैनिङ्गः भित्त्वा गोलं कृतवान् चीनीयपुरुषबास्केटबॉलदलेन अग्रता प्राप्ता, परन्तु युवेन्टस् पुनः टिप्-इन्-द्वारा अग्रतां प्राप्तवान् । अर्धसमये चीनदेशस्य पुरुषबास्केटबॉलदलः अद्यापि युवेन्टस् पुरुषबास्केटबॉलदलात् ३४ तः ३५ इति स्कोरेन एकबिन्दुः पृष्ठतः आसीत् ।
क्रीडायाः उत्तरार्धस्य आरम्भे उभयपक्षः भित्त्वा एकं गोलं कृतवान् । ततः चीनीयपुरुषबास्केटबॉलदलेन कन्दुकस्य संचालने केचन संकोचाः, त्रुटयः च कृताः, युवेन्टस्-क्लबः त्रि-पॉइण्टर्-इत्येतत् प्रहारं कृत्वा बिन्दु-अन्तरं पञ्च-बिन्दुपर्यन्तं उद्घाटितवान्, चीनीय-पुरुष-बास्केटबॉल-दलेन च समय-समाप्तिः आहूता
लियाओ सैनिङ्गः प्रतिहत्याम् अकरोत्, चोरीं कृत्वा गोलं च कृतवान् ।
टाइमआउट् तः प्रत्यागत्य लिआओ सैनिङ्ग् इत्यनेन चोरीं कृत्वा सुन्दरं रक्षात्मकं प्रतिहत्यां कृतम्, चीनीयपुरुषबास्केटबॉलदलः चत्वारि अंकाः पङ्क्तिबद्धरूपेण अनुसृत्य यथा जियाओ बोकियाओ २+१ इति स्कोरं कृतवान् तथा चीनीयपुरुषबास्केटबॉलदलः पुनः अग्रतां प्राप्तवान् । तृतीयचतुर्थांशस्य अन्ते चीनदेशस्य पुरुषबास्केटबॉलदलेन युवेन्टस् पुरुषबास्केटबॉलदलस्य एकबिन्दुना ५० तः ४९ इति स्कोरेन अग्रता अभवत् ।
हु मिङ्ग्क्सुआन् पश्चात् गत्वा त्रि-पॉइण्टर्-प्रहारं कृतवान् ।
अन्तिम-चतुर्थांशस्य आरम्भे हू मिंगक्सुआन् इत्यनेन त्रि-पॉइण्टर्, झू जुन्लोङ्ग-इत्यनेन मध्य-परिधि-प्रहारः, चेङ्ग-शुइपेङ्ग्, डु रुनवाङ्ग-इत्यनेन च मुक्त-क्षेपाणां माध्यमेन त्रीणि अंकाः प्राप्ताः येन चीनीयपुरुष-बास्केटबॉल-दलस्य अग्रता निर्वाहिता युवेन्टस्-क्लबस्य मुख्यप्रशिक्षकस्य तकनीकी-दोषस्य कारणेन सीटी-वादनं कृतम्, डु रुन्वाङ्ग्-इत्यनेन च तान्त्रिक-मुक्त-प्रक्षेपः कृतः । तदनन्तरं लिआओ सैनिङ्गः द्वौ मुक्तक्षेपौ त्यक्तवान्, ततः दलं शीघ्रमेव ६ अंकैः पृष्ठतः अभवत् ।
ततः लिआओ सैनिङ्गः क्रमशः द्वौ त्रुटौ कृतवान् युवेन्टस्-क्लबः अवसरं न त्यक्तवान्, तत्क्षणमेव अग्रतां १० अंकं यावत् विस्तारितवान् । यद्यपि चीनीयपुरुषबास्केटबॉलदलेन पुनः ५ अंकपर्यन्तं स्कोरः संकुचितः, तथापि दलं क्रमशः आक्रमणं कर्तुं असफलं जातम्, पुनः कटुगोलीं निगलितुं विना अन्यः विकल्पः नासीत्, अन्ततः ६५-७० इति स्कोरेन क्रीडां हारितवान्
अस्य अभियानस्य अनन्तरं चीनीयपुरुषबास्केटबॉलदलस्य द्वितीयं वार्मअप-क्रीडां युवेन्टस्-क्लबस्य सह शान्क्सी-प्रान्तस्य शीआन्-नगरस्य शान्क्सी-प्रान्तीय-क्रीडाङ्गणे २० सितम्बर्-दिनाङ्के भविष्यति
द पेपर रिपोर्टर हू जी तथा प्रशिक्षु लियू जियाहे
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया