समाचारं

तियानमेन् पर्वतमञ्चाः उड्डयनकर्तारः शीर्षं प्रति दौडंtianmen पर्वतमञ्चाः उड्डयनकर्तारः शीर्षं प्रति दौडः

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:23
१६ सितम्बर् दिनाङ्के हुनान्-प्रान्तस्य झाङ्गजियाजी-नगरस्य तियानमेन्-पर्वतस्य युहू-शिखरस्य कूर्दनमञ्चात् एकः विङ्गसूट्-क्रीडकः कूर्दितवान्
तस्मिन् एव दिने तियानमेन् पर्वत, झाङ्गजियाजी इत्यत्र १० तमे विङ्गसूट् विश्वचैम्पियनशिप् भविष्यति, ते ११ देशेभ्यः १६ शीर्षविङ्गसूट् एथलीट् स्पीड् रेसिंग्, टार्गेट-पासिंग् स्पर्धासु च प्रतिस्पर्धां करिष्यन्ति। (स्रोतः न्यू हुनान्)
१६ सितम्बर् दिनाङ्के हुनान्-प्रान्तस्य झाङ्गजियाजी-नगरस्य तियानमेन्-पर्वते युहु-शिखरस्य शिखरस्य कूर्दनमञ्चात् विङ्गसूट्-उड्डयनकर्ता कूर्दति । पर्वतानां, गङ्गानां च विरुद्धं व्याघ्रं, त्वरणं, श्वसनं च प्रेक्षकाणां कृते रोमाञ्चकारी आसीत् ।
तस्मिन् दिने झाङ्गजियाजी-नगरस्य तियानमेन्-पर्वते १० तमे विङ्गसूट्-उड्डयनविश्वचैम्पियनशिप्-क्रीडायाः आयोजनं कृतम् । ११ देशेभ्यः उत्तमविङ्गसूट् उड्डयनकर्तारः षोडशः गति-लक्ष्य-दौडयोः स्पर्धां करिष्यन्ति ।(翻译:万姗姗)
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया