समाचारं

"८५"-उत्तर-तारक-निर्माण-दलेन स्वर्गं गन्तुं प्रथमं क्राउड्फण्डिंग्-माडलस्य अग्रणी आसीत्! एकः उपग्रहः प्रायः २० "यात्रिकाः" वहति ।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् मध्यशरदमहोत्सवे जनाः "सुपरचन्द्र" इति प्रेक्षमाणाः आसन्, मम देशस्य "आइन्स्टाइन-प्रोब्"-अन्तरिक्ष-एक्स-रे-वेधशाला अपि १७ दिनाङ्के अन्तरिक्षतः चन्द्रस्य एक्स-रे-चित्रं पुनः प्रेषितवान् वैज्ञानिकाः स्वविकसितस्य अन्तरिक्षदूरबीनस्य उपयोगेन पूर्णचन्द्रस्य एक्स-रे-प्रतिबिम्बं प्राप्तुम् अवलोकितवन्तः ।
केवलं चन्द्रस्य “एक्स-रे-प्रतिमानि” एव न सन्ति, एयरोस्पेस्-प्रौद्योगिक्याः अन्तरिक्ष-विज्ञानस्य च तीव्र-विकासेन वैज्ञानिक-संशोधनक्षेत्रे नूतनानां प्रौद्योगिकीनां विचाराणां च संख्यायां घातीयरूपेण वर्धिता अस्ति, येषां कृते आकाशे अवलोकनं सत्यापितं च भविष्यति | .किन्तु राष्ट्रियपरियोजनानां अन्तरिक्षं गन्तुं अवसराय युद्धं कृत्वा “एकं मतं” प्राप्तम् अस्ति । चीनी विज्ञान-अकादमीयाः (अतः परं "उपग्रह-नवाचार-संस्थानम्" इति उच्यते) सूक्ष्म-उपग्रह-नवीनीकरण-संस्थायाः नूतन-अन्तरिक्ष-प्रौद्योगिकी-प्रयोगात्मक-उपग्रह-विकास-दलेन, यत् "आइन्स्टाइन-जाँच"-इत्यस्य विकासे भागं गृहीतवान्, "क्राउड्फण्डिंग्"-माध्यमेन उपग्रहस्य निर्माणं कृतवान् "" ।
वर्षद्वयात् पूर्वं जुलैमासस्य २७ दिनाङ्के उपग्रहनवाचारसंस्थायाः विकसितः "इनोवेशन एक्स" उपग्रहः प्रक्षेपितः आसीत् ६२० किलोग्रामभारस्य उपग्रहः प्रायः २० "अतिथिः" वहति स्म ।
उपग्रहनवाचारसंस्थायाः उपनिदेशकः "नवाचारः अन्तरिक्षविज्ञानप्रयोगानाम् प्रौद्योगिकीसत्यापनस्य च अवसरान् प्राप्तुं उपग्रहेषु अन्तरिक्षं प्रविशतु" इत्यस्य उपमुख्य-इञ्जिनीयरः झाङ्ग योन्घे
२०२० तमे वर्षे एव यदा झाङ्ग योन्घे इत्यस्य दलेन आइन्स्टाइन-जाँच-उपग्रहस्य विकासः कृतः आसीत्, तदा तया विस्तृतक्षेत्रस्य एक्स-रे-दूरबीन-परीक्षण-मॉड्यूल्-मध्ये एकं प्रथमं अन्तरिक्षे प्रेषयितुं योजना कृता यत् तदनन्तरं अनुसन्धानस्य विकासस्य च अनुकूलनार्थं स्वस्य प्रौद्योगिक्याः व्यवहार्यतां सत्यापयितुं शक्यते, परन्तु उपयुक्तं वाहक उपग्रहं अन्वेष्टुं संघर्षं कुर्वन् असफलः अभवत् ।
झाङ्ग योन्घे व्याख्यातवान् यत् "नवाचारः , दलस्य अवसरः भविष्यति यत् नूतनाः प्रौद्योगिकीः नवीनाः उत्पादाः च ईश्वरेण सत्यापिताः न्यूनलाभेन, राष्ट्रियपरियोजनासु निचोडस्य आवश्यकतां विना।
"विश्वस्य प्रथमः विस्तृतक्षेत्रस्य एक्स-रे-केन्द्रितः इमेजिंग-आकाश-नक्शा", "सौर-संक्रमण-क्षेत्रस्य मम देशस्य प्रथम-प्रतिबिम्बः", "अद्यपर्यन्तं विश्वे उज्ज्वलतमः गामा-विस्फोटः"... तस्य प्रक्षेपणात् आरभ्य "इनोवेशन एक्स " उपग्रहेण ४४ नवीनाः अन्तरिक्षपरियोजनाः सम्पन्नाः। प्रौद्योगिक्याः सत्यापनम् अभवत्, अद्यापि बहुधा वैज्ञानिकदत्तांशस्य उत्पादनं भवति।"
क्राउड्फण्डिंग् इत्यस्य शतशः आवेदनानि प्राप्तानि
२०२१ तमस्य वर्षस्य आरम्भे चीनीयविज्ञान-अकादमीयाः "लिजियान्-१" प्रक्षेपणवाहनस्य प्रथम-उड्डयन-परियोजनायाः अनुमोदनं कृतम् "जोखिमानां साझेदारी-विज्ञानस्य प्राथमिकता च" इति सिद्धान्तस्य आधारेण नूतन-अन्तरिक्ष-प्रौद्योगिकी-परीक्षण-उपग्रहस्य वहनस्य अवसरः प्राप्तः अन्तरिक्षे ।
अस्य तारकस्य नाम "नवाचारः x" इति कारणस्य अर्थः अस्ति यत् परियोजनाचयनात्, विन्यासनिर्माणात् आरभ्य कर्मचारीनिर्धारणं यावत्, नवीनतायाः प्रतिबिम्बं प्रत्येकस्मिन् लिङ्के भवति। झाङ्ग योङ्गे इत्यनेन चीन बिजनेस न्यूज इत्यस्मै उक्तं यत् ते चिन्तयन्ति स्म यत् वैज्ञानिकानां उत्पादानाम् आकाशं प्रति गन्तुं मार्गं कथं लघु करणीयम्, अधिकप्रभाविणः न्यूनलाभयुक्ताः च पद्धतयः उपयुज्यन्ते वा "क्राउड्फण्डिंग्" इत्यस्य प्रयासः सम्भवः अस्ति वा?
तदनन्तरं नूतनं अन्तरिक्षप्रौद्योगिकीपरीक्षणउपग्रहपरियोजना शीघ्रमेव स्थापिता, ततः परं शतशः अनुप्रयोगाः प्राप्ताः, उपग्रहे १९ पेलोड्-समूहाः वहन्ति इति निर्धारितम् अन्ते कुलम् १६ पेलोड्-इत्येतत् अन्तरिक्षे सफलतया प्रक्षेपणं कृतम् । झाङ्ग योन्घे इत्यनेन उक्तं यत्, "अस्माभिः चयनितानां अधिकांशः नूतनानां पेलोड्-नव-प्रौद्योगिकी-उत्पादानाम् मूलभूत-अनुसन्धानं, नवीन-प्रौद्योगिकी च अस्ति, ये एयरोस्पेस्-क्षेत्रे अल्पकालीन-सफलता एव सन्ति
नूतनस्य क्राउड्फण्डिंग्-प्रतिरूपस्य अतिरिक्तं अस्मिन् समये वहितेषु पेलोड्-मध्ये बहवः विकासदलाः प्रथमवारं उपग्रह-पेलोड्-विकासे भागं गृह्णन्ति २०२२ तमस्य वर्षस्य फरवरीमासे उपग्रहनवाचारसंस्थायाः युवादलस्य स्थापना कृता, दलस्य द्वितीयतृतीयाधिकाः "८५-वर्षेभ्यः परं" "९०-वर्षेभ्यः परं" च सन्ति । परियोजनायाः सुचारु प्रगतिः सुनिश्चित्य, दलं "द्वैधदायित्वप्रणाली" स्वीकुर्वति प्रत्येकं उपप्रणालीं तकनीकीगुणवत्तानियन्त्रणस्य उत्तरदायी अनुभवी "मास्टर" भवति, ततः एकः युवा "प्रशिक्षुः" कार्यक्रमस्य परिकल्पनस्य नेतृत्वं करोति तथा च परियोजना प्रचार।
"यद्यपि दलस्य बहवः सदस्याः युवानः सन्ति तथापि तेषु केचन पूर्वमेव अनेकानि कठिनानि उपग्रहविकासकार्यं अनुभवितवन्तः" इति "इनोवेशन एक्स" इत्यस्य मुख्यसेनापतिः चेन् वेन् अवदत् ।
अन्तरिक्षे "पायलट मञ्चः" इति
नूतनस्य अन्तरिक्षप्रौद्योगिकीपरीक्षणउपग्रहस्य भारः ६२० किलोग्रामः भवति, सामान्यतया एतादृशप्रमाणस्य उपग्रहस्य विकासाय ३ तः ५ वर्षाणि यावत् समयः भवति । परन्तु "लिजियान्-१" प्रक्षेपणवाहनस्य मूलतः २०२१ तमस्य वर्षस्य अन्ते प्रक्षेपणं निर्धारितम् आसीत्, यस्य अर्थः आसीत् यत् परियोजनास्थापनात् प्रक्षेपणपर्यन्तं दलस्य एकवर्षात् न्यूनं समयः आसीत्, अन्ते च केवलं अर्धवर्षं एव दत्तम्
एकस्मिन् उपग्रहे एतावता बृहत्संख्यां भिन्नप्रकारस्य च नूतनानां पेलोड्-आदीनां "सङ्ग्रहणं" कृत्वा एकवर्षस्य अन्तः अन्तरिक्षे प्रक्षेपणं कृत्वा अन्तरिक्ष-नवीन-प्रौद्योगिकी-प्रयोगात्मक-उपग्रह-विकास-दलस्य कृते बहु-चुनौत्यं आनयत् नूतनदलस्य, नूतनस्य आदर्शस्य, लघुचक्रस्य च सम्मुखीभूय उपग्रहविकासदलेन तेषां अनुकूलमार्गस्य अन्वेषणं कृतम् अस्ति ।
झाङ्ग क्षियाओफेङ्गः, यः "नवाचारः विचारेण उपकरणेन च सह मानकीकृतमञ्चस्य माध्यमेन तस्मै 'नानी-शैल्याः' सेवाः प्रदातुं शक्नुमः" इति मुख्य-इञ्जिनीयररूपेण कार्यं करोति
यथा, यतः अस्मिन् समये वहितानाम् पेलोड्-समूहानां बहवः विकास-दलाः प्रथमवारं उपग्रह-पेलोड्-विकासे भागं गृह्णन्ति, अस्याः स्थितिः प्रतिक्रियारूपेण, कमाण्डो-दलेन पूर्वमेव परीक्षण-पेलोड्-अन्तरफलक-विनिर्देशाः, प्रारूप-रूढयः, सत्यापन-आवश्यकता च निर्मिताः जोखिमपूर्णपरियोजनानां पहिचानं कृतवान्, तथा च नियन्त्रणे ध्यानं दत्तवान् तथा च भारस्य डिजाइनकार्यं सम्पन्नं कर्तुं सहायतां कृतवान्। उपग्रहमञ्चस्य परिकल्पनायाः विकासस्य च दृष्ट्या पूर्वउपग्रहानां विपरीतम् "नवाचारः बहुविधाः अवलोकनविधयः" इति ।
गतवर्षे "नवाचार-एक्स"-प्रक्षेपणस्य अवसरे उपग्रहनवाचार-संस्थायाः चीन-एरोस्पेस्-विज्ञान-प्रौद्योगिकी-निगमेन च संयुक्तरूपेण "नवीनप्रतिमानानाम् नवीनता-अन्वेषणं प्रौद्योगिकी-प्रमाणीकरणं च" इति घोषणा कृता भविष्ये लिजिया-प्रक्षेपणवाहनस्य प्रत्येकं प्रक्षेपणमिशनं वैज्ञानिकप्रयोगउपग्रहाणां कृते विशेषखाताः आरक्षितं करिष्यति, येन कक्षायां प्रवेशस्य लचीलाः सुविधाः च अवसराः प्राप्यन्ते "नवीनता" इति
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया