समाचारं

यूरोपीयसङ्घस्य न्यासविरोधी मुकदमेषु भिन्नाः आनन्दाः दुःखाः च सन्ति : गूगलः विजयी अभवत्, क्वालकॉम् इत्यस्य दण्डः भविष्यति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के वार्तानुसारं अल्फाबेट् इत्यस्य गूगलः बुधवासरे यूरोपीयसङ्घस्य विरुद्धं न्यासविरोधी दण्डमुकदमे जित्वा १.४९ अरब यूरो (प्रायः १.७ अब्ज डॉलर) दण्डं सफलतया निरस्तं कृतवान् क्वाल्कॉम्-कम्पनी तु स्वस्य सम्मुखीभूतं दण्डं निष्कासयितुं असफलः अभवत् ।
यूरोपीयआयोगेन २०१९ तमे वर्षे स्वस्य निर्णये उल्लेखितम् यत् गूगलः स्वस्य एडसेन्स् मञ्चस्य अतिरिक्तं अन्यविज्ञापनसंस्थानां उपयोगं वेबसाइट्-स्थानानां निरोधं कृत्वा स्वस्य विपण्य-प्रभुत्वस्य दुरुपयोगं कृतवान् अवैध इति मन्यमाणाः प्रथाः २००६ तमे वर्षे २०१६ तमे वर्षे च अभवन् । लक्जम्बर्ग्-नगरस्य सामान्यन्यायालयेन आयोगः सर्वाणि प्रासंगिकानि परिस्थितयः न गृहीतवान् इति आधारेण दण्डं निरस्तं कृतवान् ।
क्वालकॉम् केवलं सामान्यन्यायालयं यूरोपीयसङ्घस्य न्यासविरोधी दण्डं २४२ मिलियन यूरोतः २३८.७ मिलियन यूरोपर्यन्तं न्यूनीकर्तुं प्रत्यभिज्ञातुं सफलः अभवत्, न्यायाधीशः क्वालकॉमस्य सर्वान् तर्कान् अङ्गीकृतवान् यूरोपीय आयोगेन २०१९ तमे वर्षे दण्डः कृतः यत् क्वालकॉम् इत्यनेन २००९ तः २०११ पर्यन्तं मूल्यात् न्यूनतया स्वस्य चिप्सेट् विक्रीतम्, यत् शिकारी मूल्यनिर्धारणम् आसीत्, तस्य उद्देश्यं ब्रिटिश-मोबाईल-फोन-सॉफ्टवेयर-निर्मातृसंस्थायाः icera-इत्यस्य लाभं बाधितुं वर्तते, यस्य स्वामित्वं अधुना एनवीडिया-कम्पनी अस्ति
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया