समाचारं

भावः कला आत्मा, "द सिन्किंग आफ् द लिस्बन् मारू" इति चलच्चित्रस्य पृष्ठतः मानवतायाः तेजः।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"यदा समुद्रस्य तलं यावत् जहाजः मज्जति..." १० वर्षपूर्वं "सी यू अगेन्" इति चलच्चित्रे समाननाम्ना विषयगीते गायितस्य जहाजस्य रोमाञ्चकारी कथा का आसीत्? दशवर्षेभ्यः अनन्तरं बहुप्रशंसितस्य "द सिन्किंग् आफ् द लिस्बन् मारू" इति चलच्चित्रस्य प्रदर्शनेन जहाजस्य विषये सत्यं प्रकाशितम् ।
१९४२ तमे वर्षे अक्टोबर् मासे लिस्बन् मारू इति मालवाहकपोतः चीनदेशस्य हाङ्गकाङ्गतः जापानदेशं प्रति प्रस्थितवान् यदा सः झोउशान्-नगरस्य डोङ्गजीद्वीपस्य जलं गतः तदा जापानीसेना किमपि ध्वजं वा चिह्नं वा न उत्थापितवती युद्धबन्दीनां परिवहनार्थं जहाजम् अमेरिकीसैन्येन टार्पीडो-प्रहारः कृतः । यथा यथा जहाजं डुबति स्म तथा तथा जापानीसेना युद्धबन्दिनः जहाजेन सह समुद्रस्य अधः दफनाः भविष्यन्ति इति आशां कृत्वा तस्य द्वारस्य मुद्रणं कृतवती । युद्धबन्दिनः केबिनात् बहिः गत्वा पलायिताः, परन्तु जापानीसेनायाः गोलिकाभिः मारिताः समीपस्थाः चीनीयमत्स्यजीविः तेषां उद्धारार्थं लघुनौकाः समुद्रक्षेत्रे गन्तुं जोखिमं स्वीकृतवन्तः यत्र दुर्घटना अभवत् अन्ते ३८४ युद्धबन्दिनः उद्धारिताः, ८२८ युद्धबन्दिनः जापानीयानां बन्दुकस्य गोलीकाण्डेन मृताः, तरङ्गैः निगलिताः, अथवा जहाजेन सह डुबन्तः, अन्ते पूर्वचीनसागरस्य तले विश्रामं कृतवन्तः
सत्यकथायाः निश्छलकथायाः च कारणेन एतत् वृत्तचित्रं विस्तृतभावनाभिः प्रतिध्वनितम् अभवत् । बीकन प्रोफेशनल् एडिशनस्य आँकडानुसारं एतावता १३ दिवसान् यावत् सिनेमागृहेषु स्थितस्य "द सिङ्किङ्ग् आफ् द लिस्बन् मारू" इत्यस्य बक्स् आफिसस्य मूल्यं १७.०४७ मिलियन युआन् यावत् अभवत् डौबन्-रेटिंग्-विषये प्रायः ४०,००० जनाः अस्य उच्च-अङ्कं ९.३ इति दत्तवन्तः, येन अस्मिन् वर्षे सर्वाधिकं मूल्याङ्कितं घरेलु-सिनेमा-चलच्चित्रं जातम् ।
८ वर्ष "साल्वेज" ।
ऐतिहासिकपृष्ठभूमिस्थस्य प्रत्येकस्य जीवितस्य पहेलीशैल्या पुनर्स्थापनम्
वस्तुतः यथा लिस्बन्-मारु-नौकायाः ​​पतवारः डोङ्गजी-द्वीपस्य पूर्वदिशि समुद्रतलस्य उपरि सुप्तः आसीत्, तथैव लिस्बन्-मारु-नौकायाः ​​विषये कथा दीर्घकालं यावत् ध्यानं न आकर्षितवती
२००७ तमे वर्षे सुश्री वु नामिका लिस्बन् मारू इत्यस्य विषये परिचयं दृष्टवती यदा सा डोङ्गजीद्वीपं गतवती तदा सा तस्य विषये कतिपयानि वाक्यानि एव पठितवती, परन्तु सा तस्य विषये बहु न जानाति स्म, केवलं तत् कालस्य घटनारूपेण एव मन्यते स्म यात्रा इति । "इदं वृत्तचित्रं यावत् प्रदर्शितं तावत् एव दीर्घकालीन-इतिहासस्य तस्य अश्रुपूर्णस्य अतीतस्य दर्शनं न प्राप्नुमः" इति वु-महोदया अवदत् ।
क्रिसमस-उत्सवात् पूर्वं लज्जाजनकः पारिवारिकः फोटो, ५ वर्षीयस्य भ्रातुः कृते पत्रं, एकस्य ब्रिटिश-सैनिकस्य चीनीय-बालिकायाः ​​च प्रेमकथा, चीनीय-मत्स्यजीविनां साहसिकं दयालु-हृदयं च कार्यं... मौखिककथानां सुपरपोजिशनस्य पृष्ठतः यत्... move people to tears ।
"अप्रत्याशितस्य" निर्माता निर्माता च इति नाम्ना फाङ्ग ली २०१४ तमे वर्षे लिस्बन् मारू इत्यस्य अस्तित्वस्य विषये ज्ञातवान् । २०१६ तमे वर्षे अनुप्रयुक्तभूभौतिकशास्त्रस्य पृष्ठभूमिं विद्यमानः "विज्ञानपुरुषः" इति नाम्ना फाङ्ग ली प्रथमवारं झोउशान्-नगरस्य डोङ्गजीद्वीपस्य जलं प्राप्तुं स्वस्य समुद्रीयप्रौद्योगिकीदलस्य नेतृत्वं कृतवान्, डुबितस्य जहाजस्य स्थानं च समीचीनतया ज्ञातवान्
ततः परं डुबन्तस्य जहाजस्य "उद्धारः" पदे पदे गभीरः अभवत् अवश्यं, एतत् भौतिकार्थे उद्धारं न, अपितु प्रत्येकस्य परिवारस्य व्यक्तिस्य च माध्यमेन वास्तविक-इतिहासस्य त्रिविम-चित्रम् अस्ति अस्य कृते निर्देशकः फाङ्ग ली तस्य वृत्तचित्रदलेन सह यूनाइटेड् किङ्ग्डम्, कनाडा, अमेरिका, जापान, चीनदेशेषु अनेकस्थानेषु गत्वा इतिहासकारानाम् साक्षात्कारं कृत्वा, संग्रहालयानाम् अवलोकनं कृत्वा, तत्र सम्बद्धानां पक्षानां तेषां वंशजानां च अन्वेषणं कृत्वा क सामग्रीं बहुमात्रायां भवति । चलच्चित्रे परिवारदेशस्य, देशस्य च प्रचुरभावनायाः, मानवतावादीव्यञ्जनस्य च कारणात् एव इतिहासस्य यथार्थस्य च अन्तरं संकुचितं जातम्
राजधानीशृङ्खला भग्नवती, सः स्वगृहं विक्रीय धनं ऋणं गृहीतवान्, यावत् सः ७१ वर्षे एतत् वृत्तचित्रं प्रेक्षकाणां समक्षं न आनयत्।किं प्रेरितवान् यत् फाङ्ग ली अस्य चलच्चित्रस्य चलच्चित्रीकरणस्य आग्रहं कृतवान् यत् "विक्रयणं" न भवति इति भासते स्म?
१२ सितम्बर् दिनाङ्के "द सिन्किंग् आफ् द लिस्बन् मारू" इति चलच्चित्रं चोङ्गकिंग् विश्वविद्यालयस्य मेइशी चलच्चित्रविद्यालयस्य लघुनाट्यगृहे युवानां छात्रैः सह संवादं कुर्वन् अस्य प्रश्नस्य उत्तरं दत्तवान् । सः अवदत् यत् जहाजस्य विध्वंसस्य पृष्ठतः कथां ज्ञात्वा तस्य साक्षिणः मिलित्वा तस्य मिशनस्य प्रबलः भावः आसीत् सः आशास्ति यत् सः शतशः परिवारानां कृते सत्यं अन्वेष्टुं चलच्चित्रस्य उपयोगं करिष्यति इति सत्यं अन्वेष्टुं चलचित्रस्य उपयोगं कुर्वन्तु।
९.३ इति उच्चः स्कोरः
"tap water" चलचित्रं "रक्षितुं" इच्छति
२०१६ तमे वर्षे सहनिर्मातृत्वेन फाङ्ग ली इत्यनेन "ए हन्ड्रेड् बर्ड्स् पे एटेण्डेन्स् टु द फीनिक्स" इति चलच्चित्रस्य समर्थनार्थं बहुप्रयत्नाः कृताः । अधुना "द सिन्किंग आफ् द लिस्बन् मारू" इति, यस्मिन् सः बहुवर्षं बहु धनं च व्ययितवान्, तत् मुक्तं भवति, तस्य आरम्भः अपि निराशाजनकः अस्ति । तथ्याङ्कानि दर्शयन्ति यत् यस्मिन् दिने एतत् चलच्चित्रं प्रदर्शितम् आसीत् तस्मिन् दिने अस्य चलच्चित्रस्य बक्स् आफिसः केवलं ३६७,७०० युआन् आसीत् ।
परन्तु अन्तरं यत् अस्मिन् समये चलच्चित्रे अधिकं "नलजलम्" अस्ति यतः तेषां हृदयस्पर्शी प्रेम्णः प्रशंसा च बहवः जनाः अधिकाधिकजनानाम् प्रचारार्थं स्वस्य सामाजिकमाध्यमेषु "लघुनिबन्धाः" स्थापितवन्तः १८ सितम्बर् दिनाङ्के न्यू चोङ्गकिङ्ग्-चोङ्गकिंग डेली इत्यस्य एकः संवाददाता डौबन् इत्यस्य विषये लघुसमीक्षां दृष्ट्वा ज्ञातवान् यत् प्रायः २०,००० समीक्षाः सन्ति, नकारात्मकसमीक्षा च प्रायः नास्ति
"अवश्यं चलच्चित्रं तस्य इतिहासस्य कालस्य सत्यतां सर्वेषां कृते पुनः स्थापयति, परन्तु सर्वाधिकं मार्मिकं वस्तु निर्देशकस्य अष्टवर्षीयः अनुसरणम् अस्ति, "निबन्धं "इन्" इति स्थापितानां जनानां मध्ये एकः अस्ति तस्याः मतं, चलचित्रं केवलं इतिहासस्य विषये नास्ति।
यदा "द सिन्किंग् आफ् द लिस्बन् मारू" इति चलच्चित्रं रोड् शो कृते चोङ्गकिङ्ग्-नगरम् आगतं तदा लिली झोउ चलच्चित्रसमूहेन १०० तः अधिकाः प्रशंसकाः सङ्गठिताः येन ते चलच्चित्रं सिनेमागृहे द्रष्टुं शक्नुवन्ति "चलच्चित्रं पश्यन् भवन्तः आजीवनं सृजनात्मकदलस्य सहानुभूतिम् अनुभवितुं शक्नुवन्ति।" the long history.
प्रतिवेदन/प्रतिक्रिया