समाचारं

शङ्घाई-अन्तर्राष्ट्रीय-प्रकाश-छाया-महोत्सवस्य पुतुओ-शाखा प्रारम्भं कर्तुं प्रवृत्ता अस्ति, यत्र भवद्भ्यः मुख्यविषयाणि दर्शयति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यतः प्रथमः शङ्घाई-अन्तर्राष्ट्रीय-प्रकाश-छाया-महोत्सवः आरभ्यते, तथैव पुतुओ-शाखायाः स्थलस्य अपि राष्ट्रिय-दिवसात् पूर्वं पदार्पणं भविष्यति! पुतुओ-मण्डले प्रकाश-छाया-महोत्सवस्य विषयवस्तु वस्तुतः किम् अस्ति ? पुतुओ जिला एकीकृत मीडिया केन्द्रेण विशेषतया पुतुओ जिला हरितीकरण तथा नगररूपप्रशासनस्य उपनिदेशकस्य हुआङ्ग योङ्गजिया इत्यस्य साक्षात्कारः कृतः, तथा च पुतुओ शाखास्थलस्य विषयस्य, गतिविधिस्वरूपस्य, बहुविधस्य मुख्यविषयस्य च विस्तृतपरिचयः दत्तः।
प्रतिष्ठिताः श्वेतचिमनीः सुझोउ-नद्याः सह अन्तरक्रियां करिष्यन्ति
विषयस्य दृष्ट्या पुतुओ शाखास्थलस्य विषयः "स्वप्नसमयः, विसर्जनात्मकस्य अन्तरक्रियायाः स्वप्नप्रकाशः" इति । सः उल्लेखितवान् यत् एषः कार्यक्रमः "१+४" मॉडलस्य माध्यमेन अर्थात् उद्घाटनप्रकाशसमारोहस्य माध्यमेन तथा च चत्वारि महत्त्वपूर्णानि नोड्स् - बनमासु रिवर पार्क, ग्लोबल पोर्ट, एम५० क्रिएटिव पार्क, हैना पार्क च इति माध्यमेन कृतम्। तेषु मुख्यस्थलरूपेण उद्घाटनसमारोहस्थलरूपेण च बनमासु रिवर पार्कः सम्पूर्णस्य प्रकाशछायामहोत्सवस्य नेतृत्वं करिष्यति। पुतुओ शाखायाः आयोजनं २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्कात् अक्टोबर्-मासस्य ७ दिनाङ्कपर्यन्तं ८ दिवसान् यावत् भवितुं निश्चितम् अस्ति ।
बहुप्रतीक्षितः उद्घाटनसमारोहः ३० सितम्बर्-मासस्य सायंकाले बनमासु-नद्याः उद्याने भविष्यति ।तस्मिन् समये उद्यानस्य निर्देशाङ्के श्वेत-चिमनी-शिखरात् रहस्यपूर्ण-लेजर-किरणाः प्रक्षेपिताः भविष्यन्ति छाया नागरिकेभ्यः पर्यटकेभ्यः च आश्चर्यस्य भावः आनयिष्यति दृश्यभोजनम्।
पुतुओ शाखास्थलस्य मुख्यविषयाणां विषये वदन् हुआङ्ग योङ्गजिया विशेषतया सुझोउ नदीयाः अद्वितीयसंसाधनस्य परिचयं कृतवान् । सः अवदत् यत् अयं प्रकाश-छाया-महोत्सवः अस्य संसाधनस्य पूर्णं उपयोगं करिष्यति, क्रूज-जहाजानां हाइलाइट्-रूपेण उपयोगेन, अद्वितीयं "जल + भूमि"-सम्बद्धं प्रकाशं छाया-अनुभवं च निर्मास्यति |. नागरिकाः पर्यटकाः च क्रूज्-यानं कृत्वा सुझोउ-नद्याः प्रकाशस्य छायायाः च आकर्षणस्य अनुभवं कर्तुं शक्नुवन्ति । तदतिरिक्तं अस्मिन् वर्षे मेमासे परिदृश्यस्य उन्नयनं सम्पन्नं कृत्वा वुनिङ्ग रोड् ब्रिज वॉटर पर्दा लाइट शो अपि पुतुओ मण्डले अन्तर्जालसेलिब्रिटी चेक-इन-बिन्दुः अभवत्, येन "हाफ् मा सु नदी" इत्यस्य लोकप्रियतां अधिकं वर्धिता
सम्पूर्णे क्षेत्रे स्थानेषु प्रकाश-छाया-कला-प्रतिष्ठानानां अनावरणं भविष्यति
नौकायानस्य अनुभवस्य अतिरिक्तं संवाददाता ज्ञातवान् यत् अस्मिन् वर्षे प्रथमे शङ्घाई-अन्तर्राष्ट्रीय-प्रकाश-छाया-महोत्सवे विशेषतया प्रकाश-छाया-कला-स्थापन-प्रदर्शनी प्रारब्धवती एताः प्रदर्शनयः रचनात्मकाः, अन्तरक्रियाशीलाः, अद्वितीयाः च सन्ति, तथा च वैश्विक-कलाकारेभ्यः, नवीन-माध्यम-निर्मातृभ्यः, दीर्घेभ्यः च आगताः सन्ति -term त्रिकोणमहाविद्यालयस्य छात्राणां प्रविष्टीनां विजयाय मुक्तः आह्वानः अस्ति। सम्पूर्णे नगरे १२ देशेभ्यः क्षेत्रेभ्यः च कुलम् २१३ प्रकाश-छाया-कला-स्थापन-योजनानि प्रदर्शितानि आसन् ।
यदा पुतुओ-नगरस्य विषयः आगच्छति तदा सम्पूर्णे मण्डले २० तः अधिकाः प्रकाश-छाया-कला-कृतयः, प्रतिष्ठापनानि च भविष्यन्ति कला" m50 क्रिएटिव पार्क् मध्ये। ", ग्लोबल हार्बरस्य "जीवनशैली" तथा हैना पार्कस्य "डिजिटल प्रौद्योगिकी" नागरिकानां कृते अन्तर्राष्ट्रीयं प्रकाशं छाया च सांस्कृतिकं भोजं निर्माति। केचन स्थापनाः नागरिकान् समीपं गन्तुं, अन्तरक्रियां कर्तुं च शक्नुवन्ति, येन परिदृश्यप्रकाशसुविधाः केवलं दूरतः एव द्रष्टुं शक्यन्ते किन्तु न स्पृश्यन्ते इति निहितचिन्तनं भङ्गयन्ति
सांस्कृतिक-व्यापार-पर्यटन-सम्बद्धतायाः दृष्ट्या हुआङ्ग-योङ्गजिया इत्यनेन उक्तं यत् पुतुओ-शाखायाः क्रियाकलापाः "द्वौ ऋतुः द्वौ च उत्सवौ" चालयिष्यन्ति, यथा राष्ट्रियदिवसः, शङ्घाई-पर्यटन-महोत्सवः, शङ्घाई-ग्रीष्मकालीन-अन्तर्राष्ट्रीय-उपभोग-ऋतुः, स्वर्ण-शरद-पर्यटनं, शॉपिंग-ऋतुः इत्यादयः . तस्मिन् एव काले, आयोजनं चतुर्णां नोड्-परिसरस्य बृहत्-परिमाणेन वाणिज्यिक-सङ्कुलैः सह अपि सम्बद्धम्, प्रकाश-छाया-उत्सवस्य माध्यमेन व्यवसायेभ्यः यातायातस्य आनयनं कृत्वा, उपभोग-उन्नयनस्य प्रचारं कृत्वा, विविधं, सहजीवी, सीमापारं, विजय-विजयं च निर्मितवान् प्रकाश तथा छाया कला आयोजन।
प्रथमा शङ्घाई-अन्तर्राष्ट्रीय-प्रकाश-छाया-महोत्सवः पुतुओ-शाखा उद्घाटिता अस्ति, प्रकाशस्य, छायायाः, कलानां च अस्य भोजस्य प्रतीक्षां कुर्मः, पुतुओ-नगरस्य अद्वितीयं आकर्षणं च अनुभवामः।
लेखकः:
सम्पादक: झांग xiaoming सम्पादक: वांग jiayi
स्रोतः - शङ्घाई पुतुओ
प्रतिवेदन/प्रतिक्रिया