समाचारं

भ्राता जिओ याङ्गः एकस्मिन् दिने ३२०,००० अनुयायिनां, सप्ताहे १२९ लक्षं अनुयायिनां च हानिम् अकरोत् : तस्मिन् अहमपि अपि अन्तर्भवति।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर शेन वाई

विगतकेषु दिनेषु क्षियाओ याङ्ग् तथा थ्री मेषस्य एंकरैः प्रचारितानां विक्रयितानां हाङ्गकाङ्ग-मेइचेङ्ग-चन्द्रकेक्सानाम् हाङ्गकाङ्ग-नगरे अफलाइन-विक्रय-बिन्दुः नास्ति इति ज्ञातम्, हाङ्गकाङ्ग-नगरे च तेषां उत्पादनं न कृतम् इति बहुसंख्याकाः नेटिजनाः मन्यन्ते यत् तेषां शङ्का अस्ति मिथ्याविज्ञापनस्य । अनहुई प्रान्ते हेफेई उच्चप्रौद्योगिकीक्षेत्रस्य मार्केट् पर्यवेक्षणप्रशासनब्यूरो इत्यनेन १७ सितम्बर् दिनाङ्के ज्ञापितं यत् सान्याङ्ग नेटवर्क् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य लाइव प्रसारणस्य समये संदिग्धानां "भ्रमकर्तानां उपभोक्तृणां" अन्वेषणं प्रारब्धम्।

तृतीयपक्षस्य मञ्चेन निरीक्षितस्य भ्रातुः xiao yang इत्यस्य खातेः प्रशंसकदत्तांशः

तृतीयपक्षीयदत्तांशमञ्चः "ग्रे डॉल्फिन् डाटा" दर्शयति यत् १८ सितम्बर् दिनाङ्कपर्यन्तं प्रेससमयपर्यन्तं "क्रेजी लिटिल् याङ्ग" इत्यस्य खातेः ३२०,००० तः अधिकाः अनुयायिनः नष्टाः सन्ति विगत ७ दिवसेषु "crazy little yang" इति खातेः १२.९ लक्षं अनुयायिनः नष्टाः अभवन् तथा च विगत ३० दिवसेषु २६.६ लक्षं अनुयायिनः नष्टाः अभवन् । सम्प्रति अस्य खातेः प्रशंसकानां संख्या १२ कोटिः अस्ति ।

उन्मत्तस्य लघुयाङ्गभ्रातुः प्रशंसकानां हानिः इति विषये बहवः नेटिजनाः स्वमतानि प्रकटितवन्तः । केचन नेटिजनाः टिप्पणीं कृतवन्तः यत्, "नष्टानां १० लक्षप्रशंसकानां मध्ये अहम् अपि समाविष्टः अस्मि" इति ।

१८ सितम्बर् दिनाङ्कस्य प्रातःकाले गुआङ्गझौ हुआडू-जिल्ला-बाजार-निरीक्षण-प्रशासन-ब्यूरो-इत्यस्य कर्मचारिणः, यत्र मेइचेन्-मन्दन-केक-उत्पादनं भवति, तेषु न्यायक्षेत्रेषु अन्यतमं, जिमु-न्यूज-सञ्चारकर्तृभ्यः अवदन् यत्, तेषां पूर्वं गुआङ्गझौ-मेइचेन्-फूड्-कम्पनी-लिमिटेड्-इत्यस्य सत्यापनकार्यं आरब्धम् आसीत् कम्पनीयाः व्यावसायिकयोग्यतायाः सहकार्यप्राधिकरणस्य च विषयाः सत्यापिताः आसन्। सम्प्रति ते हेफेई-बाजार-पर्यवेक्षण-प्रशासन-विभागेन सह विशिष्ट-सत्यापन-स्थितेः विषये संवादं कुर्वन्ति, तदनुरूपं च सहायता-पत्राणि निर्गतवन्तः, ततः परं विशिष्ट-सत्यापन-प्रतिवेदनं निर्गतं भविष्यति

मेइचेन् मूनकेक् इत्यस्य मिथ्याविज्ञापनस्य शङ्का अस्ति वा? अस्मिन् विषये कर्मचारिणः जिमु न्यूजस्य संवाददातृभ्यः अवदत् यत् मिथ्याप्रचारस्य गुणात्मकविषये अद्यापि तेषां प्रतीक्षितव्यं यत् ते हेफेई-नगरस्य प्रकरण-अनुसन्धातृभिः सह संवादं कर्तुं अध्ययनं च कुर्वन्ति, तथा च कानून-विधानानाम् अनुसारं शोधं निर्णयं च कुर्वन्ति। सम्प्रति ते निष्कर्षं कर्तुं न शक्नुवन्ति ।

गुआंगझौ हुआडू जिला बाजार पर्यवेक्षण ब्यूरो द्वारा जारी स्थिति प्रतिवेदने उल्लेखितम् अस्ति यत् हुआडू जिला बाजार पर्यवेक्षण ब्यूरो नगरपालिका पर्यवेक्षण विभागाय यत्र लाइव प्रसारण मञ्चः स्थितः अस्ति तथा च नगरपालिका पर्यवेक्षण विभागं प्रति पत्रं प्रेषितवान् यत्र लाइव प्रसारण वितरण कम्पनी पञ्जीकृता अस्ति, अन्वेषणे सहायतायाः अनुरोधः सम्बद्धः स्थितिः अग्रे सत्यापनस्य आवश्यकता अस्ति। तदनन्तरं, सम्बन्धितविभागाः घटनायाः प्रगतेः निकटतया अनुसरणं करिष्यन्ति, गुआंगझौ मेइचेङ्ग फूड् कम्पनी लिमिटेड् तथा सम्बन्धित-एंकर-मञ्चानां मध्ये सहकारीसम्बन्धस्य सहकार-सामग्रीणां च अग्रे सत्यापनं करिष्यन्ति, तथा च प्रासंगिक-उद्यमानां पर्यवेक्षणं अनुपालनमार्गदर्शनं च सुदृढां करिष्यन्ति।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया