समाचारं

टोङ्गझौ सोङ्गझुआङ्ग् इत्यत्र नवीनचीनस्य इतिहासस्य समृद्धः रङ्गिणः च अध्यायः प्रदर्शितः अस्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोङ्गझुआङ्ग-नगरस्य पूर्वस्थले पिंगजिन्-अभियान-मुख्यालये प्रदर्शन्याः विस्तृतसामग्री, उपन्यासरूपं च अस्ति । रिपोर्टर तांग जियान/फोटो

अस्मिन् वर्षे चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति । ७५ वर्षपूर्वं जनवरीमासे बीजिंगदेशस्य टोङ्गझौमण्डलस्य सोङ्गझुआङ्गनगरे स्थितायाः पिंग-तियानजिन्-मोर्चा-समित्या तियानजिन्-नगरं ग्रहीतुं आदेशः जारीकृतः, यत् तृतीय-पेकिङ्ग्-शान्ति-वार्तायाः प्रचारं कृतवान्, पेकिङ्ग्-नगरस्य शान्तिपूर्ण-मुक्तिं शान्तिपूर्णानां च साक्षी अभवत् पेकिंग्-नगरस्य अधिग्रहणम् । सर्वहाराक्रान्तिकारिणां प्राचीनपीढीयाः महान् उपलब्धीनां स्मरणार्थं तथा च पिंगजिन् अभियानस्य भव्यस्य इतिहासस्य समकालीनमूल्यं प्रशंसितुं विशेषप्रदर्शनी "pingjin उपरि निर्णायकविजयस्य योजना रणनीतयः - पूर्वस्थलस्य पुनर्स्थापनं प्रदर्शनं च the pingjin front general front committee" इति सोङ्गझुआङ्गस्य पूर्वस्थले, पिंगजिन् अभियानस्य मुख्यालये प्रारम्भः अभवत् । .

सोङ्गझुआङ्ग-नगरस्य पुरातनस्थलं, पिङ्गजिन्-अभियानस्य मुख्यालयः, कुलक्षेत्रं ६,६०० वर्गमीटर् अस्ति, यत्र निर्माणक्षेत्रं १७०० वर्गमीटर् अस्ति १९४८ तमे वर्षे नवम्बर्-मासस्य २९ दिनाङ्के चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः, सहचरः माओत्सेतुङ्गस्य च तैनातीनुसारं पूर्वोत्तरक्षेत्रसेना उत्तरचीनसैन्यक्षेत्रस्य च सैनिकाः संयुक्तरूपेण पिंगजिन्-अभियानस्य आरम्भं कृतवन्तः १९४९ तमे वर्षे जनवरीमासे ११ दिनाङ्के पिंग-तिआन्जिन्-मोर्चा-समितिः टोङ्ग-मण्डलस्य सोङ्गझुआङ्ग्-ग्रामे स्थिता आसीत् । 22 दिवसेषु यत् पेकिङ्ग्-तियान्जिन्-मोर्चायाः सामान्यमोर्चा-समितिः सोङ्गझुआङ्ग-ग्रामे आसीत्, चीनस्य साम्यवादी-दलस्य केन्द्रीयसमितेः नेतृत्वे, तया तियानजिन्-इत्यस्य ग्रहणस्य आदेशः जारीकृतः, तृतीय-पेकिङ्ग्-शान्तिवार्तायाः सुविधा अभवत्, साक्षी अभवत् पेकिङ्ग्-नगरस्य शान्तिपूर्ण-मुक्तिः, पेकिङ्ग्-नगरस्य शान्तिपूर्वकं अधिग्रहणं च, नवचीनस्य इतिहासः च । २०२१ तमे वर्षे सोङ्गझुआङ्ग-नगरस्य पुरातनं स्थलं पिंगजिन्-अभियानस्य मुख्यालयं बीजिंग-नगरपालिकायाः ​​सांस्कृतिक-अवशेष-ब्यूरो-द्वारा नगरपालिका-सांस्कृतिक-अवशेष-संरक्षण-एककत्वेन निर्दिष्टम्

"पिङ्गजिन्-नगरे निर्णायकविजयस्य योजना-रणनीतयः - पिंगजिन्-मोर्चा-सामान्य-मोर्चा-समितेः पूर्वस्थलस्य पुनर्स्थापिता प्रदर्शनी" इति प्रदर्शनी-भवनं ३६० वर्गमीटर्-क्षेत्रं व्याप्नोति, कुलम् ६० तः अधिकानि बहुमूल्यानि ऐतिहासिक-चित्रं प्रदर्शयति, तः अधिकानि सांस्कृतिक अवशेषाणां दस्तावेजानां च ८० खण्डाः (सेट्)। प्रदर्शनी कुल षट् प्रदर्शनी कक्षः सन्ति: प्रथमः प्रदर्शनी कक्षः, सामरिकः परिनियोजनः, तृतीयः प्रदर्शनी कक्षः, चतुर्थः प्रदर्शनी कक्षः, युद्धं तथा क्रीडां मुक्तं करोति; प्राचीनराजधानी प्रदर्शनी कक्षः षष्ठः, पेकिङ्गस्य मुक्तिः । एषा प्रदर्शनी १९४९ तमे वर्षे टोङ्ग-मण्डलस्य सोङ्गझुआङ्ग-ग्रामे स्थितस्य पिंग-तिआन्जिन्-मोर्चा-सामान्य-मोर्चा-समितेः गौरवपूर्ण-इतिहासस्य पूर्णतया व्याख्यां करोति, अन्ततः समृद्धैः ऐतिहासिकदस्तावेजैः आधुनिकप्रदर्शनपद्धतिभिः च पेइपिङ्ग्-नगरस्य शान्तिपूर्णं मुक्तिं प्राप्तवान् पिंग-तियानजिन्-मोर्चा-सामान्य-मोर्चा-समितेः पूर्वस्थलस्य बहिः जगति उद्घाटनं चिह्नयति यत् एतत् आधिकारिकतया नूतन-चीन-संस्थायाः स्थापनायाः विषयक्षेत्रस्य सदस्यं जातम् अस्ति तथा च अस्य क्षेत्रस्य महत्त्वपूर्णः भागः अस्ति

उद्घाटनसमारोहे भागं गृहीतवन्तः विशेषज्ञाः विद्वांसः च अवदन् यत् अस्याः प्रदर्शन्याः ऐतिहासिकसामग्री प्रामाणिकः, प्रदर्शनस्वरूपं नवीनं, तस्य ऐतिहासिकं आकर्षणं, दृश्यप्रभावः च प्रबलः अस्ति। बहुमूल्यं क्रान्तिकारी सांस्कृतिक अवशेषं, लघुचित्रं, दस्तावेजाः ऐतिहासिकचित्रं च बहूनां प्रदर्श्य, प्रदर्शनी यथार्थतया, सहजतया, सजीवतया च सोङ्गझुआङ्गग्रामं प्रति गमनस्य पिंगजिन् अभियानस्य मुख्यालयस्य लाल-इतिहासस्य व्याख्यानं करोति, तथा च दलस्य बहुमतस्य सदस्यानां, कार्यकर्तानां, तथा च... students to learn more about the red history.

उद्घाटनसमारोहे क्षियाङ्गशानक्रांतिकारीस्मारकभवनं, पिंगजिन् अभियानस्मारकभवनं इत्यादीनां यूनिटानां प्रासंगिकविशेषज्ञाः विद्वांसः च, तथैव पिंगजिन् अभियानस्य क्रान्तिकारीशहीदानां वंशजानां प्रतिनिधिभिः सह उपस्थिताः आसन्।

अवगम्यते यत् व्यक्तिगत-आगन्तुकानां कृते पिंग-तिआन्जिन्-मोर्चा-सामान्य-मोर्चा-समितेः पूर्वस्थलस्य पुनर्स्थापितं प्रदर्शनं द्रष्टुं नियुक्तिः कर्तुं आवश्यकता नास्ति

स्रोतः - बीजिंगनगरस्य उपकेन्द्रसमाचारः

संवाददाता : फेङ्ग वेइजिंग

प्रक्रिया सम्पादकः u071

प्रतिवेदन/प्रतिक्रिया