समाचारं

दक्षिणकोरियादेशे अस्मिन् वर्षे प्रथमाष्टमासेषु मोबाईलफोनेषु स्पैमपाठसन्देशानां, आह्वानस्य च संख्या नूतनं उच्चतां प्राप्तवती

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, १८ सितम्बर् (सिन्हुआ) दक्षिणकोरियाकाङ्ग्रेसेन १८ दिनाङ्के प्रकाशितानां आँकडानां मध्ये ज्ञातं यत् स्पैमपाठसन्देशान् विज्ञापनं च नियन्त्रयितुं सर्वकारेण प्रयत्नानाम् अभावेऽपि अस्मिन् वर्षे प्रथमाष्टमासेषु स्पैमपाठसन्देशानां संख्या तथा कोरियादेशस्य मोबाईलफोनैः प्राप्ताः कालः अद्यापि अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् ।
१९ एप्रिल दिनाङ्के दक्षिणकोरियादेशस्य सियोल्-नगरस्य चेओङ्गग्येचेओन्-नद्याः पार्श्वे स्थिते मुक्तहवा-पुस्तकालये जनाः पठित्वा आरामं कृतवन्तः । सिन्हुआ न्यूज एजेन्सी रिपोर्टर याओ किलिन् इत्यस्य चित्रम्योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं कोरिया इन्टरनेट एजेन्सी इत्यनेन राष्ट्रियसभायाः समक्षं प्रदत्तानां आँकडानां अनुसारं जनवरीतः अगस्तमासपर्यन्तं नेटवर्कसुरक्षासंस्थायाः निरीक्षणं वा प्रतिवेदितं वा स्पैम् पाठसन्देशानां, आह्वानस्य च संख्या गतस्य समानकालस्य तुलने ६८% वर्धिता वर्ष। २०२३ तमे वर्षे स्पैम् पाठसन्देशानां, दूरभाषाणां च संख्या २९५.५ मिलियनं भवति, यस्य अर्थः अस्ति यत् अस्मिन् वर्षे प्रथमाष्टमासेषु आँकडा गतवर्षस्य प्रायः ९५% अस्ति
दक्षिणकोरियादेशे अन्तिमेषु वर्षेषु स्पैम् पाठसन्देशानां, दूरभाषाणां च संख्यायां वृद्धिः अभवत् । अस्मिन् वर्षे आरम्भात् एव तस्य निवारणार्थं प्रासंगिकपक्षैः उपायाः कृताः, यत्र समूहपाठसन्देशेषु कठोरतरविनियमाः निर्मिताः सन्ति । वर्तमानकानूनानुसारं संचारसेवाप्रदातृभिः एकवारं संजाले अवैधसमूहपाठसन्देशान् वा दूरभाषान् वा आविष्कृत्य कार्यवाही कर्तव्या, यथा सङ्ख्यायाः संचारसेवायाः निलम्बनं, अन्यथा तेषां कृते ३० मिलियनवॉन् (प्रायः) पर्यन्तं दण्डः भवितुम् अर्हति १६०,००० युआन्)। (कियाओ यिंग) ९.
प्रतिवेदन/प्रतिक्रिया