समाचारं

विदेशीयमाध्यमाः : जापानस्य चरणयुद्धे प्रबलाः वंशानुगताः स्वराः सन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १८ सितम्बर् दिनाङ्के वृत्तान्तः१२ सितम्बर् दिनाङ्के लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनस्य आधिकारिकरूपेण आरम्भः अभवत्, यत्र कुलम् नव अभ्यर्थिनः आसन् । अस्मिन् निर्वाचने जापानस्य अग्रिमप्रधानमन्त्रीपदस्य उम्मीदवारः निर्धारितः भविष्यति, जापानस्य नेतृत्वस्य युद्धं च तीव्रं जातम्।
इतिहासे सर्वाधिकं अभ्यर्थीनां संख्या
स्पेनदेशस्य "एल मुण्डो" इति जालपुटेन १४ सितम्बर् दिनाङ्के ज्ञापितं यत् प्रारम्भिकमतसङ्ग्रहेषु ज्ञायते यत् जापानस्य अग्रिमप्रधानमन्त्री भवितुं प्रियः उम्मीदवारः एकः उदयमानः राजनैतिकतारकः अस्ति यः अन्येभ्यः उम्मीदवारेभ्यः बहु कनिष्ठः अस्ति। शिन्जिरो कोइजुमी (४३) एकः सर्फरः, पूर्वपर्यावरणमन्त्री, लोकप्रियस्य टीवी-प्रसारणस्य पतिः, पूर्वप्रधानमन्त्री जुनिचिरो कोइजुमी इत्यस्य पुत्रः च अस्ति, यः २००१ तः २००६ पर्यन्तं सत्तां प्राप्तवान् अन्तिमेषु दिनेषु शिन्जिरो कोइजुमी इत्यस्य विषये ध्यानस्य केन्द्रं जातम् । सः प्रमुखराजनैतिकसुधारस्य प्रतिज्ञां कृतवान् । लोकप्रियशैल्या, उत्तमवाक्पटुतायाः च कारणेन सः जापानी-इतिहासस्य कनिष्ठतमः प्रधानमन्त्री भवितुम् अर्हति ।
शिन्जिरो कोइजुमी २७ सितम्बर् दिनाङ्के लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचने विजयं प्राप्स्यति इति अपेक्षा अस्ति। यदि सः लिबरल-डेमोक्रेटिक-पक्षस्य अध्यक्षः निर्वाचितः भवति तर्हि प्रतिनिधिसभायाः, सिनेट्-सदस्यानां च सदस्यानां मतदानेन प्रधानमन्त्री निर्वाचितः भविष्यति, यतः लिबरल-डेमोक्रेटिक-पक्षस्य नेतृत्वे सत्ताधारी गठबन्धनः काङ्ग्रेस-सदनयोः बहुमतं नियन्त्रयति एशियादेशस्य राजनैतिकव्यवस्थायां प्रायः संसदे बहुमतपक्षस्य नेतारः प्रधानमन्त्रीपदं धारयति ।
वर्तमानजापानस्य प्रधानमन्त्री फुमियो किशिडा इत्यनेन लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षत्वेन पुनः निर्वाचनं न करिष्यति इति अप्रत्याशितरूपेण घोषितस्य प्रायः एकमासस्य अनन्तरं १२ सेप्टेम्बर् दिनाङ्के जापानस्य नेतृत्वस्य स्पर्धा आधिकारिकतया आरब्धा अस्मिन् समये ९ जनाः निर्वाचनार्थं धावन्ति, येन इतिहासे सर्वाधिकं जनानां संख्यायाः अभिलेखः स्थापितः । निर्वाचननियमानुसारं मतदातानां मध्ये काङ्ग्रेसस्य लिबरल डेमोक्रेटिक पार्टी सदस्याः, स्थानीयपार्षदाः, साधारणपक्षस्य सदस्याः इत्यादयः सन्ति, यः व्यक्तिः आर्धाधिकं मतं प्राप्नोति सः अध्यक्षत्वेन निर्वाचितः भवति यदि प्रथमचरणस्य मतदानस्य अर्धाधिकं मतं कोऽपि न प्राप्नोति तर्हि शीर्षद्वयं मतदानस्य द्वितीयचरणं (द्वितीयपरिक्रमणं) प्रति गमिष्यति।
शिन्जिरो कोइजुमी इत्यस्य अतिरिक्तं निर्वाचने अग्रणीः अन्यः उम्मीदवारः ६७ वर्षीयः अनुभवी च पूर्वरक्षामन्त्री शिगेरु इशिबा अस्ति । सः पूर्व एशियायां नाटो-सदृशस्य संगठनस्य निर्माणस्य वकालतम् करोति यत् कस्यापि सम्भाव्यस्य संघर्षस्य शीघ्रं बलात् च प्रतिक्रियां दातुं शक्नोति । इशिबा सैन्यव्ययस्य वर्धनानन्तरं टोक्यो-नगरस्य ऐतिहासिक-पुनर्शस्त्रीकरणस्य समर्थनं करोति, अमेरिका-देशेन सह स्वस्य सुरक्षा-गठबन्धनं अधिकं सुदृढं कर्तुं च आशास्ति
अभ्यर्थीनां विषये अन्यः उल्लेखनीयः पक्षः अस्ति यत् द्वौ महिलाः धावन्ति : सुदूरदक्षिणपक्षीयराजनेत्री सनाए ताकाइची (६३), अधिकमध्यमपक्षीयः योको कामिकावा (७१) च उभौ पुरुषौ देशस्य "काचस्य छतम्" भङ्गयितुं उत्सुकौ स्तः। नवीनतमविश्वबैङ्कस्य प्रतिवेदनानुसारं लैङ्गिकसमानतायाः विषये विकसितदेशेषु जापानदेशस्य स्थानं सर्वाधिकं न्यूनम् अस्ति । जापानदेशस्य संसदे महिलाः केवलं प्रायः २५% आसनानि, प्रतिनिधिसभायाः १०% तः न्यूनानि च आसनानि धारयन्ति । जापानदेशे कदापि महिलाप्रधानमन्त्री न अभवत् ।
सनाए ताकाइची दलस्य अत्यन्तं कट्टरपक्षतः आगता अस्ति, अतीव राष्ट्रवादीनां वृत्तिः च धारयति (केचन जापानीमाध्यमाः तस्याः तुलना डोनाल्ड ट्रम्प इत्यनेन सह अपि कृतवन्तः) । ताकाइची सनाए सम्प्रति आर्थिकसुरक्षायाः प्रभारी अस्ति । योको कामिकावा वर्तमानविदेशमन्त्री अस्ति सा अवदत् यत् "अस्मिन् समये अहं पदं प्राप्तुं शक्नोमि, आरम्भरेखायां स्थातुं शक्नोमि इति तथ्यं इदानीं दर्शयति यत् लिबरल् डेमोक्रेटिक पार्टी नूतनं रूपं गृहीतवान्। एतत् एकं महत् सोपानम् अस्ति।
अन्यः अभ्यर्थी यः केषुचित् मतनिर्वाचनेषु प्रियरूपेण उद्भवति सः सुधारवादी राजनेता तारो कोनो (वर्तमानः डिजिटलमन्त्री, ६१ वर्षीयः) अस्ति । "पूर्वनिर्वाचनानां विपरीतम्, यस्मिन् मुख्यतया देशस्य संचालनं कथं करणीयम् इति चर्चा कृता, अयं अभियानः मुख्यतया विश्वस्य स्वरूपं कथं निर्मातव्यम् इति विषये वर्तते।"
आर्धाधिकाः अभ्यर्थिनः मेसननगरस्य सन्ति
जापानदेशस्य "टोक्यो शिम्बन्" इति पत्रिकायाः ​​११ सितम्बर् दिनाङ्के एकः लेखः प्रकाशितः यत् राष्ट्रपतिनिर्वाचने लिबरल् डेमोक्रेटिक पार्टी इत्यस्य एतावन्तः वंशानुगताः सदस्याः सन्ति, येन जनाः प्रश्नं कुर्वन्ति यत् न्याय्यप्रतिस्पर्धा अस्ति वा इति।
लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनं पूर्णतया प्रचलति। परन्तु निर्वाचनपङ्क्तितः न्याय्यं चेत् अनेके अभ्यर्थिनः संसदीयपरिवारेभ्यः आगच्छन्ति । शिन्जिरो कोइजुमी ५६ वारं पत्रकारसम्मेलने "सुधारस्य" आह्वानं कृतवान्, यत् तस्य पितुः स्मरणं जनयति स्म, यः जापानदेशस्य पूर्वप्रधानमन्त्री आसीत्, किञ्चित्कालं यावत् च उष्णविषयः अभवत् किं ते स्वस्य पैतृकक्षेत्रं, सम्पर्कं, राजनैतिकपूञ्जीम् इत्यादीनि विशेषाधिकारं च उत्तराधिकारं प्राप्य जनस्य अपेक्षां पूरयन्तः सुधारान् कर्तुं शक्नुवन्ति?
अस्मिन् कार्यकाले लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनस्य अभ्यर्थीनां मध्ये शिन्जिरो कोइजुमी एकमात्रः वंशानुगतः विधायकः नास्ति । शिगेरु इशिबा, तारो कोनो, योशिमासा हयाशी इत्यादयः अपि स्वपितुः कृते अयं प्रदेशः उत्तराधिकारं प्राप्तवान्, यः आहारस्य सदस्यः आसीत् । काटो कत्सुनोबु इत्यस्य श्वशुरः आहारस्य सदस्यः आसीत् । २००१ तमे वर्षात् लिबरल् डेमोक्रेटिक पार्टी इत्यस्य पूर्ववर्तीनां सर्वेषां प्रधानमन्त्रिणां विषये अपि तथैव वर्तते ।योशिहिदे सुगा इत्येतां विहाय जुनिचिरो कोइजुमी, शिन्जो अबे, यासुओ फुकुडा, तारो असो, फुमियो किशिडा च सर्वे वंशानुगतसदस्याः सन्ति
सांसदानां वंशानुगतप्रकरणाः किमर्थम् एतावन्तः सामान्याः सन्ति ?
“वंशानुगत सांसदाः न केवलं धनं संस्थां च उत्तराधिकारं प्राप्तुं शक्नुवन्ति, अपितु तेषां दृश्यता अधिका भवति तथा च तेषां समर्थनं प्राप्तुं स्थानस्य परिभ्रमणं कर्तुं समयः न व्यतीतव्यः ते नीतिद्वारा दलस्य अन्तः स्वस्य उपस्थितिं वर्धयितुं शक्नुवन्ति other methods, making it easier to stand out , तथा व्यक्तिगतक्षमता, योग्यता च गौणकारकाः सन्ति एवं प्रकारेण विविधता सहजतया नष्टा भवति लिंगम्, एतादृशी संसदीयसंरचना अतीव ध्वनितवती नास्ति।”
किशिडा-प्रशासने वंशानुगत-स्थितेः, प्राधान्य-व्यवहारस्य च विषयाः बहुवारं उद्भूताः । गतवर्षस्य एप्रिलमासे प्रतिनिधिसभायां यामागुची-जिल्ला-द्वितीय-उपनिर्वाचने पूर्वरक्षामन्त्री नोबुओ-किशी-महोदयस्य ज्येष्ठपुत्रः चियो किशिनोबु-इत्यनेन स्वस्य अलङ्कृतं वंशवृक्षं आधिकारिकजालस्थले स्थापितं जातम् वितृष्णा ।
गतवर्षस्य जनवरीमासे यदा प्रधानमन्त्रिणः फुमियो किशिदा इत्यस्य ज्येष्ठः पुत्रः तत्कालीनः प्रधानमन्त्रीसचिवः शोतारो च यूरोपदेशं गतः तदा सः आधिकारिककारेन यात्रां, शॉपिङ्गं च कर्तुं अपि परिचितः आसीत् सः प्रधानमन्त्रिणः निवासस्थाने बन्धुजनानाम्, मित्राणां च मनोरञ्जनं कृतवान्, "वर्षसमाप्तिपार्टी" अपि कृतवान्, सार्वजनिकनिजीविषयेषु भेदं न करणीयः इति एषः व्यवहारः अपि उजागरः अभवत् शोतारो गतवर्षस्य जूनमासे स्वपदात् निष्कासितः आसीत्।
अवश्यं लिबरल् डेमोक्रेटिक पार्टी "वंशानुगतं उत्तराधिकारं सीमितं कर्तुं" किञ्चित्कालं यावत् चर्चां कृतवान् अस्ति । २००९ तमे वर्षे प्रतिनिधिसदनस्य निर्वाचनात् पूर्वं लिबरल् डेमोक्रेटिक पार्टी इत्यनेन चर्चा कृतायां "प्रतिबन्धितवंशानुगत" योजनायां नियमः आसीत् यत् यदि सा मुक्तनियुक्तिप्रक्रियायाः माध्यमेन गच्छति तर्हि औपचारिकप्रमाणीकरणं कर्तुं शक्यते इति राजनैतिकविश्लेषकः टोनियो इटोः स्मरणं कृतवान् यत् "लिबरल् डेमोक्रेटिक पार्टी पुनः सत्ताधारी दलः जातः ततः परं प्रकरणस्य निराकरणं जातम्" इति ।
२०२१ तमे वर्षे प्रतिनिधिसभानिर्वाचनस्य लिबरल् डेमोक्रेटिकपक्षस्य उम्मीदवारानाम् मध्ये ३०% "वंशानुगत" उम्मीदवाराः सन्ति ये स्वजनरूपेण संसदसदस्यस्य पदं उत्तराधिकारं प्राप्नुवन्ति टोनियो इटो इत्यनेन सूचितं यत् "एषा स्थितिः आकस्मिकः नास्ति। जनाः श्रुतनामानां समीपे एव अनुभवितुं शक्नुवन्ति, परन्तु वंशानुगतनिर्वाचनसहितं निर्वाचनव्यवस्था स्पष्टतया पदस्थापितानां अनुकूलं करोति। एतत् अन्यायपूर्णं, मूलसमस्या च अस्ति।
रित्सुमेइकान् विश्वविद्यालयस्य सहायकप्रोफेसरः केई यामामोटो इत्ययं कथयति यत्, "वंशानुगताः परिस्थितयः सामान्याः सन्ति, येन निर्वाचनेषु निष्पक्षप्रतिस्पर्धा बाधिता भवति इति प्रतिबिम्बयति" इति
"समस्या अस्ति यत् निर्वाचनक्षेत्राणि राजनेतानां व्यक्तिगतसम्पत्तिः अभवन् इति भासते" इति इवाई इत्यनेन उक्तं यत्, राजनैतिकदलानां जन्मस्थानानां अपेक्षया अभ्यर्थीनां क्षमतायाः आधारेण निर्वाचनक्षेत्राणां चयनं कर्तुं, समानवित्तपोषणं च कर्तुं शक्यते। सः अवदत् यत् "यद्यपि वंशानुगतराजनैतिकनिधिषु प्रतिबन्धस्य वकालतम् कुर्वन्तः स्वराः सन्ति तथापि जनाः तस्य परिहारस्य उपायान् अन्विष्यन्ति। सम्भवतः राजनेतानां निर्वाचनक्षेत्राणां च पृथक्करणं मौलिकं समाधानम् अस्ति (तियान से मा क्षियाओयुन् इत्यनेन संकलितम्)।
प्रतिवेदन/प्रतिक्रिया