समाचारं

अल्टमैनस्य परमं विध्वंसकं चालनं? बुद्धिमान् कारकानाम् जटिलकार्यं कर्तुं क्षमतायां महत्त्वपूर्णा प्रगतिः

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"केचुआंगबन दैनिक" सितम्बर १८ (सम्पादक झू लिंग) २.अद्य openai इत्यस्य मुख्यकार्यकारी अधिकारी sam altman इत्यनेन सामाजिकमञ्चे x इत्यत्र उक्तं यत् यद्यपि किञ्चित् समयः अभवत् तथापि तृतीयं तकनीकीलक्ष्यं प्राप्तुं openai इत्यनेन अतीव उत्तमं प्रदर्शनं कृतम्।

सः २०१६ तमस्य वर्षस्य जूनमासस्य २० दिनाङ्के प्रकाशितस्य "openai technical goals" इति लेखस्य अपि साझां कृतवान् ।

उल्लिखितं यत् openai इत्यस्य तृतीयं तकनीकीलक्ष्यं एकं एजेण्टं विकसितुं यत् मानवस्य प्राकृतिकभाषानिर्देशानुसारं जटिलकार्यं कर्तुं शक्नोति तथा च यदा कार्यं अस्पष्टं भवति तदा व्याख्यानानि याचयितुम् अर्हति

“यद्यपि मानवस्य निरीक्षणे प्रश्नोत्तरं, व्याकरणविश्लेषणं, यन्त्रानुवादं च इत्यादीनि भाषाकार्यं सम्पन्नं कर्तुं शक्नुवन्ति केचन उत्तमाः अल्गोरिदम् सन्ति तथापि जनानां सह वार्तालापं कृत्वा दस्तावेजान् पूर्णतया अवगन्तुम् इत्यादीनि अधिकानि उन्नतभाषालक्ष्याणि प्राप्तुं शक्नुवन्ति इति एल्गोरिदम् नास्ति .सामग्री, तथा च कार्याणि पूर्णं कर्तुं जटिलप्राकृतिकभाषानिर्देशानां अनुसरणं कर्तुं क्षमता, openai नूतनानि शिक्षण-अल्गोरिदम्-प्रतिरूपाणि च विकसयित्वा एतासां समस्यानां समाधानं कर्तुं आशास्ति,” इति २०१६ तमस्य वर्षस्य लेखः पठ्यते

ज्ञातव्यं यत् अस्य लेखस्य लेखकेषु इलिया सुज्कोवेल्, ग्रेग् ब्रॉक्मैन्, आल्ट्मैन्, एलोन् मस्क् च मध्ये केवलं आल्ट्मैन् एव अद्यापि ओपनएआइ इत्यत्र कार्यं कुर्वन् अस्ति ।

अधुना, altman इत्यस्य घोषणायाः अर्थः इव दृश्यते यत् openai इत्यनेन अस्मिन् क्षेत्रे महत्त्वपूर्णं सफलतां प्राप्तम् । परन्तु सः स्पष्टं न कृतवान् यत् पूर्वमेव विमोचितस्य chatgpt, gpt4 अथवा o1 (strawberry) मॉडलस्य माध्यमेन एषा सफलता प्राप्ता, अथवा पूर्वं कदापि न दृष्टा नूतना परियोजनायाः माध्यमेन प्राप्ता वा इति। एतेन अस्पष्टतायाः कारणात् नेटिजनानाम् मध्ये व्यापकाः अनुमानाः, उष्णचर्चा च उत्पन्ना ।

केचन नेटिजनाः मन्यन्ते यत् chatgpt प्राकृतिकभाषायाः उपयोगेन तृतीये तकनीकीलक्ष्ये अधिकांशं कार्यं पूर्वमेव सम्पन्नं कर्तुं शक्नोति। परन्तु केचन नेटिजनाः अवदन् यत् o1 महत् मन्दं च अस्ति, तथा च व्यावहारिकं बुद्धिमान् एजेण्टं सर्वथा नास्ति ।

ज्ञातव्यं यत् २०१६ तमे वर्षे लेखे तृतीयं तकनीकीलक्ष्यं एजेण्ट्-विषये केन्द्रितम् आसीत्, परन्तु वर्तमानकाले ओपनएआइ-द्वारा विमोचितेषु कश्चन अपि मॉडल् एजेण्ट्-विषये बलं न ददाति ।

अस्मिन् वर्षे जुलैमासे रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं ओपनएआइ-संस्थायाः स्ट्रॉबेरी-माडलस्य क्षमतायाः विषये महती आशा वर्तते, विशेषतः जटिलकार्यस्य श्रृङ्खलां कर्तुं तस्य क्षमतायाः विषये यथा, भवान् एजेण्टस्य साहाय्येन स्वतन्त्रतया जालपुटं ब्राउज् कर्तुं शक्नोति, एजेण्टः च बृहत् मॉडलस्य निष्कर्षाधारितं कार्यं कर्तुं शक्नोति । ओपनएआइ इत्यनेन सॉफ्टवेयर-इञ्जिनीयर्-यन्त्र-शिक्षण-इञ्जिनीयर्-इत्येतयोः कार्ये सहायतां कर्तुं स्वस्य क्षमतायाः परीक्षणमपि कर्तुं योजना अस्ति ।

अमेरिकनप्रौद्योगिकीजालस्थले द इन्फॉर्मेशन इत्यनेन अस्मिन् वर्षे फरवरीमासे ज्ञापितं यत् ओपनएआइ नूतनस्य उत्पादस्य विकासं वर्धयति यत् प्रायः chatgpt - ai एजेण्ट् सॉफ्टवेयर इव क्रान्तिकारी अस्ति, यत् अल्टमैन् "सुपर-इंटेलिजेण्ट् वर्किंग्" इति कथयति तत् भविष्यति इति अपेक्षा अस्ति व्यक्तिगत" सहायक"।

एकः एजेण्टः मानवीयसाधनं स्वीकृत्य स्वयमेव जटिलकार्यं कर्तुं शक्नोति । यथा, भवान् तम् स्प्रेड्शीट् इत्यस्य उपयोगेन दस्तावेजात् आँकडानां विश्लेषणं कर्तुं वक्तुं शक्नोति, अथवा स्वयमेव व्ययप्रतिवेदनानि पूरयित्वा लेखासॉफ्टवेयर् मध्ये प्रविष्टुं शक्नोति ।

अन्यः एजेण्टः जाल-आधारितकार्यं कर्तुं शक्नोति, यथा विशिष्टकम्पनीनां सार्वजनिकदत्तांशसङ्ग्रहणं, निश्चितबजटस्य आधारेण यात्रासूचनानिर्माणं, विमानयानस्य बुकिंगं वा

प्रतिवेदनस्य प्रकाशनात् किञ्चित्कालपूर्वं openai कर्मचारी ben newhouse इत्यनेन the latest and greatest thing in the model being launched” इति विषये प्रकाशितम् openai इत्यस्य उत्पादस्य उपाध्यक्षः peter verinder इत्यनेन अपि उक्तं यत् newhouse इत्यनेन वर्णितं उत्पादं “सर्वं परिवर्तयिष्यति” इति।

उल्लेखनीयं यत् आल्टमैनस्य घोषणायां केचन रणनीतिकविचाराः अपि भवितुं शक्नुवन्ति । काश्चन अस्पष्टसूचनाः बहिः क्षिप्य जनान् अनुमानं कुर्वन्तः प्रचारं च कृत्वा कम्पनी तेषां आवश्यकं विशालं धनं संग्रहीतुं शक्नोति ।