समाचारं

जनमतं भङ्गयितुं कठिनं वा ? के वेन्झे इत्यस्य ऑनलाइन-स्वरः निरन्तरं न्यूनः भवति, येन जनदलस्य विकासः प्रभावितः भवितुम् अर्हति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-नगरस्य प्रकरणस्य कारणेन जनपक्षस्य अध्यक्षः को वेन्झे इत्यस्य निरोधः कृतः इति १४ दिवसाः अभवन् । जनपक्षस्य प्रबलसमर्थनस्य अभावेऽपि तत्सम्बद्धानां विषयाणां ऑनलाइन-वाणी निरन्तरं भवति स्म, एकस्मिन् दिने कुलटिप्पणीनां संख्या २,००,००० तः अधिका आसीत्, अस्मिन् सप्ताहे २८,००० यावत् पतिता, एषा आश्चर्यजनकः न्यूनता अभवत् अनुकूलता-अङ्कस्य विषये जनपक्षेण सर्वाणि युक्तयः समाप्ताः इति भासते, परन्तु को वेन्झे इत्यस्य अनुकूलता-अङ्कः अद्यापि ०.६ इत्यस्मात् न्यूनः एव अस्ति, यत् सूचयति यत् ऑनलाइन-जनमतं अन्तिमरूपेण निर्धारितं भवति, सफलतां च कर्तुं असमर्था च स्यात् टी.पी.ओ.सी.

टीपीओसी इत्यनेन quickseek इत्यस्य जनमतदत्तांशकोशस्य माध्यमेन "लोकप्रियपक्षस्य ऑनलाइन-स्वर-मात्रायाः" विश्लेषणं कृतम्, तथा च ज्ञातं यत् लोकप्रियदलस्य ५ सितम्बर्-दिनात् वर्तमानपर्यन्तं ऑनलाइन-दृश्यता "उच्च-नीच-" इति वक्तुं शक्यते आरम्भादेव एकस्मिन् दिने १९७,००० तः अधिकाः आश्चर्यजनकाः चर्चाः अभवन्, परन्तु प्रतिदिनं केवलं प्रायः ३६,००० चर्चाः एव औसतेन न्यूनीकृताः

यद्यपि कुओमिन्ताङ्ग-पक्षः अनेकानि अफलाइन-क्रियाकलापानाम् आयोजनं कर्तुं योजनां करोति, यत्र विभिन्नेषु काउण्टीषु नगरेषु च वासगृहसभाः, वीथिप्रचारः च सन्ति, तथापि आयोजनस्य दिने आयोजनस्य ऑनलाइन-मात्रा वर्धमानः एव अभवत्, भवेत् तत् ८ दिनाङ्के ताइपे-नगरे, न्यू-ताइपे-नगरे वा the 13th, chiayi on the 14th, etc. डाउनहिल्, अफलाइन क्रियाकलाप ऊर्जां ऑनलाइन मनोबलं परिवर्तयितुं कोऽपि उपायः नास्ति।

टीपीओसी इत्यनेन दर्शितं यत् अद्यतनकाले उष्णविषयेषु जनमतस्य दिशायाः "सेवायाः अधिकारः" जनपक्षस्य लुण्ठितः इति भासते, अस्मिन् विषये हरितशिबिरप्रकाशनस्य अथवा गपशपवार्तानां वर्चस्वं निरन्तरं वर्तते, तथा च गतिः न सुधरति। यथा, १२ दिनाङ्के पेग्गी चेन् इत्यनेन त्रयाणां माध्यमानां अनन्यसाक्षात्काराः स्वीकृताः, तस्याः परिवारः आर्थिकरूपेण दिवालिया इति घोषितवती तथापि १३ तमे दिनाङ्के ५८,००० तः अधिकाः चर्चाः पेग्गी इत्यस्याः सहानुभूतिम् न कृत्वा "किमर्थं त्रयः माध्यमाः प्रतिबन्धिताः" इति विषये केन्द्रीकृताः चेन् तस्याः वचनेन च प्रत्ययितः सन्।

तदतिरिक्तं १४ तमे दिनाङ्के ताइपे-नगरस्य पार्षदः डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य हाङ्ग-जिआनी-इत्यनेन "आत्महत्या-वक्तव्यं नास्ति" इति जारीकृत्य, जनपक्षस्य पूर्वप्रतिनिधिः त्साई-बी-रु-इत्यस्य बीजिंग-नगरस्य प्रकरणे सम्बद्धत्वस्य शङ्का अस्ति इति प्रकटितम्, येन जनस्य ध्यानं अधिकं आकर्षितम् .एकस्मिन् दिने जनपक्षसम्बद्धेषु विषयेषु विचाराणां संख्या ३९,००० तः अधिका अभवत् । १५ दिनाङ्के पुनः ध्यानं जातम्, ताइपे-नगरस्य पार्षदस्य झोङ्ग-जियाओपिङ्गस्य, जनपक्षस्य "सौन्दर्य-वैद्यस्य" ज़ेङ्ग-यान्जी-इत्यस्य च विषये गपशपपूर्णवार्तासु केन्द्रीकृत्य एकस्मिन् दिने कुलदृश्यानां संख्या प्रायः ३५,००० आसीत् १६ दिनाङ्के ताइपे-जिल्ला अभियोजककार्यालयेन "सानली" इत्यादिमाध्यमानां संवाददातृणां गुप्तरूपेण साक्षात्कारः कृतः, तथा च उक्तं यत् अन्वेषणदलेन रहस्यं न लीक् कृतम्, येन चिन्ता उत्पन्ना, एकस्मिन् दिने कुलटिप्पणीनां संख्या ३३,००० अधिका अभवत्(स्ट्रेट् हेराल्ड् ताइवानस्य संवाददाता लिन् जिंग्क्सियनः)