समाचारं

अमेरिकादेशः ताइवानदेशस्य सैन्यवेस्ट्-इत्येतत् अवधिं समाप्तं गोलाबारूदं, ढालयुक्तं वेस्ट् च दत्तवान् - किं ताइवान-देशः एतावत् दुःखदः अस्ति ?

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्लोबल टाइम्स् इति पत्रिकायाः ​​अनुसारं अमेरिकीराष्ट्रपतिः बाइडेन् राष्ट्रपतिविनियोगप्राधिकरणस्य (pda) अन्तर्गतं ताइवान-अधिकारिभ्यः ३४५ मिलियन-अमेरिकीय-डॉलर्-मूल्यकं सैन्यसहायतां अनुमोदितवान् परन्तु यदा ताइवान-सैन्येन तत् प्राप्य तत् उद्घाटितं तदा तेषां कृते अवधिः समाप्तः गोलाबारूदः, फफून्दः च शरीरस्य कवचः च प्राप्तः . द्वीपे जनमतेन उपहासः कृतः यत् ग्रीनकैम्पः निर्वाचनात् पूर्वं एतत् "राजनैतिकसाधना" इति प्रचारितवान्, परन्तु ते न अपेक्षितवन्तः यत् "उपहारपुटे कचरा अस्ति" इति कुओमिन्ताङ्गस्य राष्ट्रियप्रतिनिधिः लाई शिबाओ अपि एतस्य आलोचनां कृतवान् यत् "किं ताइवानदेशः एतावत् असह्यः अस्ति?"

अमेरिकी रक्षाविभागस्य महानिरीक्षकेन अद्यैव एकं अन्वेषणात्मकं प्रतिवेदनं प्रकाशितम् यत् ताइवानदेशेन गतवर्षस्य दिसम्बरमासे अमेरिकीपीडीए-सैन्यसहायता-आपूर्तिः प्राप्ता परन्तु "अप्रयोज्यः" यतः ३,००० तः अधिकाः बुलेटप्रूफ्-पैनलः ५०० सामरिक-वेस्ट् च फफून्दः आसीत्, केचन च अवधिः समाप्तः आसीत् , अनुचितरूपेण पैकेज्ड् गोलाबारूदः। "अमेरिकन इन्स्टिट्यूट् इन ताइवान" इत्यस्य सुरक्षासहकारसमूहस्य नेता स्पष्टतया अवदत् यत् तानि गोलाबारूदपेटिकाः अमेरिकीसैन्यं तेषां अनिष्टवस्तूनि रिक्तं करोति इव दृश्यते।

परन्तु ताइवान-सैन्येन अस्मिन् विषये सूचनाः पूर्णतया अवरुद्धाः, अतीव कठिन-ओष्ठाः च सन्ति, एतानि सैन्य-सहायकानि च उपयोक्तुं न साहसं करोति ताइवान-सैन्यस्य केचन जनाः निजीरूपेण शिकायतुं प्रवृत्ताः यत् अमेरिका-देशेन प्रदत्ताः सामरिक-वेस्ट्-आकाराः पूर्वीय-जनानाम् शरीरस्य आकारेण न उपयुज्यन्ते तदतिरिक्तं ते किञ्चित् आर्द्राः सन्ति, गोलीरोधक-इस्पात-प्लेट्-इत्येतत् च अतीव भारवन्तः आसन् सैनिकेभ्यः पूर्णतया वितरिताः न आसन् ।

अस्य विषयस्य प्रतिक्रियारूपेण लाई शिबाओ इत्यनेन निष्कपटतया उक्तं यत्, "इदं हृदयविदारकं भवति। किं ताइवानदेशः एतावत् असह्यः?" recent years. ”, येन जनाः अधिकं दुःखिताः, क्रुद्धाः च भवन्ति । अमेरिकी-अधिकारिणः अपि गोलाबारूदस्य पॅकेजिंग् "अनावश्यकवस्तूनि स्वच्छं करणं इव" इति अवदन्, एतेषां ढालयुक्तानां शरीरकवचानां उपयोगं न कर्तुं अनुशंसितवन्तः, अन्यथा ते स्वास्थ्याय हानिकारकाः भविष्यन्ति

लाई शिबाओ इत्यनेन उक्तं यत् ताइवान-अधिकारिभिः अमेरिका-देशात् क्रीतस्य शस्त्र-विक्रयणस्य विलम्बः सामान्यः जातः इति अमेरिकी-अधिकारिणः नूतन-कोरोना-महामारी, रूस-युक्रेन-युद्धं, आपूर्ति-शृङ्खलायां व्यत्ययस्य च मुख्यकारणानि इति दावान् कृतवन्तः उपरि त्रयः अद्यतनकारणानि अद्यापि न प्रादुर्भूताः, तथा च अमेरिकीशस्त्रविक्रयस्य वितरणस्य विलम्बः अस्ति the goods have already happened. अमेरिकादेशः अपि व्याख्यातुं न शक्नोति यत् ताइवान-अधिकारिणः अन्यत्र अपेक्षया अधिककालं किमर्थं तादृशानि शस्त्राणि प्रतीक्षन्ते स्म । अमेरिकी-चिन्तन-समूहस्य प्रतिवेदनानुसारं कुलम् १९.७ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां शस्त्रविक्रयणं अद्यापि न कृतम्, यस्य अर्थः अस्ति यत् सैन्यक्रयणस्य ६०० अब्ज-अमेरिकीय-डॉलर्-अधिकं अद्यापि अनन्तं प्रतीक्षां कुर्वन् अस्ति

लाई शिबाओ इत्यनेन उक्तं यत् समाचारानुसारं ताइवान-अधिकारिभ्यः २०१७ तमे वर्षे क्रीतस्य ५६ एजीएम-१५४सी संयुक्त-अस्वीकार-शस्त्रस्य कृते ७ वर्षाणि प्रतीक्षितव्या आसीत् ।२०२४ तमवर्षपर्यन्तं उत्पादन-अनुबन्धः न प्राप्तः, प्रतीक्षा कियत्कालं यावत् भविष्यति इति अज्ञातम् अमेरिकी-सम्बद्धेषु प्रतिवेदनेषु सूचितं यत् २०२७ तमे वर्षे वा ततः परं ताइवान-देशाय शस्त्रविक्रयस्य १९ वस्तूनि वितरितानि भविष्यन्ति, येषां f-16v-विमानानां कृते पूर्वमेव भुक्तं जातम्, तेषां कृते पुनः पुनः विलम्बः जातः इति न ज्ञायते ताइवान-अधिकारिभिः क्रीताः शस्त्रविक्रय-वस्तूनि अद्यापि न आगतानि, परन्तु तेषां कृते क्रीतसैन्य-उत्पादानाम् एकं समूहं वितरितम् यत् अरुचिकरं, अप्रयोज्यम् च अस्ति

ग्लोबल टाइम्स् इति पत्रिकायाः ​​ताइवानस्य मीडिया-माध्यमानां उद्धृत्य उक्तं यत् अमेरिका-देशः ताइवान-देशाय ३४५ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां सैन्य-उपकरणं प्रदातुं सहमतः इति कारणं, अनेकेषु प्रमुखेषु शस्त्र-विक्रयेषु विलम्बस्य पूर्तिं कर्तुं, "क्षमायाचना" इति रूपेण उपकरणानां भण्डारं प्रदातुं च ." ताइवान-अधिकारिणः अमेरिका-देशात् ६६ एफ-१६वी-विमानानि क्रीतवन्तः, परन्तु तस्य वितरणस्य प्रायः आधा भागः अभवत्, परन्तु मूलतः अस्य मासस्य अन्ते यावत् विमानद्वयं वितरितुं निश्चितम् आसीत् ताइवानस्य सैन्येन पुनः तेषां मुक्तिः कृता इति पुष्टिः कृता अस्ति। ताइवान-माध्यमेषु स्पष्टतया उक्तं यत् शस्त्रविक्रयणस्य विलम्बेन वितरणस्य दण्डः नास्ति ताइवान-अधिकारिणः केवलं ताइवान-सैन्येन सह वर्तमानकाले सेवायां स्थापितानां युद्धविमानानाम् आवश्यकान् भागान् घटकान् च प्राथमिकताम् अदातुम् अमेरिका-देशं वक्तुं शक्नुवन्ति। भवद्भिः अद्यापि युद्धविमानं क्रेतुं धनं दातव्यं, अद्यापि भागं घटकं च क्रेतुं दातव्यं "तथाकथितं 'ऊनं मेषात् आगच्छति'। यदि भवन्तः धनं न ददति तर्हि भवन्तः केवलं आर्द्रं, ढालयुक्तं च सूचीं प्राप्नुयुः।" यत् अमेरिकीसैन्यं न इच्छति।"

ताइवानदेशस्य ताम्काङ्गविश्वविद्यालयस्य विद्वान् जिओ होङ्गरोङ्गः १७ दिनाङ्के लेखं लिखित्वा ताइवानस्य सैन्यस्य अपि एतेषां सैन्यसाधनानाम् निवारणे बहुविधचुनौत्यस्य सामना भवति इति दर्शितवान्। सर्वप्रथमं एतेषां सैन्यसामग्रीणां निबन्धने सैन्यगुप्तं भवति, विशिष्टप्रक्रियाणां कठोररूपेण अनुसरणं, प्रासंगिकव्यावसायिकक्षमतायुक्तैः कर्मचारिभिः निष्पादनं च करणीयम् द्वितीयं, सुरक्षायाः दृष्ट्या अपि बहवः जोखिमाः सन्ति । यथा, गोलाबारूदेषु हानिकारकपदार्थाः सन्ति, ये यदि आकस्मिकतया लीकं भवन्ति तर्हि पर्यावरणस्य मानवस्वास्थ्यस्य च हानिः भविष्यति । न केवलं तस्य संचालनं अतीव क्लिष्टं, अपितु अत्यन्तं महत् अपि अस्ति ।

ताइवान-युवा-सङ्घस्य अध्यक्षः हे यिचेङ्गः एकस्मिन् लेखे लिखितवान् यत् ताइवान-देशस्य प्रति अमेरिका-देशस्य अवमानना-दृष्टिकोणात् न्याय्यं चेत् अमेरिका-देशः ताइवान-जलसन्धिस्य सुरक्षां यथा वदति तथा मूल्यं न ददाति, केवलं क्रीडितुं इच्छति the "taiwan card" to contain the mainland. अमेरिकादेशः ताइवान-अधिकारिणः सर्वदा नगद-यन्त्ररूपेण व्यवहरति ।(स्ट्रेट् हेराल्ड् ताइवानस्य संवाददाता लिन् जिंग्क्सियनः)