समाचारं

अवसरः अपूर्वः अस्ति ! १२० देशेभ्यः क्षेत्रेभ्यः च ३६,००० तः अधिकाः जनाः शताब्दी-बोस्टन्-मैराथन्-क्रीडायाः पञ्जीकरणं कृतवन्तः, आवेदकानां संख्या च नूतनं उच्चतमं स्तरं प्राप्तवती

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता वांग किओङ्ग तथा ली यिंग

अधुना एव बोस्टन् एथलेटिक एसोसिएशन आफ् अमेरिका इत्यनेन २०२५ तमस्य वर्षस्य बोस्टन् मैराथन् इत्यस्य पञ्जीकरणस्य आँकडानां घोषणा कृता ।

bq (boston marathon qualification) पञ्जीकरणकालस्य (9 सितम्बर् तः 13 सितम्बर् पर्यन्तं) विश्वस्य 120 देशेभ्यः क्षेत्रेभ्यः च कुलम् 36,406 धावकाः आवेदनपत्रं प्रदत्तवन्तः, येन बोस्टन् मैराथनस्य इतिहासे अभिलेखः स्थापितः

स्रोतः : बोस्टन् मैराथन् आधिकारिकजालस्थलस्य स्क्रीनशॉट्

bq, पूर्णनाम boston qualification, boston marathon इत्यस्य पञ्जीकरणयोग्यतामानकम् अस्ति । bq प्राप्तुं धावकानाम् aims (international marathon and road running association) अथवा usatf द्वारा प्रमाणिते मैराथन-कार्यक्रमे भागं ग्रहीतव्यं तथा च बोस्टन्-मैराथन-पञ्जीकरण-मानकानां अनुरूपं परिणामं प्राप्तव्यम् प्रतियोगिताकोटाप्रतिबन्धानां कारणात् सर्वे बीक्यू-धावकाः बोस्टन्-मैराथन्-क्रीडायाः योग्यतां प्राप्तुं न शक्नुवन्ति तस्मात् पूर्वं २०२४ तमे वर्षे बोस्टन्-मैराथन्-क्रीडायाः ११,०३९ आवेदकाः समीक्षां उत्तीर्णं कर्तुं असफलाः अभवन् । आगामिषु कतिपयेषु सप्ताहेषु आयोजकसमितिः २०२५ तमस्य वर्षस्य बोस्टन्-मैराथन्-क्रीडायाः आवेदनं कुर्वतां धावकानां योग्यतायाः समीक्षां करिष्यति, अक्टोबर्-मासस्य आरम्भे च पुष्टिकरणसूचनाः प्रेषयिष्यति

पञ्जीकरणस्य उदयेन सह बोस्टन्-मैराथन्-क्रीडायाः अपि घोषणा अभवत् यत् २०२६ तमे वर्षे बीक्यू-रेखायाः अधिकं सुधारः भविष्यति ।

वर्षेषु बोस्टन्-मैराथन्-क्रीडायाः सहभागिता-आँकडानां, योग्यता-परिणामानां, वैश्विक-मैराथन-भागित्वस्य च व्यापकविश्लेषणानन्तरं आयोजकसमित्या २०२६ तमे वर्षे बोस्टन्-मैराथन्-क्रीडायां १८-५९-वर्षीयानाम् पञ्जीकरण-योग्यता-मानकानां समायोजनस्य घोषणा कृता आयुः परिधिः सुदृढः अभवत् ।

स्रोतः : बोस्टन् मैराथन् आधिकारिकजालस्थलस्य स्क्रीनशॉट्

बोस्टन्-मैराथन् विश्वस्य प्राचीनतमेषु मैराथन्-क्रीडासु अन्यतमम् अस्ति

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया