समाचारं

चीनदेशस्य पुरुषाणां बास्केटबॉलदलः युवेन्टस्-क्लबस्य विरुद्धं ५ अंकैः पराजितः अभवत्, ततः कृष्णवर्णीयं निमेषत्रयं कृत्वा गुओ शिकियाङ्ग् इत्ययं दलम् अद्यापि अतितरुणः इति स्वीकृतवान् ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता काओ लिन्बो तथा ली ज़ुआन्

बीजिंग-समये सितम्बर्-मासस्य १८ दिनाङ्के सायं चीनीय-पुरुष-बास्केटबॉल-दलेन कुझौ-नगरस्य कुजियाङ्ग-जिल्ला-व्यायामशालायां ला-लिगा-दलस्य युवेन्टस्-विरुद्धं वार्म-अप-क्रीडायाः आरम्भः कृतः सम्पूर्णे क्रीडायां द्वयोः पक्षयोः घोरः स्पर्धा अभवत्, तथा च स्कोरः कदापि न उद्घाटितः चीनीयपुरुषबास्केटबॉलदलेन प्रतिद्वन्द्वस्य नेतृत्वं बहुवारं कृतम्, परन्तु चीनीयपुरुषबास्केटबॉलदलः गतत्रिनिमेषेषु धारयितुं असफलः अभवत्, अन्ततः प्रतिद्वन्द्वी ६५- इति स्कोरेन पराजितः । ७० ।

अगस्तमासे चीनीयपुरुषबास्केटबॉलदलस्य एकमासाधिकं प्रशिक्षणं पुनः समूहीकृत्य अयं क्रीडा अस्य प्रशिक्षणस्य परिणामस्य प्रथमा परीक्षा इति वक्तुं शक्यते

प्रतिद्वन्द्वी युवेन्टस् ला लिगा-क्रीडायां मध्य-परिधि-दलः ​​इति मन्यते, यत्र हङ्गरी-राष्ट्रीय-दलस्य, डच्-राष्ट्रीय-दलस्य, स्पेन-राष्ट्रीय-द्वितीय-दलस्य, उत्तर-अमेरिका-देशस्य विदेशीय-क्रीडकाः, क्रोएशिया-राष्ट्रीय-दलस्य खिलाडयः, सम्भाव्य-नव-तारकाः च सन्ति बलं, एतस्य तुलना अन्तर्राष्ट्रीय-आमन्त्रण-प्रतियोगितायाः सह कर्तुं न शक्यते यत् अधुना एव हाङ्गझौ-नगरे आयोजितम् आसीत्, परन्तु यूरोपे अपि निश्चितशक्तियुक्तं दलं मन्यते

चीनीयपुरुषबास्केटबॉलदलस्य बहवः समर्थकाः राष्ट्रियदलस्य जर्सीषु अपि दृश्यन्ते स्म संवाददाता झेजिआङ्ग चौझौ फाइनेन्शियल रेण्टल् पुरुषाणां बास्केटबॉलजर्सी धारयन्तः दृष्टवान् शुइपेङ्गः यु जियाहाओ च ।

चीनीयपुरुषबास्केटबॉलदलेन हू मिंगक्सुआन्, लिआओ सैनिङ्ग, डु रुनवाङ्ग, झू जुन्लोङ्ग, हू जिन्किउ इत्यादीनां प्रारम्भिकसंयोजनं प्रेषितम् । यद्यपि हू जिन्किउ आरम्भे प्रतिद्वन्द्वस्य उच्छ्रितकेन्द्रस्य सामनां कृतवान् तथा च शीघ्रमेव द्वौ फाउल् प्राप्तवान्, यस्य कारणतः गुओ शिकियाङ्गः याङ्ग हन्सेन् इत्यस्मै पूर्वमेव प्रेषितवान्, तथापि युवानां खिलाडयः वर्चस्वयुक्तस्य अस्य दलस्य प्रथमे क्वार्टर् मध्ये बहवः उत्कृष्टाः प्रदर्शनाः दर्शिताः , झू जुन्लोङ्ग तथा हू मिंगक्सुआन् इत्येतयोः निर्णायकं त्रि-बिन्दु-शॉट्, तथा च लियाओ सैनिङ्गस्य तीक्ष्ण-अवकाशः चीनीयपुरुष-बास्केटबॉल-दलस्य न्यायालये ५ अंकैः अग्रतां प्राप्तुं शक्नोति स्म । परन्तु ततः युवेन्टस्-क्लबः सुचारु-आक्रामक-संयोजनं कृत्वा क्रमेण बिन्दु-अन्तरं पुनः प्राप्तवान् ।

द्वितीयचतुर्थांशे उभयपक्षस्य अपराधः स्थगितः अभवत्, यदा चीनीयपुरुषबास्केटबॉलदलस्य स्पर्शः न्यूनः अभवत्, तदा तेषां पुनःप्रत्याहारः अपि पृष्ठतः अभवत् परन्तु द्वितीयपर्यन्तं चीनीयपुरुषबास्केटबॉलदलं प्रतिद्वन्द्विनं दंशयितुं त्रिबिन्दुरेखायाः परतः अनेकशूटानां उपरि अवलम्बितवान् यद्यपि उभयपक्षेभ्यः गोलं कर्तुं सुलभं नासीत् तथापि चीनीयपुरुषबास्केटबॉलदलः अद्यापि १ बिन्दुप्रवेशेन नेतृत्वं कृतवान् अन्तिमत्रिमासे ।

यद्यपि ते अन्तिमत्रिनिमेषपर्यन्तं प्रतिद्वन्द्वीभिः सह युद्धं कृतवन्तः तथापि चीनीयपुरुषबास्केटबॉलदलेन अस्मिन् काले क्रमशः त्रुटयः कृताः, प्रतिद्वन्द्वी लघुः पराकाष्ठाम् अकुर्वत्, तत्क्षणमेव बिन्दुभेदं द्विगुणाङ्कं यावत् उद्घाटितवान्, ताडितवान् विजयः ।

सम्भवतः दलस्य प्रशिक्षणार्थं, झोउ क्यूई, जू सिन्, ली तियानरोङ्ग इत्यादीन् विहाय, ये रोस्टरमध्ये न आसन्, अन्येषु दलेषु सर्वेषां १३ खिलाडयः बहु क्रीडासमयं प्राप्तवन्तः

एकदा मुख्यप्रशिक्षकः गुओ शिकियाङ्गः एकस्मिन् साक्षात्कारे अवदत् यत् तस्य पञ्च खिलाडयः आवश्यकाः ये कोर्ट्-मध्ये परिश्रमं कर्तुं शक्नुवन्ति इति द्रष्टुं शक्यते यत् लिआओ सैनिङ्ग्, याङ्ग् हन्सेन् इत्यादयः युवानः खिलाडयः ऊर्जायाः पूर्णाः सन्ति, ते च ऊर्ध्वतायाः लाभैः प्रतिद्वन्द्वीनां उपरि आक्रमणं कर्तुं साहसं कुर्वन्ति mental outlook of the whole team सः पूर्वापेक्षया बहु अधिकं सक्रियः अस्ति, मासाधिकस्य प्रशिक्षणस्य परिणामं दर्शयति।

परन्तु सम्पूर्णस्य दलस्य अद्यापि मुक्तक्षेपः, पुनःप्रत्याहारः इत्यादिषु क्षेत्रेषु काश्चन समस्याः सन्ति ।

लिआओ सैनिङ्गः १६ अंकाः, ३ रिबाउण्ड्, ३ स्टील्, हु मिङ्ग्क्सुआन् १२ अंकाः ११ असिस्ट् च, झू जुन्लोङ्ग् ८ अंकाः १ रिबाउण्ड् च, वाङ्ग लान्यी ८ अंकाः, डु रुनवाङ्ग् ६ अंकाः ३ रिबाउण्ड् च, याङ्ग हन्सेन् ५ च प्राप्तवान् अंकाः, ७ रिबाउण्ड्स्, ३ ब्लॉक्स् च ।

क्रीडायाः अनन्तरं हू मिङ्ग्क्सुआन् इत्यनेन साक्षात्कारे उक्तं यत् अन्त्यपर्यन्तं ला लिगा-प्लेअफ्-स्तरस्य दलस्य विरुद्धं क्रीडितुं सुलभं नासीत्, दलस्य रक्षा अधिकांशकालं उत्तमम् आसीत्, परन्तु अद्यापि केचन विवरणाः सन्ति येषां समीक्षा करणीयम् in the video summary, “विशेषतः गतकालखण्डे रक्षा स्पष्टा नासीत् अपराधेन च काश्चन त्रुटयः कृताः, येन हानिः अभवत् वस्तुतः गतनिमेषेषु कन्दुकं सर्वाधिकं परीक्षणं कृतवान् वयम्‌।"

चीनदेशस्य पुरुषबास्केटबॉलस्य मुख्यप्रशिक्षकः गुओ शिकियाङ्गः अपि क्रीडायाः अनन्तरं क्रीडायाः अन्तिमत्रिनिमेषेषु क्रीडकानां प्रदर्शनस्य बहुवारं उल्लेखं कृतवान् यत्, "गतत्रिनिमेषेषु वयं चत्वारि त्रुटयः कृतवन्तः। वस्तुतः वयं सामान्ये क्रीडकानां कृते अपि बलं दद्मः प्रत्येकं क्रीडायाः अन्तिमनिमेषाः निर्णायककारकाः इति गुणाः।" अन्तिमनिमेषेषु यः उत्तमं कर्तुं शक्नोति सः विजयी भविष्यति।"

गुओ शिकियाङ्गः स्पष्टतया अवदत् यत् युवेन्टस्-विरुद्धस्य अभ्यास-क्रीडायाः उद्देश्यं सार्धमासपर्यन्तं दलस्य प्रशिक्षणस्य परिणामस्य परीक्षणं नवम्बर-मासस्य अन्तर्राष्ट्रीय-प्रतियोगितायाः खिडकस्य सज्जता च आसीत् अस्मिन् प्रथमे क्रीडने क्रीडकानां प्रदर्शनं कृतम् अस्ति प्रशिक्षकदलस्य आवश्यकताः पूर्यन्ते स्म ।

चीनदेशस्य पुरुषबास्केटबॉलदलस्य युवेन्टस्-दलस्य च २० सितम्बर् दिनाङ्के क्षियान्-नगरे अन्यत् स्पर्धा भविष्यति ।

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया