समाचारं

द्विवारं पृष्ठतः पतित्वा द्विवारं बद्धः, शङ्घाई बन्दरगाहः २:२ जोहोर् बहरु

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य एएफसी चॅम्पियन्स् लीग् एलिट् लीग् इति क्रीडासङ्घस्य प्रथमपरिक्रमस्य आरम्भः अभवत् । सद्यः समाप्तक्रीडायां गुस्तावो, विलियम पोप् च गोलैः सह शङ्घाई हैगङ्गः जोहोर् बहरु इत्यनेन सह २:२ इति क्रमेण हस्तं कृतवान् ।

एएफसी चॅम्पियन्स् लीग् इत्यस्य अग्रिमे दौरे शाङ्घाई-बन्दरः अक्टोबर्-मासस्य प्रथमदिनाङ्के (मङ्गलवासरे) गृहात् दूरं पोहाङ्ग-आयरनमैन्-इत्यस्य आव्हानं करिष्यति । आशासे क्रीडकाः स्वस्य स्थितिं समायोजयित्वा विजयाय आक्रमणं कर्तुं शक्नुवन्ति!

अन्तिम स्कोर

अद्भुताः क्षणाः

शाङ्घाई-बन्दरस्य अग्रभागे आक्रमणं कृत्वा वर्गास् कन्दुकं गृहीत्वा दण्डक्षेत्रस्य पुरतः दीर्घं शॉट् कृतवान्, किञ्चित् गोलं त्यक्तवान् ।

चितरदिनी शॉट् प्रयतितवान्, परन्तु कन्दुकं चूकितवान् ।

मुनिज् प्रत्यक्षं मुक्तकिकं गृहीतवान्, यान् जुन्लिङ्ग् च कन्दुकं बहिः प्रहारं कृतवान्

अवसरं त्यक्त्वा आस्करः दण्डक्षेत्रे प्रविश्य कन्दुकं मारयितुं अन्तिमपदं स्वीकृतवान् ।

आरिफ आयमनः दण्डक्षेत्रात् शीतलबाणेन गोलं कृतवान्, हार्बर ०-१ जोहोर्

गुस्तावो हार्बर् इत्यस्य स्कोरस्य १-१ इति स्कोरस्य बराबरी कर्तुं साहाय्यं कृतवान्

दूरकोणात् आरिफ आयमनः गोलं कृतवान्, हार्बर् च जोहोर् बहरु इत्यस्मात् १-२ इति स्कोरेन पश्चात् अभवत् ।

दण्डक्षेत्रे अराजकतायाः समये विलियम पोप् गोलस्य उपरितनकोणं हुक् कृतवान्, हार्बर् च जोहोर् बहरु इत्यनेन सह २-२ इति स्कोरेन बद्धः अभवत् ।

आस्करः पासं कृत्वा शूटिंग् कर्तुं प्रयत्नं कृतवान्, परन्तु कन्दुकः स्तम्भं त्यक्तवान् ।

जियाङ्ग गुआङ्गताई निकटतः शॉट् सम्पन्नवान् तथा च विपक्षस्य गोलकीपरेन कन्दुकं रक्षितम्।

स्रोतः - शङ्घाई विमोचन

प्रतिवेदन/प्रतिक्रिया