समाचारं

महिलालीग ए-क्रीडायाः १२ तमे दौरे शङ्घाई-दलद्वयं क्रमशः शीर्ष-दलद्वयं जित्वा

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य दशमस्य "citic heye cup" महिलालीग ए इत्यस्य १२ तमे दौरस्य आयोजनं जातम्, तत्र शाङ्घाई-दलयोः विजयः अभवत् । तेषु ज़िंग्क्सियाओमू-दलेन नेता चेङ्गडु-बैङ्क-दलं अपास्य, किङ्ग्यी-दलेन च अन्तिम-उपविजेता हाङ्गझौ-युन्लिन्-निर्णायक-दलं पराजितम्
शङ्घाई ज़िंगक्सियाओमू-दलस्य अद्य अग्रणीदलस्य चेङ्गडु-बैङ्कस्य सामना अभवत्, या षष्ठे दाने महिलानां राष्ट्रिय-क्रीडकायाः ​​अभिषेकं प्राप्तवती, सा प्रतिद्वन्द्वस्य दक्षिणकोरिया-विदेशीय-सहायकं वु यू-जिन्-इत्येतत् ९ तमे दान-क्रीडायां तस्मिन् एव मञ्चे पराजितवती। यद्यपि द्वितीयचरणस्य रुई नैवेई ९ तमे चरणे षष्ठे चरणे लुओ चुयुए इत्यनेन सह पराजितः, तथापि तृतीयचरणस्य ताङ्ग यी इत्यनेन ५ तमे चरणे षष्ठे चरणे लु मिन्क्वान् इत्यनेन सह पराजयः कृतः to १. अस्मिन् सत्रे बैंक् आफ् चेङ्गडु-दलस्य प्रथमा पराजयः अभवत् ।
शङ्घाई किङ्ग्यी-दलस्य गृहे गतवर्षस्य उपविजेता हाङ्गझौ युन्लिन्-दलस्य सामना अभवत् । प्रथमदलस्य क्लियरिंग् इत्यस्य अस्मिन् दौरे विदेशीयसहायिका जिन एउन्ची ९ तमे दाने न क्रीडितवती यद्यपि सा ५ तमे दाने फाङ्ग रुओक्सी इव उत्तमः नासीत् पुनः प्रमुखः आकृतिः अभवत् तस्याः अर्धनेत्रलाभः अस्ति सप्तखण्डेषु विश्वविजेता झोउ होङ्ग्युः गृहीतवान् ततः परं डिङ्ग केवेन् अन्त्यपर्यन्तं विजयप्रतिशतरूपेण सम्पूर्णस्य क्रीडायाः नेतृत्वं कृतवान् । तृतीये चरणे झाङ्ग ज़िहानः तृतीयचरणस्य जू हैझे इत्यस्य चतुर्थं चरणं विपर्ययितवान्, ततः किङ्ग्यी-दलेन अन्तिम-परिक्रमे यू-झियर्-इत्यस्य नेतृत्वे जियाङ्गसु-झियुआन्-दलस्य पराजयः कृतः
सम्प्रति क्रमाङ्के शङ्घाई-तारकदलः १२ गेम-बिन्दुभिः २० गेम-बिन्दुभिः च चतुर्थस्थाने अस्ति, शङ्घाई-किङ्ग्यी-दलः १० गेम-बिन्दुभिः १७ गेम-बिन्दुभिः च सप्तमस्थाने अस्ति चेङ्गडु-बैङ्क-दलस्य नेतृत्वं निरन्तरं वर्तते, यत्र हाङ्गझौ-युन्लिन्-ब्रेकथ्रू-दलः, ज़ियामेन्-अन्तर्राष्ट्रीय-बैङ्क-दलः च द्वितीय-तृतीय-स्थाने सन्ति । पूर्वविजेता शान्क्सी शुहाई लक्सिन्-दलः अधः एव अस्ति ।
xinmin evening news संवाददाता जिन लेई
प्रतिवेदन/प्रतिक्रिया