समाचारं

उद्योग-सूचना-प्रौद्योगिक्याः मन्त्रालयः "वाहन-ताररहित-प्रसारण-स्वागत-प्रणाली" इत्यस्य अनिवार्य-राष्ट्रीय-मानक-निर्माण-पुनरीक्षण-योजनायाः विषये सार्वजनिकरूपेण मतं याचते ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

18 सितम्बर दिनाङ्के उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य वेबसाइट् अनुसारं मानकीकरणकार्यस्य समग्रव्यवस्थानुसारं "वाहनवायरलेसप्रसारणस्वागतप्रणाली" इत्यस्य अनिवार्यराष्ट्रीयमानकनिर्माणं संशोधनयोजनापरियोजना घोषिता भविष्यति, यत्र... २०२४ अक्टोबर २५ दिनाङ्कस्य अन्तिमतिथिः ।
दस्तावेजं दर्शयति यत् परियोजनायाः तकनीकीकेन्द्रबिन्दुः चीनगणराज्यस्य उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः तथा च रेडियोदूरदर्शनस्य राज्यप्रशासनं च मसौदानिर्माण-इकायिकाः चीन-वाहनप्रौद्योगिकी-अनुसन्धान-केन्द्र-कम्पनी, लि. huizhou desay एस वी मोटर वाहन इलेक्ट्रॉनिक्स कं, लिमिटेड, शेन्ज़ेन विमानन शेंग इलेक्ट्रॉनिक्स कं, लिमिटेड, चीन मोटर वाहन अनुसंधान संस्थान ऑटोमोबाइल निरीक्षण केंद्र (tianjin) कं, लिमिटेड, चीन मोटर वाहन अनुसंधान संस्थान नई ऊर्जा वाहन निरीक्षण केंद्र (tianjin) कं ., लिमिटेड, byd कं, लिमिटेड, ग्रेट दीवार मोटर कं, लिमिटेड, आदि।
वाहनेषु स्थापिता वायरलेस् प्रसारणग्राहकप्रणाली एकः महत्त्वपूर्णः आधारभूतसंरचना अस्ति यत् एतत् सुनिश्चितं करोति यत् आपत्काले जनसमूहः शीघ्रं प्रभावीरूपेण च आधिकारिकं आपत्कालीनसूचनाः प्राप्तुं शक्नोति। २०२३ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के रेडियो, चलचित्र-दूरदर्शन-राज्यप्रशासनं, उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयः, तथा च विपण्य-विनियमन-राज्यप्रशासनेन संयुक्तरूपेण "वाहन-श्रव्य-वीडियो-प्रबन्धनस्य अधिकं सुदृढीकरणस्य सूचना" जारीकृत्य, परिनियोजनाय च... वाहनक्षेत्रे वायरलेस् प्रसारणग्राहकप्रणालीनां स्थापनां प्रवर्तयन्ति। वायरलेस् प्रसारणग्राहकप्रणाल्याः आकस्मिकप्राकृतिकविपदाः (यथा भूकम्पः, बाढः इत्यादयः) अन्यसुरक्षासूचनाः च चालकानां यात्रिकाणां च कृते सक्रियरूपेण मुक्तुं अद्वितीयलाभाः सन्ति एफएम-रेडियो-प्रसारक-स्थानकानां कवरेज-त्रिज्या १०० किलोमीटर्-अधिका भवति, मध्यमतरङ्ग-रेडियो-स्थानकानां कवरेज-दूरता च सहस्राणि किलोमीटर्-पर्यन्तं गन्तुं शक्नोति . परन्तु 2g/3g/4g/5g सेलुलर रिसीविंग टर्मिनल् तः आधारस्थानकं यावत् वायरलेस् संचरणदूरता कतिपयानि शतानि मीटर् तः सहस्राणि मीटर् यावत् भवति इति अत्यन्तं सम्भाव्यते यत् कारचालकाः आधारस्थानकानि च एकस्मिन् समये आपदां प्राप्नुयुः अतः यदा भूकम्पः, जलप्रलयः, आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आकस्मिकआपातकालानाम् कारणेन सेलुलर-आधारस्थानकानि क्षतिग्रस्ताः भवन्ति तदा वाहनस्य उपरि वायरलेस्-प्रसारण-ग्राहक-प्रणाली प्रमुखा भूमिकां निर्वहति वाहन-स्थापितानां वायरलेस्-प्रसारण-ग्राहक-प्रणालीनां कृते प्रासंगिक-मानकानां निर्माणं महत् महत्त्वपूर्णम् अस्ति ।
तदतिरिक्तं वाहन-स्थापितानां वायरलेस्-प्रसारण-ग्राहक-प्रणालीषु एषः मानकः प्रवर्तते । मुख्यतया तकनीकीसामग्रीषु तस्य परीक्षणमूल्यांकनप्रणाली, विशेषतया टर्मिनल्-एण्टेना-योः कार्याणि कार्यक्षमता च, वाहन-मानक-पर्यावरण-विश्वसनीयता, विद्युत्-चुम्बकीय-संगतता च अन्याः तकनीकी-आवश्यकताः परीक्षण-विधयः च सन्ति
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया