समाचारं

लिस्बन् मारुः "मौनम्" नास्ति ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"द सिङ्किङ्ग् आफ् द लिस्बन् मारू" इति चलच्चित्रम् अस्मिन् मासे प्रारम्भे एव राष्ट्रव्यापिषु सिनेमागृहेषु प्रदर्शितम् । चलचित्रस्य विमोचनेन सह अयं ८२ वर्षीयः इतिहासः अन्ततः प्रकाशं प्राप्तवान्, अस्मिन् वर्षे अद्यावधि सर्वाधिकं मूल्याङ्कितं घरेलुचलच्चित्रं जातम् ।

"टाइटैनिक-विमानस्य कथां सर्वे जानन्ति, परन्तु लिस्बन्-मारु-विमानस्य विषये प्रायः कोऽपि न जानाति।" . १९४२ तमे वर्षे शरदऋतौ १८०० तः अधिकान् ब्रिटिश-युद्धबन्दीनां अनुरक्षणं कुर्वन् आसीत् एतत् जापानी-परिवहन-जहाजं हाङ्गकाङ्ग-नगरात् प्रस्थितवान्, मम देशस्य पूर्व-ध्रुव-द्वीपस्य उन्मत्त-गोलीकाण्डस्य जलं प्राप्य अमेरिकी-टार्पीडो-यानेन डुबत् अस्मिन् महत्त्वपूर्णे क्षणे शतशः चीनीयमत्स्यजीविः तान् उद्धारयितुं जोखिमं स्वीकृतवन्तः ते गोलिकानां अश्मपातेन पुनः स्वस्य लघुसाम्पान्-यानं कृत्वा स्वयमेव ३८४ मित्रराष्ट्रानां युद्धबन्दीनां उद्धारं कृतवन्तः पालप्रस्थानात् आरभ्य डुबने यावत्, निराशाजनकपरिस्थितिभ्यः जीवितुं यावत्, त्रि-अङ्क-नाटकं क्रूरतां पुनः प्रदर्शयति, सत्यं च पुनः स्थापयति, तथा च चीनीय-मत्स्यजीविनां सरलं तथापि महतीं नैतिकं वैभवं पर्दायां दर्शयति

इतिहासः विशिष्टैः जनाभिः निर्मितः अस्ति । द्वितीयविश्वयुद्धकाले जापानीसेनायाः अत्याचाराः, ब्रिटिशबन्दीनां परिवारानां आघातं, झोउशान् मत्स्यजीविनां धर्मकर्म च व्यापकरूपेण प्रतिबिम्बयितुं चलच्चित्रदलः प्रायः शतं ब्रिटिशनगराणि गतवान्, अपि च 1990 तमे वर्षे अनेकस्थानानि अपि गतवान् कनाडा, जापान, अमेरिका च, दशसहस्राणि ऐतिहासिकचित्रं संग्रहयन्तः, साक्षात्कारं कृतवन्तः, १०० तः अधिकानां जनानां साक्षात्कारं कृतवन्तः, येषु ब्रिटिशयुद्धबन्दीनां जीवितौ द्वौ, उद्धारकार्य्ये भागं गृहीतवन्तौ झोउशान् मत्स्यजीविः लिन् एजेन् च सन्ति इतिहासः जनानां सृष्टिः जनानां साक्षी च भवति। ८२ वर्षपूर्वं ऐतिहासिकदृश्यं प्रति प्रत्यागत्य चीनीयमत्स्यजीविः न चिन्तयिष्यन्ति स्म यत् तेषां निराशाजनक उद्धारः एव जापानीसेनायाः भयं जनयति यत् तेषां अपराधाः सार्वजनिकाः भविष्यन्ति, युद्धबन्दीनां क्रूरवधं च स्थगितम्। अद्यत्वे यदा पीडितानां, जीवितानां, उद्धारकाणां च नामानि क्रमेण बृहत्पर्दे ज्वलन्ति तदा प्रत्येकः प्रेक्षकः अपि साक्षी भवति यत् कदाचित् उपेक्षितानि नामानि, विस्मृतानि स्वराणि च स्मर्तव्यानि |.

मानव-इतिहासस्य अत्यन्तं विनाशकारी संघर्षः इति नाम्ना द्वितीयविश्वयुद्धस्य विषये असंख्य-साहित्यिक-कलाकृतयः सन्ति तथापि चीन-देशं मुख्यपङ्क्तौ कृत्वा बहवः ऐतिहासिककथाः अन्तर्राष्ट्रीय-अवधानं दुर्लभाः एव, येन यथा यथा समयः गच्छति तथा तथा ते क्रमेण क्षीणाः भवन्ति एकस्याः पीढीयाः सामूहिकस्मृतिः . केचन विद्वांसः दर्शितवन्तः यत् द्वितीयविश्वयुद्धस्य विषये अन्तर्राष्ट्रीयसंशोधनेषु बहुवर्षेभ्यः एकः गलतः प्रवृत्तिः अस्ति, यत् यूरोपीययुद्धक्षेत्रस्य अध्ययनं प्रति ध्यानं दत्त्वा एशियायाः युद्धक्षेत्रस्य अध्ययनस्य अवहेलनां करणीयम्, विशेषतः दृढयुद्धं युद्धं च चीनीजनानाम् महान् बलिदानस्य पर्याप्तं अध्ययनं न भवति। एतत् न केवलं केनचित् प्रकारेण सार्वभौमिकस्य "सांस्कृतिकविस्मरणस्य" अधीनम् अस्ति, अपितु सम्भवतः अधिकं महत्त्वपूर्णं यत् अन्तर्राष्ट्रीयप्रवचनशक्तेः गम्भीरविषमता अस्ति उदाहरणार्थं लिस्बन् मारू इति विमानं गृह्यताम्, यया अमेरिकादेशः युद्धपोतं डुबकी मारितवान्, तस्य कृते मित्रराष्ट्रानां सैनिकानाम् आकस्मिकरूपेण क्षतिः करणीयः आसीत् किन्तु जापानदेशस्य कृते, यः एतावत् पापपूर्णः आसीत्, सः इच्छति स्म यत् समग्रं जगत् स्वकृतानि पापानि विस्मरतु इति . चीनीयमत्स्यजीविभिः उद्धारितानां लिस्बन्-मारु-युद्धबन्दीनां संख्या अल्पा एव इति, अधिकांशः युद्धबन्दीः धन्यवादेन उद्धारिताः इति दावान् कुर्वन्ति इति जापानी-दक्षिणपक्षीयानाम् अभावः नास्ति जापानीयानां नौसेनायाः कृते । इतिहासं विस्मरणस्य अर्थः विश्वासघातः अपि च कृत्रिमरूपेण विकृतस्य, छेदनस्य च जोखिमः अस्मिन् अर्थे इतिहासस्य उद्धारः, सत्यस्य पुनर्स्थापनं च स्वयं चलचित्रस्य अधिकं आकर्षणम् अस्ति

"चीनभूमौ एतत् घटितम्, अस्माभिः न केवलं वक्तव्यं, अपितु स्वरः पर्याप्तं उच्चैः भवितुम् अर्हति।" अस्मिन् कथायां . इतिहासः सर्वाधिकं सजीवं "कार्यम्" अस्ति दीर्घकालं यावत् ऐतिहासिकसंशोधनविषयेषु वयं स्थूलदृष्टिकोणे अधिकं ध्यानं दत्तवन्तः सूक्ष्मस्तरस्य पर्याप्तं न। गुप्तप्रयोजनयुक्ताः युवानः एतादृशानां लूपहोलानां लाभं गृहीत्वा शब्दान् विवरणान् च चित्वा गडबडं कर्तुं सर्वोत्तमाः सन्ति । दिष्ट्या वयं ताभ्यां क्रूरवर्षेभ्यः दूरं न स्मः । अस्माभिः स्वस्य उत्तरदायित्वं, चातुर्यं च दर्शयितव्यं, समयं ताडयितुं यथाशक्ति प्रयत्नः करणीयः, अस्माभिः सह सम्बद्धानि ऐतिहासिककथाः ऐतिहासिकविवरणानि च सावधानीपूर्वकं खनितव्यानि, एतत् इतिहासस्य सर्वोत्तमस्मरणम् अस्ति, राष्ट्रस्य कृते अपि एतत् उत्तरदायी अस्ति।

चलचित्रस्य अन्तिमे दृश्ये संख्यानां क्रमः आविर्भूतः, ये डुबन्तः लिस्बन् मारू इत्यस्य निर्देशांकाः आसन् । अद्य ८२ वर्षाणि यावत् डुबन्तं लिस्बन् मारू अन्ततः "मौनम्" नास्ति, चीनसम्बद्धानि अधिकानि द्वितीयविश्वयुद्धकथाः मौनम् न भवन्ति इति वयं प्रतीक्षामहे।

लिखित: गाओ युआन

स्रोतः : चाङ्ग’आन् स्ट्रीट् इत्यस्य गवर्नर्

प्रतिवेदन/प्रतिक्रिया