समाचारं

श्वः रात्रौ आरभ्य श्वः परदिनपर्यन्तं बीजिंगनगरे नगरव्यापी वर्षा भविष्यति! उत्तरवायुः प्रवहति, तापमानं च तीव्रं न्यूनीभवति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यत्वे मौसमः उष्णः अस्ति

किं भवता पुनः वातानुकूलकं चालू कर्तव्यम् ?

हल्केन मा गृह्यताम्

श्वः परदिने वर्षा भविष्यति, मार्गे तापमानं न्यूनं भविष्यति!

उत्तरवायु + शीतलन !

श्वः परदिने च बीजिंगनगरे वर्षा भविष्यति

अद्य अपराह्णे बीजिंग-मौसम-वेधशालायां घोषितं यत् अद्य अपराह्णे मेघयुक्तं सूर्य्यमयं च भविष्यति, उत्तरतः पूर्वपर्यन्तं वायुः स्तरः २ अथवा स्तरः ३, अधिकतमं तापमानं २९ डिग्री सेल्सियसं च रात्रौ मेघयुक्तं भविष्यति, सह पर्वतीयक्षेत्रेषु विकीर्णः लघुवृष्टिः, पूर्वीयवायुः प्रथमस्तरः अथवा द्वितीयस्तरः, न्यूनतमं तापमानं २१°c च भवति ।अद्य रात्रौ पर्वतीयक्षेत्रेषु लघुवृष्टिः भविष्यति।कृपया सावधानताएं ग्रहण करें।

नवीनतमपूर्वसूचनानुसारं .१९ सितम्बर् (श्वः) रात्रौ २० सितम्बर् दिनाङ्कपर्यन्तं (श्वः परदिने) बीजिंग-नगरे नगरव्यापी वर्षा-मौसम-प्रक्रिया भविष्यति श्वः।सर्वेषां यातायातसुरक्षायाः विषये ध्यानं दातव्यम्।वर्षायाः अनन्तरं उत्तरवायुः ३ वा ४ वा स्तरं प्राप्स्यति, तापमानं च महतीं न्यूनीभवति ।कृपया समये वस्त्राणि योजयन्तु येन शीतस्य ग्रहणं न भवति।

विशिष्टः पूर्वानुमानः

१८ सितम्बर (बुधवासर) अपराह्णे : १.मेघयुक्तं सूर्य्यमयं च उत्तरतः पूर्वीयवायुस्तरं २ वा ३ भवति

१८ सितम्बर् दिनाङ्कस्य रात्रौ : १.मेघयुक्तः, पर्वतीयक्षेत्रेषु विकीर्णः लघुवृष्टिः भवति; अधिकतमं सापेक्षिकं आर्द्रता ८५% भवति ।

१९ सितम्बर (गुरुवासरः) दिवससमयः : १.मेघयुक्तः, पश्चिमोत्तरभागेषु विकीर्णः लघुवृष्टिः वा लघुवृष्टिः वा स्तरः २ वा ३ वा भवति; °c न्यूनतमं सापेक्षिकं आर्द्रता ५५% भवति ।

१९ सितम्बर् दिनाङ्कस्य रात्रौ : १.मेघयुक्तः मेघयुक्तः यावत् हल्के वर्षा सह पूर्ववायुः २ तः ३ तः ४ पर्यन्तं;समतलक्षेत्रेषु न्यूनतमं तापमानं १६°c, पर्वतीयक्षेत्रेषु च १४°c तः १५°c पर्यन्तं भवति ।

२० सितम्बर (शुक्रवासरः) दिवससमयः : १.३ वा ४ स्तरे पूर्वतः उत्तरपर्यन्तं वायुः लघुवृष्ट्या सह मेघयुक्तः;समतलक्षेत्रेषु अधिकतमं तापमानं १९°c, पर्वतीयक्षेत्रेषु च अधिकतमं तापमानं १६°c~१९°c भवति ।

२० सितम्बर् दिनाङ्कस्य रात्रौ : १.मेघयुक्ततः सूर्य्यमयपर्यन्तं वायुस्तरः २ वा ३ वा समतलक्षेत्रेषु न्यूनतमं तापमानं १४°c, पर्वतीयक्षेत्रेषु न्यूनतमं तापमानं १२°cतः १४°c यावत्

शीतलवायुस्य तरङ्गः अस्माकं देशं प्रभावितं करिष्यति

अनेकस्थानेषु तापमानस्य तीव्रं न्यूनता अभवत्

श्वः आरभ्य प्रथमं मम देशस्य उत्तरभागं शीतलवायुः प्रभावितं करिष्यति!

१९ सितम्बर तः २१ सितम्बर, २०१८.प्रबलशीतवायुना प्रभावितः याङ्गत्से-नद्याः मध्य-अधः-प्रान्तेषु तस्याः उत्तरदिशि च क्षेत्रेषु ४ स्तरतः ६ पर्यन्तं उत्तरवायुः भविष्यति, केषुचित् क्षेत्रेषु ७, ८ स्तरं यावत् वाताः भविष्यन्ति मध्यपूर्वप्रदेशयोः अधिकांशक्षेत्रेषु ४°c तः ८°c पर्यन्तं भवति ।तेषु मध्य-आन्तरिक-मङ्गोलिया-देशे, उत्तर-शान्क्सी-देशे, उत्तर-शान्क्सी-देशे, उत्तर-हेबे-देशे च केषुचित् क्षेत्रेषु तापमानं १० डिग्री सेल्सियसतः १४ डिग्री सेल्सियसपर्यन्तं न्यूनीकरिष्यति

शीतलवायुः उत्तरं शरदं यावत् धक्कायिष्यति।अस्य प्रभावस्य कालः शरदविषुवस्य, शरदस्य विषुवरात्रौ श्वेत-ओसस्य, उत्तर-चीन-देशस्य पूर्वभागे, अधिकांश-ईशान-भागे च न्यूनतमं तापमानं केवलं प्रायः १० डिग्री सेल्सियस-पर्यन्तं भवति .शरदस्य शीतलता अधिका भवति अतः उष्णतां स्थापयितुं वस्त्राणि योजयितुं ध्यानं दातव्यम्।

सम्प्रति बीजिंग-नगरेण शरदस्य आधिकारिक-आगमनस्य घोषणा न कृता ।चीनगणराज्यस्य मौसमविज्ञान-उद्योगस्य मानकानुसारम् - "जलवायु-ऋतुविभागः",बीजिंगनगरे वर्षभरि (१९९१ तः २०२० पर्यन्तं औसतेन) शरदऋतुः १३ सितम्बर् दिनाङ्के भवति ।

अवगम्यते यत् "जलवायुऋतुविभागः" मानकः वर्तमानवर्षस्य तापमानश्रृङ्खलायाः आधारेण भवति यत् ५ दिवसीयं चलसरासरीतापमानस्य गणनां कृत्वा स्लाइडिंग् औसततापमानश्रृङ्खलां निर्माति यदा ५ दिवसीयं चलसरासरीतापमानश्रृङ्खला २२° तः न्यूना भवति c 5 दिवसान् यावत् क्रमशः, तत्सम्बद्धवर्षस्य तापमानश्रृङ्खला भविष्यति 22°c तः न्यूना प्रथमतिथिः शरदस्य आरम्भः इति गण्यते।

स्रोतः - बीजिंग दैनिक वीचैट् आधिकारिकलेखः

प्रतिवेदन/प्रतिक्रिया