समाचारं

उत्पादमिश्रणं फैट् डोङ्गलै इत्यस्य ९०% यावत् भवति अनेके योङ्गहुई क्षिलोङ्ग-भण्डाराः २० सितम्बर् दिनाङ्के समायोजनार्थं बन्दाः भविष्यन्ति ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग बिजनेस न्यूज (रिपोर्टर हू जिंगरोङ्ग) १८ सितम्बर् दिनाङ्के योन्घुई इत्यनेन सामग्रीं प्रकाशितवती यत् दर्शयति यत् बीजिंगस्य शिजिंगशान् मण्डले शीलोन्ग्डुओ शॉपिंग सेण्टर् इत्यत्र स्थितः योन्घुई सुपरमार्केटः २० सितम्बर् दिनाङ्के भण्डारस्य बन्दीकरणस्य समायोजनस्य च तैयारीपदे प्रवेशं करिष्यति, २०२४ तमे वर्षे उद्घाटनस्य योजना च अस्ति। आधिकारिकतया १९ अक्टोबर् दिनाङ्के पुनः व्यापारः आरब्धः। अवगम्यते यत् xilongduo भण्डारः बीजिंगनगरस्य प्रथमः भण्डारः अस्ति यस्य स्वतन्त्रतया परिवर्तनं कृतम् अस्ति यत् yonghui इत्यनेन fat dong इत्यस्मात् ज्ञात्वा अस्मिन् परिवर्तने मुख्यतया उत्पादस्य संरचना, गुणवत्ता, मूल्यं, भण्डारस्य विन्यासः, पर्यावरणं, सेवा, कर्मचारिणां उपचारः च सन्ति।

उत्पादानाम् दृष्ट्या योङ्गहुई सुपरमार्केटः जनानां आजीविकायाः ​​आवश्यकताः सुनिश्चित्य, उत्पादकार्यस्य पूरकत्वेन, प्रथमपङ्क्तिब्राण्डान् धारयितुं, उत्पादसंरचनायाः क्रमेण विश्वसनीयगुणवत्तायाः च उत्पादानाम् चयनं कर्तुं केन्द्रीक्रियते। of fat donglai इत्यस्य उत्पादसंरचनायाः। मूल्यस्य दृष्ट्या सुपरमार्केट् क्रयणमार्गाणां अनुकूलनं करिष्यन्ति येन उत्पादस्य मूल्यनिर्धारणं यथार्थं भवति तथा च लाभः उचितः भवति इति सुनिश्चितं भवति। पर्यावरणस्य दृष्ट्या वयं भण्डारविन्यासस्य उन्नयनार्थं भण्डारस्य नवीनीकरणाय हेनानस्य मानकानां सन्दर्भं करिष्यामः, यथा कैशियरक्षेत्रं योजयितुं, मूलबलात् परिसञ्चरणरेखां रद्दीकर्तुं, ताजाभोजनक्षेत्रस्य विस्तारं कर्तुं, बहुविधसुविधासेवाक्षेत्राणां स्थापना च।

तदतिरिक्तं yonghui xilong भण्डारेषु ७:३०-२२:०० तः ८:३०-२१:३० पर्यन्तं व्यावसायिकसमयः समायोजितः यत् कर्मचारिणः प्रतिदिनं ८ घण्टाभ्यः अधिकं कार्यं न कुर्वन्ति तथा च औसतकर्मचारिणां वेतनं २०% अधिकं वर्धते। , कर्मचारिणां लॉकर-कक्षं, विश्रामगृहं, क्रियाकलाप-कक्षं अन्ये च सेवा-समर्थन-सुविधां वर्धयन्तु, कर्मचारिणां कार्य-समयं न्यूनीकरोति, कर्मचारिणां अवकाशसमयं च वर्धयति।

कथ्यते यत् यदा योङ्गहुई इत्यनेन २००९ तमे वर्षे शिजिंगशान्-मण्डले प्रथमं बीजिंग-भण्डारं उद्घाटितम्, तदा आरभ्य बीजिंग-नगरे ४५ भण्डाराः स्थापिताः, येषु अफलाइन-सुपरमार्केट्-शॉपिङ्ग्-अनुभवः, योन्ग्हुई-लाइफ्-एपीपी-ऑनलाइन्-तत्काल-वितरण-सेवाः च प्रदत्ताः सन्ति xilongduo भण्डारस्य अतिरिक्तं, yonghui सुपरमार्केट् क्रमशः "जनानाम्, मालस्य, भण्डारस्य च" सेवागुणवत्तायां व्यापकरूपेण सुधारं कर्तुं बीजिंगनगरस्य १० तः अधिकेषु भण्डारेषु समायोजनं करिष्यति

प्रतिवेदन/प्रतिक्रिया