समाचारं

ग्वाङ्गझौ-नगरस्य उच्चतरव्यावसायिकमहाविद्यालये "वैकल्पिकः" परिसरमैराथन्, यत्र १०,००० तः अधिकाः छात्राः भागं गृह्णन्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव गुआंगझौ हुआक्सिया व्यावसायिकमहाविद्यालयेन "विद्यालयक्रीडाकार्यस्य व्यापकरूपेण सुदृढीकरणस्य सुधारस्य च विषये रायाः" इति दस्तावेजं दर्शयति यत् अस्मिन् सेमेस्टरतः आरभ्य विद्यालये प्रत्येकं छात्रं न्यूनातिन्यूनं "सूर्यप्रकाशक्रीडादीर्घदूरधावनम्" पूर्णं कर्तुं आवश्यकम् अस्ति प्रतिसत्रं १ मैराथन-दौडात् अधिकं सञ्चित-माइलेजः ।
रिपोर्ट्-अनुसारं दीर्घदूर-चलित-परियोजना मुख्यतया फ्लैश-कैम्पस-एपीपी-इत्यस्य उपरि निर्भरं भवति तथा च पाठ्येतर-क्रीडासु भागं ग्रहीतुं छात्राणां कृते परिमाणात्मक-सूचकानाम् प्रचारार्थं बृहत्-आँकडा-निरीक्षणस्य उपयोगं करोति छात्राः परिसरमार्गेषु अथवा क्रीडाक्षेत्रेषु क्रीडां चालयितुं भागं गृह्णन्ति प्रक्रियायाः निरीक्षणं मोबाईलफोनस्य एपीपी इत्यस्य माध्यमेन भवति दिनस्य न्यूनतमं माइलेजं पूर्णं कृत्वा ते परिसरे निर्दिष्टे स्थाने चेक-इनं कर्तुं शक्नुवन्ति प्रभावी माइलेजं भवति तथा च स्वयमेव व्यक्तिस्य संचितं रनिंग माइलेजं गणयति पाठ्येतरक्रीडास्कोरः सेमेस्टरस्य समये तत्सम्बद्धं माइलेजं पूर्णं कृत्वा प्राप्तुं शक्यते।
"क्रीडासु भागं ग्रहीतुं शारीरिकस्वास्थ्यस्य कृते अस्ति। धावनस्य प्रक्रियायां मम आनन्दः भवति। औसतेन प्रतिदिनं २ किलोमीटर् धावने बहुकालं न भवति, अतः एतत् भारं न भवति, मम मूल अध्ययनं जीवनलयं च न प्रभावितं करिष्यति। कक्षा 23 पूर्वस्कूली 1 इत्यस्य सहपाठी यः धावने भागं गृहीतवान्। यस्मिन् दिने परियोजनायाः आरम्भः अभवत् तस्मिन् दिने विद्यालये ५,७०० तः अधिकाः छात्राः दीर्घदूरधावनकार्यक्रमे भागं ग्रहीतुं क्रीडाङ्गणे प्रविष्टाः, यत्र सञ्चितमाइलेजः ७,१४४.२ किलोमीटर् आसीत्, परियोजनायाः पूर्णतया आरम्भस्य अनन्तरं कुलमाइलेजस्य २% भागः सम्पन्नः , विद्यालये १०,००० तः अधिकाः छात्राः सक्रियरूपेण भागं गृहीतवन्तः ।
flashing campus app इत्यस्य पृष्ठभागे दैनिकमाइलेजसूची स्थापिता अस्ति, या सांख्यिकीयरूपेण ग्रेड् तथा लिङ्गेन प्रदर्शिता भवति, या शारीरिकशिक्षाशिक्षकाणां कृते वास्तविकसमये स्वछात्राणां धावनप्रदर्शनस्य निरीक्षणं कर्तुं सुविधां ददाति, तथा च क्रीडावातावरणं निर्मातुं शक्नोति "अन्यैः सह अनुसरणं" ।
एतत् अवगम्यते यत् विद्यालयः नियमितरूपेण महाविद्यालयक्रीडाः सांस्कृतिकमहोत्सवः, रङ्गधावनं, बास्केटबॉलक्रीडाः, फुटबॉलक्रीडाः, विद्यालयक्रीडासमागमाः इत्यादयः नियमितरूपेण कृत्वा परिसरक्रीडावातावरणं सशक्ततया निर्माति। तस्मिन् एव काले वयं क्रीडाप्रतिभानां चयनं प्रबलतया प्रवर्धयामः तथा च विद्यालये बास्केटबॉलदलानि, बैडमिण्टनदलानि, टेबलटेनिसदलानि, टेनिसदलानि, वॉलीबॉलदलानि, फुटबॉलदलानि, ट्रैक एण्ड फील्डदलानि, क्रीडानृत्यदलानि, ताइक्वाण्डोदलानि, साण्डा च स्थापयामः दलाः, हस्तबॉलदलानि, फिटनेस-शरीरनिर्माणदलानि, अस्मिन् २० तः अधिकाः क्रीडादलाः सन्ति यथा चीयरलीडिंग्-दलः, मार्शल-आर्ट्स्-दलः, ड्रैगन-सिंह-नृत्यदलः, रोलर-स्केटिंग्-दलः, शटलकॉक-दलः च अत्र सर्वथा विभिन्नेषु क्रीडा-कार्यक्रमेषु भागग्रहणस्य समर्थनं अपि करोति स्तरं प्राप्तवान् अस्ति तथा च 100 तः अधिकाः प्रान्तीयस्तरस्य अपि च ततः अधिकपुरस्काराः प्राप्तवान् अस्ति।
विद्यालयस्य उपाध्यक्षः लियू युएकी इत्यनेन उक्तं यत् कक्षायां + पाठ्येतरशारीरिकशिक्षायाः विस्तारितं मूल्याङ्कनं अन्वेष्य कार्यान्वयनेन च पाठ्येतरक्रीडासु छात्राणां सहभागितायाः परिमाणात्मकसूचकाः शारीरिकशिक्षावर्गप्रदर्शनमूल्यांकनव्यवस्थायां समाविष्टाः सन्ति। उद्देश्यं छात्राणां शारीरिकव्यायामस्य आनन्दं प्राप्तुं, तेषां शरीरं वर्धयितुं, तेषां व्यक्तित्वं सुधारयितुम्, स्वस्य इच्छां सुदृढं कर्तुं, आजीवनक्रीडायाः सद्वृत्तीनां विकासाय च मार्गदर्शनं करणीयम्।
पाठ एवं चित्र |
प्रतिवेदन/प्रतिक्रिया