समाचारं

"दृष्टिकोणः" यथा यथा निर्वाचनं समीपं गच्छति तथा तथा मतदानेन ज्ञायते यत् अमेरिकनयुवानां विशालः बहुमतः देशस्य लोकतन्त्रस्य स्थितिविषये चिन्तितः अस्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

u.s.capitol hill website इत्यस्मात् प्रतिवेदनानां स्क्रीनशॉट्
चीनदैनिकः, सितम्बर् १८ दिनाङ्कः : अमेरिकी-कैपिटल-हिल्-जालस्थले १७ दिनाङ्के ज्ञापितं यत् अमेरिकन-विश्वविद्यालयस्य सिन्-इन्स्टिट्यूट् आफ् पॉलिसी-एण्ड्-पोलिटिक्स-इत्यनेन प्रकाशितेन सर्वेक्षणेन ज्ञातं यत्, बहुसंख्यक-युवकाः संयुक्त-देशस्य लोकतन्त्रस्य स्थितिं प्रति चिन्तिताः इति अवदन् | राज्यानि।
२९ जुलैतः ९ अगस्तपर्यन्तं मतदानं कृतम्, यत्र १,२१४ युवानः भागं गृहीतवन्तः ।
सर्वेक्षणे ज्ञातं यत् ८३% युवानः अवदन् यत् ते "अस्माकं लोकतन्त्रस्य स्थितिविषये चिन्तिताः" इति दृढतया सहमताः (४२%) अथवा किञ्चित् सहमताः (४१%) अन्ये १७% जनाः दृढतया असहमताः (४%) अथवा किञ्चित् असहमताः (१३%) ।
१८ तः ३४ वयसः अमेरिकनयुवकाः विश्वं स्वदेशस्य भविष्यं च कथं पश्यन्ति इति सर्वेक्षणेन ज्ञायते ।
चतुर्थांशत्रयं जनाः स्वभविष्यस्य विषये चिन्तयन्ते सति "आशावादीः आशावान् च" इति अवदन्, ३०% जनाः अस्य वचनस्य दृढतया सहमताः सन्ति । ४५% जनाः "किञ्चित् सहमताः" इति अवदन् । केवलं ७% जनाः एव अस्य वचनस्य दृढतया असहमताः आसन् । १८% जनाः किञ्चित् असहमतः आसन् ।
तथापि अल्पसंख्याकाः युवानः अमेरिकायाः ​​भविष्यस्य विषये एतत् आशावादीं दृष्टिकोणं साझां कुर्वन्ति ।
५३% युवानः अवदन् यत् ते देशस्य भविष्यस्य विषये चिन्तयन्ते सति आशावादीः आशावान् वा न सन्ति, ३७% जनाः एतया भावनायाः किञ्चित् सहमताः सन्ति । १६% जनाः अस्याः भावनायाः "दृढतया" सहमताः आसन् ।
देशस्य भविष्यस्य विषये चिन्तयन्ते सति आर्धेभ्यः न्यूनाः (४७%) युवानः आशावादीः आशावान् च भवन्ति, १५% जनाः अस्य मतस्य दृढतया सहमताः सन्ति । ३२% जनाः किञ्चित् सहमताः आसन् ।
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया