समाचारं

कथं पेजरः घातकं शस्त्रं जातम् ? लेबनानदेशस्य हिजबुल-सङ्घः पेजर्-समूहस्य उपयोगं किमर्थं करोति ? लेबनान-इजरायलयोः स्थितिः प्रमुखः वर्धनः? विशेषज्ञानां विस्तृतं व्याख्यानम्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर ली लिली

प्रशिक्षु फू बिन

स्थानीयसमये १७ सितम्बर् दिनाङ्के अपराह्णे लेबनानदेशस्य अनेकस्थानेषु पेजरविस्फोटाः अभवन्, येषु न्यूनातिन्यूनं ९ जनाः मृताः, प्रायः ३००० जनाः च घातिताः स्मार्टफोनयुगे लेबनानदेशे हिजबुल-सङ्घः अद्यापि पेजर्-इत्यस्य उपयोगं किमर्थं करोति ? लघु पेजर्-इत्यनेन भवन्ति मृत्योः, चोटः च किमर्थम् एतावत् गम्भीरः ?

१७ सितम्बर् दिनाङ्के लेबनानदेशस्य बेरूतनगरे पेजिंग्-यन्त्रविस्फोटस्य घटनायां जनाः आहतानाम् रक्तदानं कृतवन्तः (स्रोतः: सिन्हुआ न्यूज एजेन्सी)

पेजर्-इत्यस्य व्यापकरूपेण उपयोगः भवति, एकदिशा-सञ्चारः, तेषां स्थानं न ज्ञातुं शक्यते ।

सीसीटीवी न्यूज इत्यस्य अनुसारं अनेकाः सुरक्षास्रोताः अवदन् यत् यः पेजरः विस्फोटितवान् सः लेबनानदेशस्य हिजबुल-सङ्घटनेन अन्तिमेषु मासेषु नवीनतया क्रीतवान्। लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन १७ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् पेजर्-वाहकाः सर्वेषां जनानां तत्क्षणमेव क्षिप्तुं आवश्यकम्।

"शिपबोर्न् वेपन्स्" इत्यस्य कार्यकारीसम्पादकः शि हाङ्गः जिमु न्यूज इत्यस्मै अवदत् यत् पेजर्-इत्येतत् पश्चात्तापं प्रतीयते, परन्तु वस्तुतः ते अद्यापि चिकित्सा-जीवनरक्षकक्षेत्रेषु प्रयुक्ताः सन्ति

पेजर् एकदिशा संचारः भवति, केवलं सूचनां प्राप्तुं शक्नोति परन्तु सूचनां प्रेषयितुं न शक्नोति, अतः सेलफोनेषु द्विपक्षीयसञ्चारः भवति, सूचनाप्रेषणसमये तेषां स्थानं सुलभं भवति यस्मिन् मोबाईलफोनेषु तेषां स्थलं लीक् कृतम् अस्ति।

शि हाङ्गः अवदत् यत् लेबनानदेशस्य हिजबुल-सङ्घस्य कृते पेजर्-सञ्चारस्य उत्तमं साधनम् अस्ति यद्यपि ते पश्चात्तापाः सन्ति तथापि तेषां गोपनीयता प्रबलम् अस्ति ।

मीडिया-समाचार-अनुसारं हिजबुल-सदस्याः चिरकालात् पेजर-प्रयोगं आरब्धवन्तः यतः तेषां मतं यत् ते स्वस्थानस्य इजरायल-निरीक्षणं परिहरितुं शक्नुवन्ति, विस्फोटितः पेजरः च हिजबुल-सङ्घस्य अन्तिमेषु मासेषु प्रवर्तितः नवीनतमः मॉडलः अस्ति

पेजरस्य विस्फोटकः विस्फोटितवान्, येन लिथियम-बैटरी-उपरि आच्छादितः प्रभावः अभवत् ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं पेजरविस्फोटस्थानानि मुख्यतया लेबनानराजधानी बेरूतस्य दक्षिण उपनगरेषु, पूर्वी बेका उपत्यकायां च केन्द्रीकृतानि आसन्, विस्फोटानां श्रृङ्खला १७ दिनाङ्के स्थानीयसमये प्रायः १५:३० वादने आरब्धा, प्रायः एक घटकः।

१७ सितम्बर् दिनाङ्के लेबनानदेशस्य बेरूतनगरस्य एकस्मिन् चिकित्सालये पेजिंग्-यन्त्रविस्फोटस्य घटनायां आहतानाम् रक्तदानार्थं जनाः प्रतीक्षन्ते स्म (स्रोतः: सिन्हुआ न्यूज एजेन्सी)

ईरानीराजदूतः मुजताबा अमानी पेजरविस्फोटे किञ्चित् घातितः अभवत्, समग्रतया तस्य स्थितिः उत्तमः अस्ति।

एतावता अस्याः घटनायाः कारणतः न्यूनातिन्यूनं ९ जनाः मृताः, प्रायः ३००० जनाः च घातिताः ।

शि हाङ्ग् इत्यनेन उक्तं यत् सार्वजनिकसूचनाः दर्शयन्ति यत् हिजबुल-सङ्घस्य पेजर्-इत्यस्य छेदनं कृतम् अस्ति, तेषां पूरणं विस्फोटकैः भवितुमर्हति स्म । "इजरायल-माध्यमेन उक्तं यत् एते विस्फोटकाः २० ग्रामात् अधिकं न सन्ति। अमेरिकी-युद्धसंशोधनसंस्थायाः कथनमस्ति यत् एते विस्फोटकाः १ तः २ औंसपर्यन्तं भवन्ति, अतः ते प्रायः एकद्वयं वा भारवन्तः शि हाङ्गः अवदत् यत्, "प्रायः १० ग्रामविस्फोटकाः जनान् मारयितुं शक्नोति।" भवतः हस्ततलम्। प्रायः ५० ग्रामविस्फोटकाः निकटपरिधितः जनान् मारयितुं शक्नुवन्ति।"

"यद्यपि विस्फोटकानाम् विषयवस्तुविषये भिन्नाः मताः सन्ति तथापि एते विस्फोटकाः लिथियमबैटरीभिः सह निहिताः भवन्ति। यदा विस्फोटकाः विस्फोटयन्ति तथा च लिथियमबैटरीषु सुपरइम्पोज्ड् प्रभावः भवति तदा ते अधिकं शक्तिशालिनः भवन्ति इति शि हाङ्गः अवदत् यत् प्रारम्भिकाः पेजर्-जनाः ए.ए . लिथियम-बैटरी-इत्यस्य लक्षणं यत् अतितापस्य अथवा अतिभारस्य कारणेन विस्फोटस्य प्रवृत्तिः भवति ।

समाचारानुसारं पेजरविस्फोटेन मुख्यतया पेजरवाहकं, निकटदूरे स्थितानां जनानां च प्रभावः अभवत् । ५०० तः अधिकाः जनाः अन्धाः अथवा नेत्रक्षतिः आसीत्, आहताः मुख्यतया हिज्बुल-सदस्याः तेषां परिवाराः च आसन् ।

शि हाङ्गस्य मतं यत् पेजर्-इत्येतत् घातकं शस्त्रं कृत्वा बहूनां नागरिकानां हानिः अभवत्, युद्धस्य तलरेखा अपि अतिक्रान्तवती अस्ति ।

विस्फोटानां कारणेन हिजबुल-सङ्घः प्रतिकारार्थं लक्ष्यस्य विस्तारं कर्तुं शक्नोति

शि हाङ्ग इत्यनेन उक्तं यत् एते पेजर् पञ्चमासाभ्यः पूर्वं आगताः, हिजबुल-सङ्घः पञ्चमासान् यावत् एतानि विना किमपि असामान्यतां प्रयुक्तवान्, विस्फोटकानाम् अन्वेषणं तुल्यकालिकरूपेण सुलभम् अस्ति इजरायल्-देशः एतावता बहूनां पेजर्-मध्ये विस्फोटकं गोपयितुं समर्थः अभवत् इति तथ्यं दर्शयति यत् हिजबुल-सङ्घस्य गम्भीररूपेण प्रवेशः कृतः अस्ति ।

पूर्वमाध्यमेषु प्रकाशितानां समाचारानुसारं केचन हिजबुल-अधिकारिणः मन्यन्ते यत् इजरायल-देशेन सह प्रायः वर्षपर्यन्तं सङ्घर्षे संस्थायाः सम्मुखीकृतः "बृहत्तमः सुरक्षा-उल्लङ्घनः" एषः विस्फोटः अस्ति

हिजबुल-सङ्घस्य आन्तरिकसुरक्षायाः उदघाटनस्य अतिरिक्तं हिजबुल-सङ्घस्य कृते अपि अस्य विस्फोटस्य महती आघातः अभवत् । "अधिकांशः आहताः हिजबुल-सङ्घस्य तेषां परिवाराणां च सन्ति। अनुमानं भवति यत् हिजबुल-सङ्घस्य सशस्त्रबलं ३०,००० जनाः सन्ति। आहतानाम् अत्यधिकसंख्यायाः कारणात् हिजबुल-सङ्घस्य युद्धक्षमता अस्थायीरूपेण नष्टा भवितुम् अर्हति।

"तस्मिन् एव काले हिजबुल-सङ्घस्य मनोवैज्ञानिक-आघातस्य अवहेलना कर्तुं न शक्यते" इति शि हाङ्गः अवदत् यत्, "अधुना यदा वयं बहूनां पेजर्-इत्यस्य हेरफेरं कर्तुं समर्थाः अस्मत्, तदा किं सम्भवति यत् दैनिक-भोजन-जल-स्रोताः अपि असुरक्षिताः सन्ति?

पेजर्-विस्फोटेन हिजबुल-पक्षस्य प्रतिकारः अपि अनिवार्यतया भविष्यति । यतो हि एतत् कदमः नागरिकान् प्रभावितं कृतवान्, शि हाङ्गः विश्लेषितवान् यत् हिजबुल-सङ्घः पूर्वं मुख्यतया उत्तर-इजरायल-सीमाक्षेत्रेषु सैन्यलक्ष्येषु आक्रमणं कृतवान् आसीत्, भविष्ये हिजबुल-सङ्घः आक्रमणानां व्याप्ते नागरिक-लक्ष्यं समावेशयिष्यति इति न निराकृतम्

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं विस्फोटस्य अनन्तरं लेबनानदेशस्य हिजबुल-सङ्घः इजरायल्-देशः अस्य घटनायाः उत्तरदायी इति चिह्नितवान्, इजरायल्-देशं "न्यायपूर्वकं दण्डं प्राप्स्यति" इति च अवदत् ।

विस्फोटे मृतानां मध्ये लेबनानसंसदस्य हिज्बुल-सदस्यस्य पुत्रः अपि आसीत् । हिजबुल-सङ्घस्य वरिष्ठः अधिकारी हुसैन-खलीलः विधायकं प्रति शोकं प्रकटितवान् यत् "अस्य आक्रमणस्य लक्ष्यं एकः, द्वौ वा त्रयः वा जनाः न आसन्, अस्मिन् समये लक्ष्यं सम्पूर्णः देशः एव आसीत्" इति

लेबनानसर्वकारस्य हिज्बुल-सङ्घस्य च दावानां प्रति इजरायल्-देशः प्रतिक्रियां न दत्तवान् । इजरायलस्य सैन्यप्रवक्तुः मते इजरायलस्य मुख्याधिकारी हेजी हलेवी इत्यनेन १७ दिनाङ्के सायं वर्तमानस्थितेः आकलनाय वरिष्ठसैन्यपदाधिकारिभिः सह सभा कृता। तस्याः रात्रौ समागमानन्तरं नीतिपरिवर्तनस्य घोषणा न कृता, परन्तु इजरायल्-देशः "सतर्कः एव तिष्ठति" इति अवदत् ।

सीरियादेशस्य विदेशमन्त्रालयेन १८ तमे स्थानीयसमये एकं वक्तव्यं प्रकाशितं यत् इजरायल्-देशः लेबनान-जनानाम् विरुद्धं आक्रामकतां कृतवान्, तान्त्रिक-उपकरणानाम् उपयोगेन च रक्तपातं कृतवान्, यत् अभूतपूर्वम् अस्ति इजरायल्-देशेन लेबनान-नागरिकाणां विरुद्धं कृतस्य अस्य भयानक-अपराधस्य सिरिया-देशः दृढतया निन्दति, आत्मरक्षायां लेबनान-जनैः सह सीरिया-देशस्य दृढ-एकतां प्रकटयति, अन्तर्राष्ट्रीय-समुदायं च अस्य "आपराधिक-आक्रामक-कार्यस्य" निन्दां कर्तुं आह्वयति

लेबनान-इजरायल-देशयोः स्थितिः प्रमुखं वर्धनं चिह्नितवान्

सन्दर्भवार्तापत्रानुसारं लेबनानदेशे पेजरविस्फोटानन्तरं क्षेत्रे तनावः वर्धितः, एयरफ्रांस् च १७ दिनाङ्के तेल अवीव, तेहरान, बेरूतदेशयोः विमानयानानि १९ दिनाङ्कपर्यन्तं स्थगयिष्यन्ति इति घोषितवन्तौ।

निङ्ग्क्सिया विश्वविद्यालयस्य चीन-अरब-अध्ययन-संस्थायाः प्राध्यापकः निउ-झिन्चुन्-इत्यनेन सीसीटीवी-न्यूज-सञ्चारमाध्यमेन साक्षात्कारे उक्तं यत् एषा घटना लेबनान-इजरायल-सङ्घर्षस्य प्रमुखा वर्धनं भवितुमर्हति। यतः लेबनानदेशस्य हिज्बुल-सङ्घस्य कृते अस्मिन् समये यत् हानिः अभवत् तत् गम्भीरम् आसीत् । वस्तुतः लेबनान-इजरायल-देशयोः स्थितिः अधुना विशेषतया तनावपूर्णा अस्ति । यतो हि इजरायलस्य मतं यत् लेबनान-इजरायल-सीमायां वर्तमानस्थितिः इजरायलस्य कृते असह्यम् अस्ति, अतः इजरायल्-देशेन हिजबुल-सङ्घं लेबनान-देशस्य लितानी-नद्याः उत्तरदिशि पुनः प्रेषयितुं कार्यवाही कर्तव्या तथापि विगत-११ मासेषु कूटनीतिकसाधनाः सैन्यदबावः च have तेषु कस्यापि प्रभावः न अभवत्, अतः इजरायल्-देशः लेबनान-देशे हिजबुल-विरुद्धं पूर्ण-परिमाण-युद्धस्य आरम्भस्य विषये अद्यतनकाले चर्चां कुर्वन् अस्ति । इयं पेजर-घटना लेबनान-देशे हिज्बुल-सङ्घस्य उपरि इजरायल्-देशस्य सैन्यदबावस्य वर्धनस्य अग्रे विकासः अस्ति । इजरायल-लेबनान-देशयोः सैन्यसङ्घर्षः अधुना ऊर्ध्वगामिनी सर्पिलरूपेण भवितुं शक्नोति ।

यतः गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रं प्रारब्धम्, तस्मात् लेबनान-हिजबुल-सङ्घः प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास-इत्यस्य) समर्थनार्थं उत्तर-इजरायल-देशस्य सैन्य-लक्ष्येषु बहुधा आक्रमणं कृतवान्, इजरायल-सेना च वायु-आक्रमणैः, तोप-गोलाबारीभिः च प्रतिक्रियां दत्तवती अस्ति एएफपी-संस्थायाः आँकडानुसारं गतवर्षस्य अक्टोबर्-मासात् आरभ्य लेबनान-इजरायल-सीमायां युद्धस्य परिणामेण लेबनान-पक्षे ६१४ जनानां मृत्युः अभवत्, येषु इजरायल-पक्षे १३८ नागरिकाः, न्यूनातिन्यूनं २४ सैनिकाः, २६ नागरिकाः च मृताः

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया