समाचारं

समयबद्ध उद्धरण |.

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रेक्षकाणां यत् किमपि द्रष्टुं रोचते, तत् लघुनाटकस्य चलच्चित्रं प्रेक्षकाणां रोमाञ्चं गृहीत्वा ते सर्वदा हिट्-चित्रं निर्मातुम् अर्हन्ति ।

युवानां, मध्यमवयस्कानाम्, वृद्धानां च कृते एतत् सत्यम् । परिचिताः कथानकाः, भिन्नाः युगाः, अत्यन्तं तीक्ष्णविपण्यबोधयुक्ताः लघुनाटकनिर्मातारः च शान्ततया अन्यं नूतनं नीलसागरं निर्मितवन्तः ।

कृपया पश्यन्तु :

निर्माणस्थले मध्याह्नभोजनपेटिकाः विक्रयमाणायाः मातुलस्य वातानुकूलनमरम्मतकर्त्रेण सह अन्धतिथिः अस्ति अप्रत्याशितरूपेण सः अरबौ मूल्यस्य दबंगः राष्ट्रपतिः न केवलं विचारशीलः अस्ति, अपितु तस्याः स्नोब्स् श्वशुराणां विरुद्धं युद्धं कर्तुं अपि साहाय्यं करोति स्नुषा च;

माता स्वार्थी कनिष्ठपुत्रेण याचिका इति आरोपितवती, तस्याः कनिष्ठपुत्रस्य विवाहे प्रायः हता अभवत्, ज्येष्ठः पुत्रः, यः बहुवर्षेभ्यः अदृश्यः, स्मृतिः नष्टः च आसीत्, सः सहसा आकाशात् प्रादुर्भूतः, अरबपतिः च अभवत् । सः एकं चाबुकं बहिः निष्कास्य अनुजं ताडितवान्;

सा प्रसिद्धे कुटुम्बे जाता, परन्तु तस्याः पतिः तां द्रोहं कृतवान्, तस्याः परिवारः अङ्गीकृतवान्, सर्वे च तां अङ्गीकृतवन्तः तथापि सा पदे पदे प्रतिहत्यां कर्तुं तस्याः बुद्धिः दयालुतां च अवलम्ब्य व्यापारिकराज्ञी अभवत्

उपर्युक्ताः कथानकाः क्रमशः मध्यमवयस्कानाम् वृद्धानां च लघुनाटकानाम् "फ्लैश मैरिज मम पत्नी धनी परिवारः अस्ति", "सुवर्णसूचीं जित्वा माता पुत्रात् अधिकं महत्त्वपूर्णा अस्ति" तथा "वृद्धपत्न्याः प्रतिहत्याम् आफ् ए समृद्ध परिवार"।

iresearch इत्यस्य प्रतिवेदनेन ज्ञायते यत् २०२४ तमे वर्षे सूक्ष्म-लघुनाटकविपण्ये ४० तः ५९ वयसः उपयोक्तारः ३७.३%, ६० वर्षाधिकानां उपयोक्तृणां च १२.१% भागः भविष्यति

वृद्धाः न केवलं अधिकं भागं धारयन्ति, तेषां समयः अधिकः भवति, अपितु धनम् अपि भवति । एकदा आँकडा परामर्शदातृकम्पनी questmobile इत्यनेन "चीनस्य लघुवीडियो लाइव ई-वाणिज्यस्य विकासस्य अन्वेषणम्" इति प्रकाशितम् 2,000 युआनतः अधिकस्य मासिकस्य ऑनलाइनव्ययशक्तियुक्तानां उपयोक्तृणां अनुपातः 28.8% यावत् अभवत् ।

मध्यमवयस्कानाम् वृद्धानां च कृते लघुनाटकानि दृष्ट्वा "फ्लैश मैरिज मम पत्नी धनी परिवारः" केवलं १० दिवसान् यावत् ऑनलाइन अस्ति सम्बन्धितमञ्चेषु दृश्यानां संख्या ४० कोटिभ्यः अधिका अभवत्, टिकटोकविषयाणां संख्या च २.५ अरबं अतिक्रान्तवती .

मध्यमवयस्कानाम् वृद्धानां च कृते लघुनाटकानाम् लोकप्रियतायाः पृष्ठतः विपण्यस्य चयनं भवति, यत् केषाञ्चन बालकानां "चिन्ता" अपि उत्तेजयति: प्रथमं, ते भयभीताः सन्ति यत् मध्यमवयस्कानाम् वृद्धानां च तलरेखा न भविष्यति द्वितीयं, ते आभासी-अनलाईन-जगति व्यसनं प्राप्नुयुः, वञ्चिताः अपि भविष्यन्ति इति भीताः सन्ति ।

केषाञ्चन नेटिजनानाम् टिप्पण्याः अतीव रोचकाः आसन् यत् “इदं समाप्तम्, अधुना मम मम्मा मम पितरं अवहेलयिष्यति!”

बाल्ये मातापितृभिः "चिन्तितः" भवितुं, वृद्धावस्थायां मातापितृभिः "चिन्तितः" भवितुं च, मध्यमवयस्कानाम्, वृद्धानां च लघुनाटकानाम् लोकप्रियतायाः पृष्ठतः मनोविज्ञानस्य प्रक्षेपणम् अस्ति मध्यमवयस्कानाम् वृद्धानां च ।

मध्यमवयस्कानाम् वृद्धानां च कृते सूक्ष्मलघुनाटकानाम् मुख्यकथापङ्क्तयः निम्नलिखितभ्यः अधिकं किमपि न सन्ति ।

प्रथमं, दबंगः राष्ट्रपतिः मयि प्रेम्णा पतितः, यः अधः बहिः च आसीत् किन्तु दयालुः अहं धनिकः स्वतन्त्रः च आसम्, गृहे च सावधानः आसीत्, गृहे च दबंगः आसीत् पतिपत्नी च;

द्वितीयं, यः बालकः सर्वविधकष्टैः पालितः सः अन्ततः अरबपतिः, पुत्रवत्, बुद्धिमान् च भवति, अन्येषां पुरतः सुमुखं भवति, पृष्ठभागे विचारशीलः च भवति, येन मध्यमवयस्कानाम्, वृद्धानां च काल्पनिकतां तृप्तं भवति "तेषां बालकाः सफलाः भविष्यन्ति इति आशां कर्तुं";

तृतीयम्, द्रोहस्य सम्मुखीभूय उपेक्षितस्य च अनन्तरं ते स्वस्य धैर्यस्य उपरि अवलम्ब्य प्रतिहत्याम् आश्रित्य धनिनः (पुरुष-पुरुषयोः) भवन्ति, अपि च सुखद-प्रेमस्य आरम्भं कुर्वन्ति, यत् मध्यमवयस्कानाम्, वृद्धानां च आत्ममूल्यानां आवश्यकतां पूरयति प्रतिपादितव्यम् ।

स्नोब्स्-श्वशुर-दुष्ट-पुत्रयोः व्यवहारः, साधारण-पृथिवी-रेखाः, "यत् परितः गच्छति तत् परितः आगच्छति" इति मुख्यविषयः इत्यादिभिः परस्परविरोधि-कथाभिः सह मिलित्वा... दृढतया गृहीतम् अस्ति मध्यमवयस्काः वृद्धाः च प्रेक्षकाः।

सूक्ष्म-लघुनाटकस्य "स्वप्न-निर्माणं" मूलतः स्वास्थ्य-उत्पाद-विक्रेतुः सावधानीपूर्वकं "देवपुत्रं देवपुत्री च" इव एव भवति, यत् समीचीनतया पर्याप्तं भावनात्मकं मूल्यं प्रदाति

वृद्धानां कृते ध्यानस्य आवश्यकता वर्तते photo by guo xulei/.

जनगणनायाः आँकडानुसारं २०२५ तमे वर्षे मम देशस्य ६० वर्षाणि अपि च ततः अधिकवयसः जनसंख्या ३० कोटिः भविष्यति, यत् कुलजनसंख्यायाः २१.४% भागः भवति इति अपेक्षा अस्ति परन्तु वृद्धाः युवानां अपेक्षया दूरं न्यूनं ध्यानं, संसाधनं च प्राप्नुवन्ति । "चीनदेशे वृद्धानां मानसिकस्वास्थ्यविषये २०२२ श्वेतपत्रे" दर्शितं यत् चीनदेशस्य ६३% वृद्धाः प्रायः एकान्ततां अनुभवन्ति, ५४% जनाः जनानां मध्ये अपि एकान्ततां, पश्चातापं च अनुभवन्ति किं च, ६० वर्षाधिकानां २५% अधिकानां जनानां शारीरिककारणात् अन्यकारणात् आत्महत्यायाः विचाराः अभवन् ।

एतत् महत् विपण्यम् अस्ति। मध्यमवयस्कानाम् वृद्धानां च कृते उपभोक्तृ-उत्पादाः, येषां प्रतिनिधित्वं सूक्ष्म-लघु-नाटकैः क्रियते, ते मुष्टिभ्यां मधुर-मिष्टान्नस्य इव सन्ति, येन वृद्धानां कृते अल्पकालीन-सुखं प्राप्यते एतत् वृद्धानां उपभोक्तृविपण्यस्य हिमशैलस्य अपि अग्रभागः अस्ति, यत् रजत-अर्थव्यवस्था अधिका समृद्धा भविष्यति इति सूचयति ।

दत्तांशस्य पृष्ठतः जीविताः व्यक्तिः सन्ति, येषु अस्माकं पितामहपितामही, मातापितरौ, मामा, मामा च... अपि च अस्माकं स्वयम्।

एतत् दृष्ट्वा "विडम्बनं" कुर्वन्तः युवानः अपि सन्ति । इदं दिनचर्याभिः, अश्लीलैः, नकलीभिः च परिपूर्णं भवति, केवलं मातापितृणां तात्कालिकभावनानां तृप्तिम् अपि करोति, तेषां "जीवनबुद्धिः" "वास्तविकसाधना" च कुत्र गता?

वस्तुतः अनेकेषां मध्यमवयस्कानाम्, वृद्धानां च कृते शारीरिकबलस्य, ऊर्जायाः च क्षयः तेषां कृते युवानां इव परिश्रमं कर्तुं कठिनं भवति, तथा च तथाकथितस्य दीर्घकालीनवादस्य स्थातुं अपि कठिनं भवति जीवनस्य अवरोहमार्गे तेषां अधिकं भावनात्मकं आरामं, तत्क्षणिकतृप्तिः च आवश्यकी भवति ।

अन्तिमविश्लेषणे लघुनाटके "९० दशकोत्तरपीढी" "शर्कराभक्षणम्" लघुनाटके "९० वर्षीयः" "स्वप्नदर्शनः" च मध्ये कोऽपि अत्यावश्यकः अन्तरः नास्ति

यदा वयं मध्यमवयस्कानाम् वृद्धानां च कृते सूक्ष्मश्रृङ्खलायाः कृते मातापितरौ चर्चां कुर्मः, मजाकं कुर्मः वा अपि निवारयामः, तदा अस्माभिः सतही आर्थिकविचाराः त्यक्त्वा मध्यमवयस्कानाम् वृद्धानां च शारीरिकपरिवर्तनानां मनोवैज्ञानिकानां च आवश्यकतानां विषये अधिकं ध्यानं दातव्यम्, तथा च तेषां समीपस्थं वृद्धावस्थायाः विषये तेषां चिन्ता चिन्ता च तेषां स्वस्थशौकानाम् अवगमनाय समर्थनाय च अधिकं मुक्ताः भवेयुः, स्वस्य वृद्धजीवनस्य अधिकगम्भीरतापूर्वकं योजनां कुर्वन्तु, आर्थिकस्थितेः व्याप्तेः अन्तः स्वस्य "स्वप्नस्य अधिकारस्य" तर्कसंगतरूपेण समर्थनं कुर्वन्तु।

किमर्थं न इदानीं आरभ्य तान् मिलितुं समयं गृहीत्वा गम्भीरतापूर्वकं गपशपं कर्तुं, तेषां आवश्यकताः शृण्वितुं च।

(अन्हुई टाइम्स् इत्यस्य वीचैट् आधिकारिकलेखानुसारम्)

प्रतिवेदन/प्रतिक्रिया