समाचारं

"एलियन: पृथिवी" समाप्तम्, निर्देशकः च "प्रेक्षकान् स्वं ताडयितुं भयभीतं कर्तुं" प्रतिज्ञां करोति।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव "एलियन" इति श्रृङ्खलायाः आधिकारिकरूपेण "एलियन्: अर्थ्" इति नामकरणं कृतम् अस्ति, ततः परं निर्माणोत्तरपदं प्रविष्टा अस्ति । नाटकस्य लेखनं निर्देशितं च नोआ हॉली इत्यनेन कृतम् अस्ति तथा च "एलियनस्य पिता" रिड्ले स्कॉट् इत्यनेन निर्मितम् अस्ति । अस्य शताब्दस्य अन्ते, "एलियन" चलच्चित्रस्य ३० वर्षपूर्वं नाटकं स्थापितं अस्ति । अद्यतनसाक्षात्कारे नोआ हॉली इत्यनेन व्याख्यातं यत् एलियन्-जनाः श्रृङ्खलायां पृथिव्यां किमर्थं आगताः, ते भयङ्कराः भविष्यन्ति, "रात्रौ द्वारं ताडयितुं भवन्तं पर्याप्तं भयभीताः भविष्यन्ति" इति प्रतिज्ञां च कृतवान्
"एलियन्: अर्थ्" इति एलियन् श्रृङ्खलायां प्रथमा परियोजना अस्ति यत् पृथिव्यां कथां कथयति । एषा श्रृङ्खला पृथिव्यां विलाण्डर्-युतानीनिगमस्य उदयस्य, पृथिव्यां प्रमुखकम्पनीनां मध्ये एण्ड्रॉयड्-विकासस्य युद्धस्य च कथां कथयिष्यति "एलियन", यत् अद्यापि सिनेमागृहेषु अस्ति, प्रथमस्य "एलियन्" तथा "एलियन २" इत्येतयोः मध्ये स्थापितं यदा "एलियन: पृथिवी" इत्यस्य समयपृष्ठभूमिः १९७९ तमे वर्षे प्रथमस्य "एलियन्" इत्यस्य समयात् पश्चात् अस्ति; , एतत् पृथिव्यां दुर्घटितस्य रहस्यमयस्य अन्तरिक्षयानस्य कथां कथयति ।
निर्देशकः नोआ हॉली इत्ययं श्रृङ्खलायां अतीव विश्वसिति, बहुऋतुश्रृङ्खलारूपेण विकसितुं योजनां च करोति । नोह हॉली इत्यनेन उक्तं यत् पृथिव्यां आगमनं परग्रहीणां कृते अतीव विशेषं परिवेशम् अस्ति - "भवन्तः स्वयमेव पृथिव्याः प्रान्तरे परदेशीयस्य आविर्भूतस्य साक्षिणः भविष्यन्ति। ते अत्र सन्ति, अस्माभिः सह गच्छन्ति इति चिन्तनं वस्तुतः भयङ्करं भवति। यथा यस्मिन् परिस्थितौ भवन्तः एलियन्-जनानाम् सम्मुखीभवन्ति तत् अहं दूषयितुं न शक्नोमि, भवन्तः तत् ज्ञातुं प्रीमियर-रात्रौ यावत् प्रतीक्षितुम् अर्हन्ति” इति ।
"एलियन: अर्थ" इति टीवी-श्रृङ्खलायां सिड्नी चाण्डलर, एलेक्स लॉथर, एस्सी डेविस्, आदर्शगौरव, सान्द्रा आई. सेन्सिन्डिवोर् इत्यादयः अभिनयन्ति, एतत् २०२५ तमे वर्षे स्ट्रीमिंग् मीडिया मञ्चे प्रारब्धं भविष्यति
पाठ |
प्रतिवेदन/प्रतिक्रिया