समाचारं

रूसस्य केन्द्रीयपरमाणुपरीक्षणस्थलस्य प्रमुखः : परमाणुपरीक्षणं पुनः आरभ्यतुं सज्जः

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मास्को कोम्सोमोलेट् इत्यादिभ्यः रूसीमाध्यमेभ्यः १७ दिनाङ्के प्राप्तानां समाचारानुसारं रूसस्य केन्द्रीयपरमाणुपरीक्षणस्थलस्य प्रमुखः आन्द्रेई सिनित्सिन् इत्यनेन रोसिया गजेटा इत्यस्य संवाददातृणा सह साक्षात्कारे उक्तं यत् परीक्षणस्थलं परमाणुपरीक्षणं पुनः आरभ्यत इति

रूसस्य केन्द्रीयपरमाणुपरीक्षणस्थलस्य प्रमुखः आन्द्रेई सिनित्सिन्

रोसिया गजेटा इत्यादीनां रूसीमाध्यमानां अनुसारं रूसस्य केन्द्रीयपरमाणुपरीक्षणस्थलं नोवाया ज़ेम्ल्या इत्यत्र स्थितम् अस्ति, तस्य उपयोगेन मेगाटनपरमाणुशस्त्राणां परीक्षणं कर्तुं शक्यते। रोसियस्काया गजेटा इत्यनेन ज्ञापितं यत् सिनित्सिन् इत्यनेन साक्षात्कारे उक्तं यत् परीक्षणस्थलस्य मिशनं राष्ट्रियसुरक्षा सुनिश्चिता एव।

रोसिया गजेटा इत्यस्य एकः संवाददाता साक्षात्कारे पृष्टवान् यत्, "अमेरिकादेशः एकपक्षीयरूपेण मध्यवर्ती-परिधि-परमाणु-सेना-सन्धितः निवृत्तः अस्ति । अमेरिका-देशः स्वस्य परमाणु-शस्त्रागारस्य अद्यतनीकरणाय पुनः परमाणु-परीक्षणस्य निर्णयं करिष्यति इति संभावनां वयं निराकर्तुं न शक्नुमः । बहवः जनाः कथयन्ति यत् वयं परमाणुसङ्घर्षस्य नूतनं दौरं कुर्मः वा आवश्यकतानुसारं परीक्षणस्थलानि परमाणुपरीक्षणं पुनः आरभ्यतुं सज्जाः सन्ति वा?”

अस्मिन् विषये सिनित्सिन् अवदत् यत्, "परीक्षणस्थलं पूर्णपरिमाणपरीक्षणक्रियाकलापं पुनः आरभ्यतुं सज्जम् अस्ति।" सः अपि अवदत् यत् प्रासंगिकाः परीक्षणसुविधाः, कर्मचारी च सज्जाः सन्ति, "यदि वयं आदेशं प्राप्नुमः तर्हि वयं कदापि परीक्षणं आरभ्यतुं सज्जाः स्मः" इति ।

पूर्वं रूसदेशः परमाणुपरीक्षणविषये स्पष्टं वक्तव्यं दत्तवान् आसीत् । अस्मिन् वर्षे मार्चमासे आरआईए नोवोस्टी इत्यादिभिः माध्यमैः प्राप्तानां समाचारानुसारं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् एकस्मिन् साक्षात्कारे अवदत् यत् यदि अमेरिका परमाणुपरीक्षणं करोति तर्हि रूसदेशः अपि तथैव करिष्यति इति संभावनां न निराकरोति।