समाचारं

"त्रिमेषाः" पुनः वायुमार्गे अस्ति! भ्राता जिओ याङ्गः ३० लक्षं अनुयायिनां क्षतिं कृतवान्, दैनिकविक्रयः च ९०% अधिकं न्यूनः अभवत् ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतदिनेषु एतत् प्रकाशितं यत् क्षियाओ याङ्ग्, थ्री मेषयोः लंगरयोः प्रचारितानां विक्रीतानां च हाङ्गकाङ्ग-मेइचेङ्ग-चन्द्रकेक्सानाम् हाङ्गकाङ्ग-देशे अफलाइन-विक्रय-बिन्दुः नास्ति, तेषां उत्पादनं हाङ्गकाङ्ग-नगरे न भवति

याङ्गः भ्राता लाइव प्रसारणकक्षे दावान् अकरोत् यत् मेइचेन् मूनकेक् हाङ्गकाङ्ग-देशस्य उच्चस्तरीयः ब्राण्ड् अस्ति । परन्तु उत्पादस्य सूचना दर्शयति यत् उत्पादस्य उत्पादनं वस्तुतः गुआङ्गझौ-नगरे, फोशान्-नगरे च भवति । हाङ्गकाङ्ग-नगरस्य बहवः नेटिजनाः अवदन् यत् ते अस्य ब्राण्ड्-विषये कदापि न श्रुतवन्तः । केचन मीडिया "हाङ्गकाङ्ग मेइचेङ्ग मूनकेक्स्" इत्यस्य अनेकेषां एजेण्ट्-जनानाम् सम्पर्कं कृतवन्तः, ते सर्वे अवदन् यत् "अस्याः कम्पनीयाः हाङ्गकाङ्ग-नगरे भण्डाराः नास्ति" तथा च उत्पादनक्षेत्राणि मूलतः गुआङ्गझौ-फोशान्-नगरयोः सन्ति

१७ सितम्बर् दिनाङ्के मध्याह्ने हेफेई उच्चप्रौद्योगिकीक्षेत्रस्य मार्केट् सुपरविजन एण्ड् एडमिनिस्ट्रेशन ब्यूरो इत्यनेन एकं सूचनां जारीकृतं यत् लाइव् प्रसारणस्य समये संदिग्धानां "भ्रामयन्तः उपभोक्तृणां" कृते सान्याङ्ग नेटवर्क् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य विरुद्धं अन्वेषणं उद्घाटितम् अस्ति, तथा च भविष्यति अन्वेषणपरिणामानां आधारेण कानूनविनियमानाम् अनुसारं निबद्धं भवेत् .

अद्य गुआङ्गझौ हुआडू-जिल्ला-बाजार-परिवेक्षण-प्रशासन-ब्यूरो-इत्यनेन मेइचेन्-चन्द्रकेक्स-सम्बद्ध-स्थितेः विषये प्रतिवेदनं जारीकृतम्। प्रतिवेदने उक्तं यत् हुआडू-मण्डले अस्मिन् घटनायां सम्बद्धौ कम्पनीद्वयेन प्रासंगिकव्यापार-अनुज्ञापत्राणि, खाद्य-उत्पादन-अनुज्ञापत्राणि इत्यादीनि प्राप्तानि, अधुना यावत् कोऽपि अवैध-क्रियाकलापः न प्राप्तः। खाद्यनमूनानिरीक्षणस्य दृष्ट्या सर्वे उत्पादाः निरीक्षणं उत्तीर्णाः अभवन् तथा च खाद्यसुरक्षायाः कोऽपि बकाया खतरा न प्राप्तः।

त्रयः मेषाः पुनः प्रसारणं आरभन्ते

१७ सितम्बर् दिनाङ्के थ्री मेषः प्रसारणं त्यक्त्वा १७ दिनाङ्के सायं ८ वादनपर्यन्तं त्रयः मेषसमूहस्य सर्वेषां प्रत्यक्षसञ्चालितानां प्रसिद्धानां च खातानां लाइवप्रसारणं स्थगितम् आसीत्, यत्र पूर्वं "त्रिमेषजालम्" अपि आसीत् प्रतिदिनं लाइव प्रसारणं निर्वाहयति स्म .

संवाददाता अन्वेषणेन ज्ञातं यत् १८ सितम्बर् दिनाङ्के त्रयः मेषाः "क्रेजी लिटिल् याङ्ग डी (त्रि मेषाः)" इत्यस्य आधिकारिकं अधिकृतं विवरणं १७ सितम्बर् दिनाङ्के स्थगितस्य एकदिनानन्तरं पुनः लाइव प्रसारणं आरब्धम् आसीत्

सिकाडा मामा इत्यस्य आँकडानुसारं "क्रेजी लिटिल् याङ्ग डी (त्रि मेष)" इति खातेः प्रसारणं प्रातः ०५:५९ वादने आरब्धम्, लाइव प्रसारणकक्षस्य चरमलोकप्रियता ९८१२ आसीत्, विक्रीतानाम् उत्पादानाम् संख्या १९२ आसीत्, यत्र सौन्दर्यं च... skin care, personal care, and nursing appliances , मद्यं, ताजाः भोजनम् इत्यादयः।

सीसीटीवी-अनुसारं १७ दिनाङ्के अपराह्णे हेफेइ-नगरस्य ज़ियोउ-मार्गे स्थितस्य त्रि-मेष-समूहस्य समीपम् आगत्य दृष्टवान् यत् कार्यालयभवने विकीर्णाः प्रकाशाः सन्ति, निगमस्य कर्मचारी च प्रवेशं कुर्वन्ति स्म क्रमेण च उद्यानं त्यक्त्वा।

त्रयः मेषसमूहः, फोटो स्रोतः : सीसीटीवी रिपोर्टरस्य जू पेङ्गस्य छायाचित्रम्

"त्रिमेष" इत्यस्य दैनिकविक्रयः ९०% अधिकं न्यूनः अभवत्, तथा च जिओ याङ्ग् इत्यस्य ३० लक्षं प्रशंसकाः नष्टाः

सिकाडा मामा इत्यस्य आँकडानि दर्शयन्ति यत् १६ सितम्बर् दिनाङ्कपर्यन्तं विगत ३० दिवसेषु "त्रिमेषजालस्य" औसतेन १६५१ मिलियनं दैनिकदर्शकाः आसन् तथा च औसत दैनिकविक्रयः १० लक्षतः २५ मिलियन युआन् यावत् अभवत् विक्रयः सितम्बर्-मासस्य प्रथमे दिने ७५ लक्षतः एककोटि-युआन्-पर्यन्तं शिखरं प्राप्तवान्, ततः क्रमेण न्यूनः अभवत्, १६ तमे दिनाङ्के विक्रयः १,००,००० तः २५०,००० युआन् यावत् अभवत् संख्यात्मकमूल्येन न्याय्यं चेत् अर्धमासे ९०% अधिकं न्यूनीकृतम् ।

२०२४ तः अधुना यावत् "त्रिमेषजालम्" कुलम् ६१७ लाइव-प्रसारणं कृतवान्, यत्र ३,४१७ उत्पादाः अलमार्यां सन्ति युआन् ।

भ्रातुः क्षियाओ याङ्गस्य खाते अपि बहूनां अनुयायिनां हानिः आरब्धा अस्ति । फेइगुआ-आँकडानां अनुसारं "क्रेजी लिटिल् याङ्ग ब्रदर" इत्यस्य विगतसप्तदिनेषु १०५४ मिलियनं अनुयायिनां क्षयः अभवत्, तथा च १६ सितम्बर् दिनाङ्के एकस्मिन् दिने २३०,००० तः अधिकाः अनुयायिनः नष्टाः

सिकाडा-मातुः आँकडानुसारं विगत ९० दिवसेषु जिओ याङ्गस्य डौयिन् खातेः प्रशंसकानां संख्या ३० लक्षं न्यूनीकृता, थ्री शेप् नेटवर्क् इत्यस्य डौयिन् खातेः प्रशंसकानां संख्या च २६५,००० न्यूनता अभवत्