समाचारं

अभिनेता मा वेइजुन् : अधिकांशं जीवनं "जापानी कर्णेलस्य" भूमिकां निर्वह्य सः स्वस्य राष्ट्रियतां न परिवर्तयति स्म, तस्मात् सः ६७ वर्षे जापानदेशे एव मृतः

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सः प्रेक्षकाणां कृते "जापानीव्यावसायिकः" इति प्रसिद्धः अस्ति, प्रायः टीवी-मालासु जापानी-सैन्य-अधिकारिणः भूमिकां निर्वहति ।

तथापि वास्तविकजीवने तस्य नाम मा वेइजुन् इति, सः प्रामाणिकः चीनीयः अस्ति ।

उत्तम-अभिनय-कौशलेन, विनयशील-वृत्त्या च मनोरञ्जन-उद्योगे तस्य सुप्रतिष्ठा अस्ति ।

परन्तु एतादृशः प्रतिभाशाली अभिनेता दुर्घटनाकारणात् जापानदेशे स्थायिरूपेण निवासं कर्तुं चितवान् ।

अन्ते सः ६७ वर्षे विदेशे मृतः ।अस्य पृष्ठे कानि रहस्यानि निगूढानि सन्ति ?

औषधकारखाने श्रमिकात् अभिनेतापर्यन्तं प्रगतिः

मा वेइजुन् इत्यस्य मातापितरौ साधारणाः कृषकाः सन्ति, गृहे जीवनस्य स्थितिः अतीव कठिना इति वक्तुं शक्यते ।

परन्तु तस्य मातापितरौ स्वपुत्रं बहु प्रेम्णा मा वेइजुन् उच्चविद्यालयं समाप्तुं साहाय्यं कर्तुं तस्मात् तत्र तत्र धनं ऋणं गृहीतवन्तौ ।

वस्तुतः १९६० तमे १९७० तमे दशके एतत् तुल्यकालिकरूपेण उच्चस्तरस्य शिक्षा इति मन्यते स्म!

उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा तस्य परिवारस्य स्थितिः वास्तवतः तस्य अनन्तरं अध्ययनस्य पोषणं कर्तुं असमर्था आसीत् ।

भविष्यस्य आजीविकायाः ​​योजनां कर्तुं मा वेइजुन् मातापितृभिः स्थानीयौ औषधकारखाने प्रेषितः ।

औषधकारखानम् तदानीन्तनस्य संस्थायाः भागः आसीत्, तत् च उत्तमं कार्यं मन्यते स्म ।

अस्मिन् समये मा वेइजुन् विंशतिवर्षीयः सुन्दरः बालकः इव दृश्यते स्म, कारखानस्य महिलाकर्मचारिणां मध्ये सः अतीव लोकप्रियः आसीत् ।

तदनन्तरं सर्वेषां तनावनिवारणाय कारखाने नाटकप्रदर्शनं कृतम् ।

तस्य सजीवं प्रदर्शनं सर्वेषां प्रियम् आसीत्, अन्ते च तालीवादनस्य चक्रं जातम्!

अस्मिन् समये सः वस्तुतः नीरसजीवनात् श्रान्तः आसीत्, शीघ्रमेव अस्मात् स्थानात् निर्गन्तुं इच्छति स्म ।

सहकारिणः तस्य कार्यप्रदर्शनस्तरस्य उन्नयनार्थं विशेषतया अध्ययनं कर्तुं गच्छेत् इति सूचितवन्तः ।

एतानि वचनानि बहिः आगतानि एव मा वेइजुन् स्वविचारं दृढं कृत्वा शीघ्रमेव एतत् उत्तमं कार्यं त्यक्तवान् ।

सः स्वपुटं समायोजयित्वा लान्झौ रेपर्टरी नाट्यगृहं गतः ।

अत्र सः अन्ततः अभिनयस्य अध्ययने एव एकाग्रतां स्थापयितुं शक्नोति स्म, अत्रत्यं कलात्मकं वातावरणं तम् अतीव प्रसन्नं कृतवान् ।

प्रत्येकं मम सहकारिणः मञ्चात् बहिः हसन्तः गपशपं कुर्वन्तः च पश्यामि तदा ते मञ्चं गृहीत्वा पुनः तनावग्रस्ताः भवन्ति ।

अभिनयस्य एतत् अद्वितीयं आकर्षणं तं गभीरं प्रेरितवान् ।

सः तस्य दिवसस्य प्रतीक्षां कुर्वन् आसीत् यदा सः तेषां इव मञ्चे मुक्ततया मुक्ततया च अभिनयं कर्तुं शक्नोति स्म ।

स्वकौशलस्य उन्नयनार्थं सः अवकाशसमये अन्येषां अभिनेतानां प्रदर्शनं पश्यति स्म, तेषां व्यवहारेभ्यः शिक्षयति स्म ।

एकदा मा वेइजुन् केवलं तान् द्रष्टुं रात्रिभोजसमयं त्यक्तवान्, तथापि सः पुनरागमनमार्गे अतीव प्रसन्नः आसीत्!

शनैः शनैः तस्य अभिनयकौशलं नाट्यक्षेत्रे सर्वोत्तमम् अभवत् ।

परन्तु सः दुःखी अभवत् किमर्थम् ?

जापानदेशे विदेशयात्रायाः अध्ययनं कुर्वन्तु

मा वेइजुन् कार्याणि परिवर्तयितुम् इच्छति सः मन्यते यत् यदि सः स्वस्य अभिनयकौशलं सुधारयितुम् इच्छति तर्हि अद्यापि बहिः गत्वा व्यापकं जगत् द्रष्टव्यम्।

सः श्रुतवान् यत् मियान्याङ्ग कलादलः अत्यन्तं शक्तिशाली अस्ति, परन्तु सः तत्र गत्वा निवृत्तः अभवत् ।

यदि भवान् अस्मिन् कलासमूहे सम्मिलितुं इच्छति तर्हि भवतां न केवलं अभिनयकौशलं भवितुमर्हति, अपितु सांस्कृतिकवर्गेषु अपि उत्तीर्णता भवितुमर्हति ।

एतेन सः मा वेइजुन् इत्ययं स्तब्धः अभवत्, यस्य बाल्यकालात् एव सांस्कृतिकवर्गेषु ग्रेड्स् मध्यमाः आसन् इति भासते स्म यत् एषा योजना अपव्ययः भविष्यति!

परन्तु सः पूर्वमेव आगतः इति अनुभवति स्म, अतः सः अद्यापि तस्य प्रयासं कृतवान् ।

अतः सः पुस्तकं धारयन् प्रतिदिनं कठिनतया पठितवान् ।

अहं प्रविष्टवान्, परन्तु रेजिमेण्ट्-मध्ये मा वेइजुन् अभिनेता इव न दृश्यते स्म ।

अपि तु सः हस्तकर्मचारी इव आसीत्, कतिपयनिमेषान् यावत् तस्य भूमिका लघुभूमिकरूपेण नियुक्ता आसीत् ।

पश्चात् यदा सः जापानी-अधिकारिणः भूमिकां निर्वहति स्म तदा तस्य जापानी-भाषा विशेषतया अप्रवाहः आसीत् ।

जापानीभाषां न वदति इति जापानीपुरुषस्य अभिनयः तस्य कृते कुण्ठितः आसीत् ।

मा वेइजुन् तुल्यकालिकः कम्पितः व्यक्तिः अस्ति ।

पुनः एषा स्थितिः न भवतु इति सः जापानीभाषायाः अध्ययनार्थं जापानदेशं गत्वा अग्रे अध्ययनं कर्तुं निश्चितवान् ।

यदा सः प्रथमवारं जापानदेशम् आगतः तदा सः केवलं जापानीभाषायां नमस्कारं विदां च जानाति स्म, परन्तु अन्यत् किमपि न जानाति स्म ।

अपरिचितः सन् सः प्रथमदिने जापानदेशम् आगत्य क्षुधार्तः आसीत् ।

सः अभिनयस्य अध्ययनं कुर्वन् विषमकार्यं कर्तुं आरब्धवान् ।

एकवर्षं यावत् जापानदेशे स्थित्वा तस्य जापानीभाषा श्रेष्ठतया उत्तमतया च अभवत्, तस्य प्रदर्शने अपि बहु उन्नतिः अभवत् ।

अस्मिन् समये सः एकां चीनदेशीयकन्यायाः साक्षात्कारं कृतवान्, या चिरकालात् जापानदेशे निवसति स्म ।

प्रथमदृष्ट्या एव तौ प्रेम्णा अचिरेणैव मित्राणां सान्निध्ये विवाहं कृतवन्तौ ।

पश्चात् तस्य पत्नी मा वेइजुन् इत्यस्य कृते एकां प्रियं पुत्रीं जनयति स्म ।

पारिवारिककारणात् सः अस्थायीरूपेण चीनदेशं प्रति प्रत्यागमनस्य विचारं त्यक्तवान् ।

गृहस्य समीपे सुवेतनयुक्तं कार्यं प्राप्य पञ्चदशवर्षपर्यन्तं जापानदेशे स्थितवान्।

यदा तस्य पुत्री १५ वर्षीयः आसीत् तदा सः अनुभूतवान् यत् सः पुनः गत्वा स्वस्य असमाप्तं अभिनयवृत्तिम् अग्रे सारयितुं अर्हति इति ।

मम पत्नी बालकाः च जापानदेशे स्थातुं अभ्यस्ताः भूत्वा पुनः गन्तुं नकारयन्ति।

एकः एव देशं प्रत्यागन्तुं विना अन्यः विकल्पः तस्य नासीत् ।

अस्मिन् समये मा वेइजुन् प्रायः पञ्चाशत् वर्षाणि यावत् अस्ति सः स्वप्नं साकारं कर्तुं शक्नोति वा?

"जापानीव्यावसायिकगृहधारकस्य" मृत्युकारणं उजागरितम्

अस्मिन् समये आन्तरिकविपण्ये पृथिवीकम्पनं परिवर्तनं जातम् आसीत्, अहं चिरकालं यावत् कार्यं न कृतवान् ।

विनयशीलहृदयेन सः स्वपङ्क्तयः पाठयितुं पूर्वमेव सेट्-पर्यन्तं आगच्छति स्म, प्रत्येकं अभिनेतारं "शिक्षकं" इति आह्वयति स्म ।

सः स्वस्य वयसः कारणात् सर्वथा वायुमार्गं न स्थापयति स्म अपितु प्रायः एकस्मिन् एव समूहे अभिनेतृभ्यः सल्लाहं याचते स्म ।

तस्य प्रवाहपूर्णजापानीभाषायाः कारणात् सः प्रमुखेषु युद्धविरोधीनाटकेषु "व्यावसायिकजापानीसैन्यपदाधिकारी" अभवत्!

यथा, "चाइना-भ्रातरः" इति टीवी-मालायां जापानी-सैन्य-अधिकारी युजी यानाई ।

एतां भूमिकां सम्यक् कर्तुं सः चीनदेशस्य आक्रमणस्य इतिहासं कतिपयान् दिनानि पठित्वा विशिष्टविवरणानि अवगन्तुं शक्नोति स्म ।

टीवी-माला प्रसारितमात्रेण सर्वे तस्य आलोचनां कृतवन्तः ।

सेट् मध्ये स्थितानां कर्मचारिणां मते ते तं दृष्ट्वा मुष्टिप्रहारं कर्तुम् इच्छन्ति स्म, यतः ते मन्यन्ते यत् एतत् एतावत् द्वेषपूर्णम् अस्ति!

परन्तु एतत् पक्षतः अपि प्रतिबिम्बयति यत् मा वेइजुन् इत्यस्य अभिनयकौशलं अतीव ऑनलाइन अस्ति।

वाङ्ग बाओकियाङ्गस्य "मम भ्रातुः नाम शुन्लिउ" इति चलच्चित्रे अपि सः स्वस्य उत्तमं अभिनयकौशलं योगदानं दत्तवान् ।

तस्य प्राप्ताः लिप्याः सर्वदा जापानी-अधिकारिणां विषये एव आसन् ।

नेटिजन्स् चिन्तितवन्तः यत् कोऽपि जापानी न भवेत् कथं एतावत् उत्तमं कार्यं कर्तुं शक्नोति! ते सर्वे तं चीनदेशात् बहिः गत्वा जापानदेशं गन्तुं उद्घोषयन्ति स्म!

मा वेइजुन् इत्यनेन बहुवारं व्याख्यातं यत् तस्य परिचयसूचना चीनदेशस्य एव अस्ति।

परन्तु एतत् शो पश्यन्तः नेटिजन्स् कृते सर्वथा कार्यं न कृतवान्, अद्यापि तस्य मौखिकरूपेण लिखितरूपेण च आलोचना अभवत् ।

सः वस्तुतः केचन सज्जनाः अभिनयितवान्, यथा "in the world" इत्यस्मिन् सचिवः ।

सर्वेषां स्मरणार्थं केवलं कतिपयानि निमेषाणि एव अभवन् ।

किमपि कर्तुं बाध्यः सः एव मार्गे एव अगच्छत् ।

यद्यपि सः बहुवर्षेभ्यः सेट्-मध्ये चलच्चित्रं गृह्णाति तथापि यदा सः चलच्चित्रं न गृह्णाति तदा सः स्वपरिवारेण सह पुनः मिलितुं जापानदेशं गमिष्यति ।

एकदा सः स्वपत्न्याः बालकानां च चीनदेशं नेतुम् चिन्तितवान्, परन्तु तस्य आहारव्यवहारः निर्मितः आसीत्, तस्मात् सः तान् परिवर्तयितुं किञ्चित्कालं यावत् न शक्तवान्, अतः तस्य त्यागः कर्तव्यः आसीत्

यद्यपि सः जापानदेशे निवसति स्म तथापि तस्य देशभक्तिः कदापि न परिवर्तत!

यदा एव तस्य विषये सर्वेषां दुर्बोधः शनैः शनैः समाप्तः भवति स्म तदा एव वैद्यः तस्मै गम्भीररुग्णः इति सूचनां दत्तवान् ।

तस्य एजेण्टः शीघ्रमेव जापानदेशे स्वस्य मृत्युं घोषितवान् ।

पश्चात् अन्तःस्थैः ज्ञातं यत् मा वेइजुन् स्वपरिवारात् दीर्घकालीनविरहस्य असफलवृत्तेः च कारणेन स्वस्य दुःखानि डुबयितुं पेयं पिबितुं रोचते स्म

यदि एतादृशाः विषयाः प्रचलन्ति तर्हि समस्याः विकसिताः भविष्यन्ति, अन्ते च तेषां चिकित्सा न भवति ।

यद्यपि मा वेइजुन् अतीव प्रसिद्धः अभिनेता नास्ति ।

तथापि तस्य बहवः भूमिकाः अस्माकं मनसि शास्त्रीयाः अभवन्, तस्य स्थाने कोऽपि न शक्नोति ।

निगमन

मा वेइजुन् उत्तमः अभिनेता आसीत्, परन्तु सः मद्यपानस्य कारणेन रोगी अभवत्, मृतः अपि अभवत् ।

किञ्चित् मद्यं भवन्तं प्रसन्नं करोति, परन्तु महत् पेयं भवतः स्वास्थ्याय हानिकारकं भवति!