समाचारं

चेन् बाओलियन् भवनात् कूर्दितस्य अनन्तरं तस्याः पुत्रः फेय वोङ्ग् इत्यस्य एजेण्टेन पालितः, सः च तस्य देवपिता हुआङ्ग रेन्झोङ्ग इत्यस्य सदृशः एव आसीत्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२००२ तमे वर्षे हाङ्गकाङ्ग-मनोरञ्जन-उद्योगे एकया आश्चर्यजनकवार्ता आहता अभवत् यत् एकदा लोकप्रियः तृतीयस्तरीयः चलच्चित्र-अभिनेत्री चेन् बाओलियन् २९ वर्षे एव स्वजीवनस्य समाप्तिम् अकरोत्

सा २४-मञ्जिलाभवनात् उत्प्लुत्य असंख्यप्रश्नान् एकवर्षीयं बालकं च त्यक्तवती । अस्याः आकर्षकप्रतीतस्य अभिनेत्र्याः कीदृशाः जीवनस्य उतार-चढावः अनुभविताः? २१ वर्षाणाम् अनन्तरं तस्याः पुत्रः फेय वोङ्ग् इत्यस्य एजेण्टस्य किउ लिकुआन् इत्यस्य परिचर्यायां वर्धितः अस्ति ।

परन्तु यदा जनाः अवलोकितवन्तः यत् अस्य युवकस्य चेन् बाओलियनस्य गॉडफादर हुआङ्ग रेन्झोङ्ग इत्यनेन सह आश्चर्यजनकं सादृश्यं वर्तते तदा पुनः दीर्घकालीनः रहस्यः उद्भूतः

चेन् बाओलियनस्य कथा काल-अन्तरिक्ष-व्यापी आख्यायिका इव अस्ति, या दुःखदः विचारोत्प्रेरकः च अस्ति ।

चेन् बाओलियनस्य जीवनं दुःखदं नाटकं इव अस्ति, यत् बाल्यकालात् एव मञ्चितम् अस्ति । तस्याः पितुः आकृतिः तस्याः स्मृतौ प्रायः शून्या एव अस्ति, यतः तस्याः मातुः आश्रयस्य कठिनवर्षाणि एव अवशिष्टानि सन्ति ।

परन्तु चेन् बाओलियन् इत्यस्याः कृते उष्णतां आनेतुं स्थाने एषः रक्तसम्बन्धः तस्याः जीवने सर्वाधिकं भारयुक्तः शृङ्खला अभवत् ।

चेन् बाओलियनस्य माता द्यूतव्यसनं कृतवती आसीत्, प्रायः स्वपुत्र्याः उपरि स्वस्य असन्तोषजनकं जीवनं प्रसारयति स्म । परिवारस्य आर्थिकस्थितिः एतावता दुर्बलः अस्ति यत् मूलभूतशिक्षायाः अपि गारण्टी न भवति। यदा चेन् बाओलियनः पूर्णाशायाम् स्वस्य कनिष्ठ-उच्चविद्यालयस्य डिप्लोमा गृहीत्वा गृहं प्रत्यागतवती तदा तस्याः अभिनन्दनं तस्याः मातुः शीतलवास्तविकता आसीत् : तस्याः परिवारः तस्याः निरन्तरशिक्षणस्य सामर्थ्यं न शक्नोति स्म

ऋणं परिहरितुं माता पुत्री च हाङ्गकाङ्ग-नगरं गतवन्तौ । तथापि सम्बोधने एव परिवर्तनं जातम्, न तु दैवम् । ऋणग्राहकानाम् छाया निकटतया अनुसरणं करोति, चेन् बाओलियन् इत्यस्याः जीवनं च असुरक्षायाः भयेन च परिपूर्णम् अस्ति ।

एतादृशे विपत्तौ १५ वर्षीयः चेन् बाओलियन् स्वमातुः कदापि न कल्पितमार्गे धकेलितः ।

एतत् चेन् बाओलियनस्य जीवने एकः मोक्षबिन्दुः भवितुम् अर्हति स्म, परन्तु दुर्भाग्येन एतत् त्रासदीयाः पूर्वाभ्यासः अभवत् । मातुः चालितः चेन् बाओलियनः, यः अद्यापि नाबालिगः आसीत्, सा त्रिस्तरीयचलच्चित्रेषु भागं ग्रहीतुं बाध्यः अभवत् ।

कैमरे सम्मुखीकृत्य सा विरोधाभासैः, वेदनाभिः च परिपूर्णा आसीत्, परन्तु मातुः बाध्यतायाः अधीनं तस्याः इच्छाविरुद्धम् एतत् क्रूरं वास्तविकतां स्वीकुर्वितुं अन्यः विकल्पः नासीत्

"लियाओ झाई ३" इत्यस्य विमोचनेन चेन् बाओलियनः रात्रौ एव प्रसिद्धः अभवत्, परन्तु तया तां गभीरतरं अगाधं अपि धकेलितम् । प्रत्येकं चलच्चित्रनिर्माणानन्तरं सा हृदये अपराधबोधं प्रक्षालितुम् इच्छति इव पुनः पुनः स्वशरीरं प्रक्षालति स्म ।

परन्तु यथा यथा समयः गच्छति स्म तथा तथा चेन् बाओलियनः क्रमेण जडः भूत्वा अस्याः जीवनशैल्याः अनुकूलतां प्राप्तुं आरब्धवान् ।

अस्मिन् क्रमे चेन् बाओलियनस्य हृदयं सर्वदा क्रन्दति स्म । सा कञ्चित् आकांक्षति यः तस्याः मोक्षं दातुं शक्नोति, तस्याः एकान्तसमये तस्याः सह गन्तुं शक्नोति, तस्याः अन्तः दुःखं श्रोतुं शक्नोति च ।

यदा तस्याः उष्णतायाः अधिका आवश्यकता आसीत् तदा एव एकः पुरुषः आविर्भूतः यः तस्याः भाग्यं परिवर्तयति स्म ।

तथापि अस्य व्यक्तिस्य स्वरूपं चेन् बाओलियनस्य कृते वास्तवमेव उत्तमं मोडं आनेतुं शक्नोति वा? अथवा तां अन्यस्मिन् अगाधे धक्कायति वा ? चेन् बाओलियनस्य जीवनं दृष्टे अन्तः नास्ति इति संघर्षः इव दृश्यते, अस्मिन् दृश्ये सा केवलं नायिका एव अस्ति या स्वस्य भाग्यं नियन्त्रयितुं न शक्नोति।

१५ वर्षीयायाः अज्ञान्याः बालिकायाः ​​आरभ्य लोकप्रियतृतीयस्तरीयस्य चलच्चित्रनटस्य यावत् चेन् बाओलियनस्य परिवर्तनं दुःखदम् अस्ति । तस्याः कथा न केवलं एकस्य व्यक्तिस्य दुःखदघटना, अपितु तस्य युगस्य मनोरञ्जन-उद्योगस्य कृष्णपक्षं अपि प्रतिबिम्बयति ।

यदा चेन् बाओलियनः सर्वाधिकं भ्रमितः असहायः च आसीत् तदा हुआङ्ग रेन्झोङ्ग् इति नामकः धनी व्यापारी तस्याः जीवने प्रवेशं कृतवान् । रोमान्टिकप्रकरणैः प्रसिद्धः अयं व्यापारी अकस्मात् चेन् बाओलियनस्य रूपं दृष्ट्वा उद्घोषयितुं न शक्तवान् यत् "चेन् बाओलियनः विश्वे दुर्लभा सौन्दर्यम् अस्ति एषा प्रशंसा तयोः जटिलसम्बन्धस्य आरम्भं कृतवती

हुआङ्ग रेन्झोङ्ग् चेन् बाओलियन् इत्यस्य भावपूर्णं अनुसरणं प्रारब्धवान् । परन्तु यदा प्रथमवारं तस्याः अपेक्षया बहु ज्येष्ठस्य अस्य धनीव्यापारिणः सम्मुखीभवति स्म तदा चेन् बाओलियनः प्रतिरोधेन पूरितः आसीत् । सा प्रेमविषये सुन्दराणि कल्पनानि अपि आश्रित्य सुन्दरं सद्गुणयुक्तं च सहभागिनं मिलितुं प्रतीक्षते ।

स्पष्टतया हुआङ्ग रेन्झोङ्गः तस्याः आदर्शप्रकारात् दूरम् अस्ति ।

परन्तु चेन् बाओलियनस्य अस्वीकारात् हुआङ्ग रेन्झोङ्गः पश्चात्तापं न कृतवान् । सः चेन् बाओलियनस्य आन्तरिकवेदनायाः विषये अतीव अवगतः आसीत्, तस्याः दुर्बलतां च कुशलतया गृहीतवान् । हुआङ्ग रेन्झोङ्ग् चेन् बाओलियन् इत्यस्मै प्रतिज्ञां कृतवान् यत् सः तस्याः तृतीयश्रेणीयाः चलच्चित्रस्य चलच्चित्रस्य दुर्गतितः बहिः गत्वा सामान्यजीवने पुनः आगन्तुं साहाय्यं करिष्यति इति ।

चिरकालात् धुन्धले निवसन् चेन् बाओलियनस्य कृते एषः बाहौ निःसंदेहं शॉट् अस्ति।

हुआङ्ग रेन्झोङ्गस्य सौम्य आक्रामकतायाः अन्तर्गतं चेन् बाओलियनस्य आन्तरिकरक्षा क्रमेण पतिता । न केवलं सा हुआङ्ग रेन्झोङ्गस्य अनुसरणं स्वीकृतवती, अपितु तस्य दत्तकपुत्री अपि अभवत् । चेन् बाओलियन् इत्यनेन चिन्तितम् यत् अन्ते जीवने सुरक्षितं स्थानं प्राप्तवती, परन्तु सुसमयः दीर्घकालं न स्थापितः ।

अचिरेण एव हुआङ्ग रेन्झोङ्ग् चेन् बाओलियन इत्यस्मात् श्रान्तः अभवत् । यद्यपि सः विच्छेदस्य प्रस्तावम् अयच्छत्, तस्याः कृते विशालं विच्छेदशुल्कं दत्त्वा विदेशं प्रेषयिष्यामि इति प्रतिज्ञां कृतवान् तथापि एतत् चेन् बाओलियनस्य द्वितीयस्य चोटस्य बराबरम् आसीत् ।

हाङ्गकाङ्ग-नगरात् निर्गत्य चेन् बाओलियन् शीघ्रमेव स्वस्य सर्वं धनं अपव्यय्य गभीरतर-भ्रष्टतायां पतिता ।

मद्यपानेन, अनुग्रहपूर्णजीवनेन च चेन् बाओलियनस्य स्वास्थ्यस्य गम्भीरं क्षतिः अभवत्, तस्याः गर्भाशयस्य फोडाः अपि अभवन् । तदा एव सा अवगच्छत् यत् सा अप्रत्याशितरूपेण गर्भवती अस्ति । एतस्य अल्पस्य जीवनस्य सम्मुखे चेन् बाओलियन् इत्यनेन एतत् प्रसवस्य निर्णयः कृतः ।

भवतः स्मृतिं स्थापयितुं वा भविष्ये किमपि अवलम्बनीयं भवितुं प्रतीक्षां कर्तुं वा । परन्तु बालस्य आगमनेन जीवनस्य दबावः न न्यूनीकृतः ।

चेन् बाओलियनस्य हृदयं विरोधाभासैः, वेदनाभिः च परिपूर्णम् अस्ति । सा बौद्धधर्मस्य अध्ययनेन आन्तरिकशान्तिं प्राप्तुं आशां कुर्वन्ती आध्यात्मिकजीविकायाः ​​अन्वेषणं कर्तुं आरब्धा । तथापि तस्याः उपरि अतीतानां छाया सर्वदा लम्बते, येन तस्याः यथार्थतया शान्तिः कष्टः भवति ।

चेन् बाओलियन्-हुआङ्ग रेन्झोङ्ग्-योः सम्बन्धं पश्चात् पश्यन् तस्मिन् त्रासदी द्रष्टुं न कठिनम् । चेन् बाओलियनस्य कृते हुआङ्ग रेन्झोङ्गः तस्याः मोक्षः अपि च तस्याः अगाधः अपि अस्ति ।

सः तां संक्षिप्तं क्षणं उष्णतां, सुरक्षां च दत्तवान्, परन्तु अन्ते तां अधिकं निराशाजनकं परिस्थितौ धकेलितवान् ।

अस्मिन् सम्बन्धे तस्य युगस्य केचन सामाजिकवास्तविकता अपि प्रतिबिम्बितानि आसन् । धनिकव्यापारिणां युवानटीनां च असमानसम्बन्धः, धनस्य प्रेमस्य च उलझनं सर्वं चेन् बाओलियन्, हुआङ्ग रेन्झोङ्ग् इत्येतयोः कथासु प्रतिबिम्बितम् अस्ति

चेन् बाओलियनस्य कृते हुआङ्ग रेन्झोङ्ग् एकमात्रः व्यक्तिः भवेत् यस्याः जीवने सा यथार्थतया प्रेम्णा कृतवती अस्ति । परन्तु अन्ततः एषः सम्बन्धः तस्याः जीवने सर्वाधिकं खेदः अभवत् । न केवलं चेन् बाओलियनस्य कृते सुखं न आनयत्, अपितु तस्याः पृष्ठं भग्नं अन्तिमं तृणम् अभवत् ।

अस्य सम्बन्धस्य समाप्तेः कारणेन चेन् बाओलियनस्य जीवने त्रासदीयाः आरम्भः अपि अभवत् । ततः परं सा गभीरतरं भ्रमं निराशां च पतित्वा अन्ते तस्मिन् हृदयविदारकान्तं प्राप्तवती ।

२००२ तमे वर्षे एकः साधारणः दिवसः सहसा असाधारणः अभवत् यतः मनोरञ्जन-उद्योगं स्तब्धं कृतवती वार्ता-खण्डः । एकदा लोकप्रियः तृतीयस्तरीयः चलच्चित्रनटः २९ वर्षीयः चेन् बाओलियनः स्वजीवनस्य समाप्तिम् अत्यन्तं निर्णायकरूपेण कर्तुं चितवान् ।

सा २४-मञ्जिलाभवनात् उत्प्लुत्य असंख्यप्रश्नान् एकवर्षीयं बालकं च त्यक्तवती ।

जीवनस्य अन्तिमे क्षणे चेन् बाओलियन् आत्महत्यापत्रं त्यक्तुं चितवान् । अस्मिन् कष्टप्रदे विदाईपत्रे सा हुआङ्ग रेन्झोङ्ग् इत्यस्य गहनस्मृतिः प्रकटितवती ।

सम्भवतः तस्याः हृदये हुआङ्ग रेन्झोङ्गः सः व्यक्तिः आसीत् यः सा यथार्थतया प्रेम्णा पश्यति स्म, जीवनपर्यन्तं तस्याः हस्ते न्यस्तं कर्तुं च प्रयतते स्म । परन्तु वास्तविकतायाः क्रूरतायाः कारणात् अस्य सम्बन्धस्य तस्याः जीवनस्य अन्तिमः खेदः अभवत् ।

चेन् बाओलियनस्य प्रस्थानं बम्ब इव आसीत्, येन हाङ्गकाङ्ग-मनोरञ्जन-उद्योगे महत् आघातं जातम् । तस्याः बहवः मित्राणि, येषु प्रसिद्धाः मनोरञ्जकाः एरिक् त्साङ्ग्, टोनी लेउङ्ग् च सन्ति, ते दुःखदवार्त्या अतीव स्तब्धाः अभवन् ।

ते सर्वे चेन् बाओलियनस्य बालकानां पालनार्थं स्वस्य इच्छां प्रकटितवन्तः, मृतस्य अपराधस्य क्षतिपूर्तिं च एवं कर्तुम् इच्छन्ति इव आसन् ।

तथापि प्रायः नाटकापेक्षया वास्तविकता क्रूरतरं भवति । चेन् बाओलियनस्य अन्त्येष्टेः अनन्तरं एतानि उदारप्रतिज्ञानि अद्यापि न पूर्णानि। अनाथानाम् भाग्यं पुनः मुक्तप्रश्नः अभवत् ।

अस्मिन् कठिने क्षणे अनाथालयः चेन् बाओलियनस्य मातुः सम्पर्कं कर्तुं प्रयतितवान्, सा पौत्रं पालितुं शक्नोति इति आशां कुर्वन् । परन्तु एकदा स्वपुत्रीं मनोरञ्जन-उद्योगस्य अगाधं पातयन्त्याः माता पुनः आर्थिक-कठिनतायाः कारणात् तत् आग्रहं अङ्गीकृतवती ।

चेन् बाओलियनस्य दुःखदघटना जन्मतः एव विनष्टा इव दृश्यते, तस्याः मृत्योः अनन्तरम् अपि विस्तारिता ।

यदा एव बालस्य भाग्यं भ्रान्तं आसीत् तदा एव एकः अप्रत्याशितः व्यक्तिः उत्तिष्ठति स्म । चेन् बाओलियनस्य मृत्योः वार्ता ज्ञात्वा हुआङ्ग रेन्झोङ्गः अतीव स्तब्धः अभवत् ।

यद्यपि तयोः सम्बन्धः समाप्तः अस्ति तथापि चेन् बाओलियनस्य मृत्युः अद्यापि तस्य गहनं आत्मदोषं अनुभवति स्म । सः चेन् बाओलियनस्य बालकानां पालनार्थं यथाशक्ति प्रतिज्ञातवान्, एवं च स्वस्य पापानाम् मोचनं कर्तुम् इच्छति इव आसीत् ।

परन्तु दैवः पुनः क्रूरं हास्यं कृतवान् । हुआङ्ग रेन्झोङ्ग् इत्यनेन एतत् प्रतिज्ञां कृत्वा बहुकालं न व्यतीतम्, ततः सः स्वयमेव रोगेण मृतः । बालस्य भाग्यं पुनः भ्रान्तम् अभवत् ।

चेन् बाओलियनस्य कथा असहायतायाः, पश्चातापस्य च परिपूर्णा अस्ति । तस्याः जीवनं दुःखदं आसीत्, आरम्भात् अन्ते यावत् अन्धकारेण आवृतम् । जीवनस्य अन्तिमे क्षणे अपि सा स्वस्य अन्तिमं इच्छां - स्वसन्ततिनां कृते स्थिरं गृहं अन्वेष्टुं - पूर्णं कर्तुं असफलतां प्राप्तवती ।

परन्तु यदा सर्वे चिन्तयन्ति स्म यत् एषा कथा दुःखदघटनायां भविष्यति तदा एव दैवः अन्यं मोडं गृहीतवान् । अप्रत्याशितस्य पात्रस्य उद्भवः अस्याः दुःखदकथायाः आशायाः किरणं जनयति ।

यदा चेन् बाओलियनस्य बालस्य भाग्यं भ्रमितम् आसीत् तदा एव एकः अप्रत्याशितः पात्रः अग्रे गत्वा कथायाः दिशां सम्पूर्णतया परिवर्तयति स्म सा फेय वोङ्गस्य एजेण्टः किउ लिकुआन् अस्ति ।

यदा किउ लिकुआन् चेन् बाओलियनस्य बालस्य दुर्दशां ज्ञातवती तदा सा आश्चर्यजनकं निर्णयं कृतवती यत् निर्दोषं बालकं दत्तकग्रहणं कृतवती । एषा चालना न केवलं तस्याः दयालुतां साहसं च दर्शितवती, अपितु अस्याः दुःखदकथायाः उष्णतायाः स्पर्शः अपि आनयत् ।

यथा यथा सः वृद्धः भवति तथा तथा हुआङ्ग यी स्वस्य जीवनस्य अनुभवं अवगन्तुं आरभते । परन्तु एतेन किउ लिकुआन् इत्यस्य विषये तस्य भावनाः न प्रभाविताः । प्रत्युत सः किउ लिकुआन् इत्यस्य जैविकमाता इति मन्यते स्म, अपि च स्वस्य दत्तकमातुः प्रति कृतज्ञतां प्रकटयितुं तस्याः आख्यनाम ग्रहीतुं अपि निश्चयं कृतवान् ।

किउ लिकुआन् इत्यस्याः निस्वार्थकर्मणा न केवलं अनाथस्य भाग्यं परिवर्तितम्, अपितु चेन् बाओलियनस्य इच्छा अपि किञ्चित्पर्यन्तं पूर्णा अभवत् यत् स्वसन्ततिभ्यः समुचितं परिचर्याम् अवाप्तुम्, सुखी जीवनं च जीवितुं अनुमतिः दत्ता

एषः अप्रत्याशितः मोडः चेन् बाओलियनस्य कथायां आरामस्य स्पर्शं आनयति। अन्धकारमयक्षणेषु अपि प्रेम आशा च वर्तते इति सिद्धयति । किउ लिकुआन् स्वस्य कार्याणां उपयोगेन सत्या दयालुता किम् इति व्याख्यातवान्, अपि च अस्याः दुःखदकथायाः किञ्चित् उष्णं अन्तम् आनयत् ।

कालः उड्डीयते, २१ वर्षाणि च नेत्रनिमिषे एव व्यतीतानि। यः शिशुः कदाचित् आच्छादनशिशुः आसीत् सः अधुना प्रौढः अभवत् । किउ लिकुआन् इत्यस्य सावधानीपूर्वकं प्रशिक्षणस्य अन्तर्गतं हुआङ्ग यी उत्कृष्टप्रतिभां प्रदर्शितवान्, सूर्य्यप्रकाशयुक्तः सुन्दरः च युवकः अभवत् ।

परन्तु यथा यथा सः वर्धमानः अभवत् तथा तथा क्रमेण एकं नूतनं रहस्यं उद्भूतम्, येन व्यापकं जनस्य ध्यानं आकर्षितम् ।

जनाः आश्चर्यचकिताः अभवन् यत् हुआङ्ग यी इत्यस्य रूपं हुआङ्ग रेन्झोङ्ग इत्यस्य स्वरूपस्य सदृशं आश्चर्यजनकरूपेण आसीत् । एषा अप्रत्याशित-आविष्कारेण तत्क्षणमेव बहवः अनुमानाः प्रेरिताः यत् किं हुआङ्ग रेन्झोङ्ग हुआङ्ग यी इत्यस्य जैविकः पिता अस्ति ? अस्य प्रश्नस्य उत्तरं सर्वदा रहस्यं एव तिष्ठति।

परन्तु हुआङ्ग रेन्झोङ्ग्, किउ लिकुआन् इत्येतयोः द्वयोः अपि हुआङ्ग यी इत्यस्य जीवने महत्त्वपूर्णा भूमिका आसीत् इति अनिर्वचनीयम् । एकः तस्मै जीवनस्य सम्भावनाम् अयच्छत्, अपरः तस्मै वृद्धि-उष्णतां दत्तवान् ।

अद्यत्वे हुआङ्ग यी जीवनं स्वरीत्या लिखति एव । सः स्वस्य दत्तकमातुः किउ लिकुआन् इत्यस्याः कृते कृतज्ञतायाः परिपूर्णः अस्ति, तत्सहकालं च सः स्वस्य जैविकमातरं चेन् बाओलियन् इत्यस्याः स्मरणं कुर्वन् अस्ति, यया सः कदापि न मिलितवान् ।

२१ वर्षाणि यावत् व्याप्ता एषा कथा न केवलं जीवनस्य भंगुरतायाः साक्षी भवति, अपितु मानवस्वभावस्य तेजः अपि प्रकाशयति ।

चेन् बाओलियनस्य दुःखदघटना अस्मान् चिन्तनीयानि बहवः प्रश्नाः त्यक्तवती अस्ति। तस्याः पुत्रस्य हुआङ्गी इत्यस्याः वृद्धिः अस्याः कथायाः आशायाः किरणं जनयति । जीवनं अप्रत्याशितम् भवेत्, परन्तु प्रेम, उत्तरदायित्वं च अन्ते अग्रे गन्तुं मार्गं प्रकाशयिष्यति।

हुआङ्गी इत्यस्य कथा अस्मान् स्मारयति यत् अन्धकारमयक्षणेषु अपि आशा कदापि दूरं न भवति । तस्य वृद्धि-अनुभवः न केवलं चेन् बाओलियनस्य कृते एकप्रकारस्य मोचनं भवति, अपितु जीवनस्य दृढतायाः उत्तमव्याख्या अपि अस्ति ।

भविष्यं किमपि न भवतु, हुआङ्ग यी स्वमातृद्वयस्य प्रेम्णा सह स्वजीवनयात्राम् अग्रे सारयिष्यति।