समाचारं

१२३०६ इत्यनेन प्रतिक्रिया दत्ता यत् “शतशः जनानां टिकटं अस्ति किन्तु आसनं नास्ति” इति ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ सितम्बर् दिनाङ्के केचन नेटिजनाः पोस्ट् कृतवन्तः यत् १७ सितम्बर् दिनाङ्के लियान्युङ्गङ्गतः नानजिङ्ग् दक्षिणं प्रति g8365 रेलयाने १ तः ८ पर्यन्तं गाडयः सर्वाणि आसनानि पुनः विक्रीताः, यस्य परिणामेण शतशः यात्रिकाः आसनानि नासीत्, येन व्यापकचिन्ता उत्पन्ना

१८ सितम्बर् दिनाङ्के @dumiao finance इत्यनेन १२३०६ इत्यस्य कर्मचारिभ्यः एतस्य घटनायाः विषये पृष्टम् पूर्वमेव स्थितिं समायोजयन्” इति ।

स्रोतः : हेइलोङ्गजियाङ्ग रेडियो तथा दूरदर्शनस्थानकं longtv news online

पूर्वं प्रासंगिकभिडियोषु दृश्यते स्म यत् रेलयानं जनानां सङ्कीर्णं भवति स्म, अनेके यात्रिकाः पूर्वमेव संकीर्णं गल्ल्याः सीमापर्यन्तं निपीडयन्तः याने गल्ल्याः मध्ये स्थितवन्तः

केचन नेटिजनाः अवदन् यत् - "१७ सेप्टेम्बर् दिनाङ्के लियान्युङ्गङ्गतः नान्जिङ्ग् दक्षिणं प्रति g8365 रेलयाने १ तः ८ पर्यन्तं गाडयः सर्वाणि आसनानि पुनः विक्रीताः, यस्य परिणामेण शतशः यात्रिकाः आसनानि नासन्

नेटिजन्स् अवदन् यत् - "मध्यशरदमहोत्सवे सर्वे पुटैः परिपूर्णाः आसन्। ते रेलयाने आरुह्य स्वपीठं प्रति त्वरितम् अगच्छन्, केवलं तदा एव ज्ञातं यत् टिकटे एकस्मात् एव स्टेशनात्, समानसमयात् च यात्रिकाः सन्ति।

"एकं आसनं द्वित्रिवारं विक्रीयते, एकस्मिन् याने प्रायः त्रिंशत् चत्वारिंशत् वा द्वितीयकं टिकटं भवति। रेलघोषणायां उक्तं यत् एषा विशेषा स्थितिः, सर्वेभ्यः च स्थातुं आसनं युक्तं स्थानं अन्वेष्टुं प्रार्थ्यते। कुञ्जी is that there is no place to stand people are jostling each other, and the flavours are स्वादाः एकत्र मिश्रयन्ति, विशेषः 'उत्सव' स्वादः च भवति!

नेटिजनाः अवदन् यत् ते सुरक्षाविषयेषु अतीव चिन्तिताः सन्ति: "अधिकाधिकाः जनाः सन्ति, किं तस्य कारणेन सुरक्षादुर्घटना भविष्यति? समस्यां निवेदयितुं दूरभाषसङ्ख्या अवरुद्धा अस्ति, सर्वे च अतिभारस्य सुरक्षाविषयेषु च चिन्तिताः सन्ति। प्रायः त्रयाणां कालखण्डे -hour drive, there was nothing substantial, सुधारार्थं कण्डक्टरः आगत्य एव टिकटं परीक्षितुं शक्नोति, परन्तु समस्यायाः समाधानं कर्तुं न शक्यते "।

स्रोतः : हेइलोङ्गजियाङ्ग रेडियो तथा दूरदर्शनस्थानकं longtv news online

रेलयानं आरुह्य अन्यः नेटिजनः अवदत् यत् विक्रयदुर्घटनायाः कारणेन उत्पन्नस्य कार्यदुर्घटनायाः विषये अद्यापि चालकाः समये एव न निबद्धाः। "घटनायाः कारणं वाहनस्य आदर्शसमायोजनम् आसीत्, परन्तु आसनप्रतिस्थापनस्य सूचना अपि अशुद्धरूपेण प्रेषिता आसीत्।"

अस्याः घटनायाः विषये बहवः जनाः टिप्पणीं त्यक्तवन्तः । केचन जनाः अवदन् यत् ते जानन्ति यत् विमानसेवाः अतिबुकिंग् करिष्यन्ति, परन्तु रेलमार्गाः अपि "अतिबुकिंग्" भविष्यन्ति इति ते न अपेक्षितवन्तः । केचन जनाः अपि मन्यन्ते यत् आन्ध्रप्रदेशस्य तूफानस्य कारणेन द्वितीयकटिकटविक्रयणं प्रणालीसमस्यायाः कारणेन भवितुम् अर्हति एषा आपत्कालीनस्थितिः अस्ति, तस्य समाधानं प्रासंगिकविभागैः कर्तव्यम्।