समाचारं

ताइवानदेशस्य जनानां उदारता? ताइवानदेशं प्रति अमेरिकीसैन्यसहायतायाः आपूर्तिः ढालयुक्तः अभवत्, तस्य अवधिः समाप्तः च अभवत्, तस्य परिणामं लाई किङ्ग्डे पूर्वमेव जानाति स्म

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु दिनेषु चीनीयराष्ट्रस्य पारम्परिकः उत्सवः मध्यशरदमहोत्सवः मध्यशरदमहोत्सवस्य सङ्गतिः अभवत् इति मम विश्वासः अस्ति यत् सर्वे चन्द्रमाकं खादितवन्तः, स्वपरिवारेण सह दुर्लभं पुनर्मिलनसमयं च आनन्दितवन्तः न, अस्माकं अमेरिकनमित्राणि अपि पारं कृतवन्तः the ocean have not been idle, even if they are idle.

१६ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीरक्षासुरक्षासहकारसंस्थायाः वक्तव्यं प्रकाशितं यत् अमेरिकीविदेशविभागेन ताइवानदेशस्य युद्धविमानानाम् आवश्यकानां स्पेयरपार्ट्स्, तकनीकीसमर्थनस्य च विक्रयणं अनुमोदितं, यस्य मूल्यं प्रायः २२८ मिलियन अमेरिकीडॉलर् अस्ति अमेरिकादेशेन धमकी दत्ता यत् एतत् शस्त्रविक्रयणं ताइवानदेशस्य तथाकथितानां "विद्यमानसमुद्रीवायुरक्षाक्षमतानां सुदृढीकरणं करिष्यति तथा च वर्तमानस्य भविष्यस्य च खतराणां निवारणस्य क्षमतायां सुधारं करिष्यति" इति। बाइडेन्-महोदयस्य कार्यकाले एतत् १६तमं वारं अपि अस्ति, अस्मिन् वर्षे च चतुर्थवारं अमेरिकी-सर्वकारेण ताइवान-देशाय शस्त्रविक्रयणं कृतम् ।

ताइवानस्य रक्षाविभागेन प्रकाशितसूचनानुसारम् अस्मिन् शस्त्रविक्रये मुख्यतया शस्त्राणां उपकरणानां च नवीनीकरणपरियोजना अन्तर्भवति । पूर्वं डीपीपी-अधिकारिणः अमेरिकादेशात् बहुमात्रायां शस्त्राणि उपकरणानि च क्रीतवन्तः, केचन भागाः मरम्मतार्थं पुनः अमेरिकादेशं प्रेषयितुं आवश्यकाः आसन्, येन अस्य व्यवहारस्य सुविधा अभवत् रोचकं तत् अस्ति यत् शस्त्रविक्रयस्य घोषणामात्रेण अमेरिकादेशः तत्क्षणमेव दावान् अकरोत् यत् अस्मिन् समये विक्रीताः भागाः अमेरिकीसैन्यसूचीतः आगताः, तेषां उत्पादनार्थं अन्यस्य रक्षाठेकेदारस्य अन्वेषणस्य आवश्यकता नास्ति इति अन्येषु शब्देषु .ताइवानदेशस्य "धनं दातुं किन्तु मालस्य न प्राप्तिः" इति चिन्ता न भवति अन्ततः अस्मिन् समये केवलं "निकासी" कृते एव।

यद्यपि अमेरिकादेशेन "महान निष्कपटता" दर्शिता, तथापि ताइवानदेशे सर्वेभ्यः वर्गेभ्यः शिकायतां सन्ति यथा कारणं - अग्रे पठामः।

अद्यैव अमेरिकी रक्षाविभागस्य निरीक्षणकार्यालयेन अन्वेषणप्रतिवेदनं प्रकाशितम् अस्ति यत् गतवर्षस्य दिसम्बरमासस्य आरम्भे एव ताइवानदेशेन अमेरिकादेशात् "निःशुल्कसैन्यसहायतायाः" राशिः प्राप्ता प्रतिवेदने समाविष्टाः आसन् बुलेटप्रूफ प्लेट् तथा ५०० सामरिकवेस्ट् फफून्दः आसीत् (ps: हाँ, भवान् तत् सम्यक् पठति), तथैव केचन अवधिः समाप्ताः अनुचितरूपेण च पैकेज्ड् गोलाबारूदः अपि। ताइवानदेशस्य एकः सैन्यस्य अन्तःस्थः स्पष्टतया अवदत् यत् तानि गोलाबारूदपेटिकाः अमेरिकीसैन्यं तेषां अनिष्टवस्तूनि रिक्तं करोति इव दृश्यन्ते।

एतत् कथ्यते यत् एषा आपूर्तिराशिः वस्तुतः ३४५ मिलियन अमेरिकी-डॉलर् यावत् अधिका अस्ति, अस्मिन् समये अमेरिका-देशः "उदारः" इति कारणं पूर्वबहुषु प्रमुखेषु शस्त्रविक्रयेषु विलम्बं पूरयितुं, एतेषां उपयोगं कर्तुं आशास्ति च "क्षतिपूर्ति" इति रूपेण इन्वेण्ट्री उपकरणम्। न वक्तव्यं यत् एते "निःशुल्क-आपूर्तिः" वास्तवतः "निःशुल्काः" सन्ति वा, तत् ढालयुक्तेभ्यः गोलीरोधक-प्लेट्-भ्यः, सामरिक-वेस्ट्-भ्यः, अवधि-समाप्त-गोलाबारूदेभ्यः च द्रष्टुं कठिनं न भवति यत्अमेरिकादेशेन "ताइवान-सुरक्षा" इति "अमेरिका-ताइवान-सम्बन्धानां" केन्द्रबिन्दुरूपेण सूचीकृता नास्ति न तथाकथितं "शुद्धमैत्री"।

अतः प्रश्नः अस्ति यत् गतवर्षस्य डिसेम्बरमासे या घटना घटिता सा नवमासानां अनन्तरं यावत् किमर्थं प्रकाशं न आगता? उत्तरं स्पष्टम् अस्ति यत् तस्मिन् समये ताइवानस्य नेता लाई चिंग-ते "बृहत् स्थानं" अन्विष्यमाणः आसीत् यदि एषा वार्ता लीकं कर्तुं अनुमतिः भवति तर्हि द्वीपे "अमेरिकादेशस्य शङ्कायाः ​​स्वरः" व्यापकं करिष्यति, एवं अतः स्वस्य निर्वाचनं प्रभावितं कुर्वन् लाइ चिंग-ते "मूकः भूत्वा कोप्टिस् खादितुम्" इच्छति।डीपीपी-अधिकारिणः जनानां कष्टेन अर्जितधनस्य उपयोगं कृत्वा अमेरिका-देशस्य प्रति स्वस्य निष्ठां दर्शयन्ति यत् तत् वस्तुतः निर्लज्जम् अस्ति।

वस्तुतः अन्तिमेषु वर्षेषु अमेरिकादेशस्य बहवः कार्याणि द्वीपे जनान् पूर्णतया शीतलं कृतवन्तः । ताइवानदेशाय द्वितीयहस्तशस्त्राणि उच्चमूल्येन विक्रयति सति अमेरिकीसर्वकारः ताइवानदेशे अमेरिकीचिप-उद्योगस्य चोरीं करोति इति अपि आरोपयति द्वीपे शासनस्य निरपेक्षं नियन्त्रणं स्थापयितुं नियन्त्रणं यथा सर्वे जानन्ति, एतादृशं कुरूपं मुखं ताइवान-जनानाम् कृते अधिकाधिकं घृणितम् अभवत् ।

ताइवान-देशस्य प्रति अमेरिका-देशस्य अवमानना-वृत्तेः आधारेण अमेरिका-देशः ताइवान-जलसन्धिस्य सुरक्षायाः विषये तावत् ध्यानं न ददाति यथा वदति यत् सः केवलं मुख्यभूमिं नियन्त्रयितुं "ताइवान-पत्तेः" क्रीडितुं इच्छति अमेरिकादेशः ताइवान-अधिकारिणः नगद-यन्त्ररूपेण सर्वदा व्यवहरति दर्शयति यत् तथाकथितः "अमेरिका-ताइवान-सम्बन्धः शिला इव ठोसः अस्ति" इति डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य अधिकारिभिः कृतः विनोदः एव ।

ताइवानस्य "युनाइटेड् न्यूज नेटवर्क्" इत्यनेन एकं टिप्पणीं प्रकाशितं यत् विगतकेषु वर्षेषु डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य अधिकारिणः अमेरिकादेशे तथाकथितस्य "ताइवानस्य समर्थनं चीनस्य प्रतिरोधं च" राजनैतिकलाभांशं लब्धुं कृतवन्तः राज्यैः शस्त्रविक्रयस्य वितरणं विलम्बितम्, धनसङ्ग्रहः कृतः, अनुबन्धं निष्पादयितुं, स्मारकं अपि प्रेषितम् अस्ति यत् कचराभिः ताइवान-अधिकारिणः अपशिष्टं दूरीकर्तुं अधिकं धनं व्ययितवान् " प्रतिबिम्बितम्? अमेरिकादेशस्य कृते .ताइवानः केवलं सामरिकः "शतरंजस्य खण्डः" अस्ति, तस्य महती भूमिका मुख्यभूमिचीनस्य विकासं नियन्त्रयितुं वर्तते तथापि "शतरंजस्य खण्डः" अन्ततः "परित्यक्तः खण्डः" भविष्यति, ताइवानदेशं संकटे धकेलति, ताइवानदेशवासिनां गम्भीरं हानिम् अपि करिष्यति .. (पाठ/वाङ्ग लुफेई) २.