समाचारं

ऑडी प्रभावितस्य ब्रेकिंग-प्रदर्शनस्य अथवा सम्भाव्य-सुरक्षा-खतराणां कारणेन केचन विद्युत्-वाहनानि पुनः आह्वयिष्यति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यतो हि ब्रेकिंग-प्रदर्शनं प्रभावितं भवति, यत् उपयोक्तृभ्यः सुरक्षा-जोखिमान् आनेतुं शक्नोति, अतः ऑडी घरेलु-वाहन-बाजारे केचन आयातितानि ऑडी-ई-ट्रॉन्-माडल-इत्येतत् स्मरणं करिष्यति बाजारविनियमनार्थं राज्यप्रशासनस्य सूचनानुसारं पुनः आह्वानं कृतानां मॉडलानां आधिकारिकरूपेण पुनः आह्वानं १० अक्टोबर् २०२४ तः भविष्यति।

ऑडी ई-ट्रॉन्

यथा प्रवृत्तानां वाहनानां ब्रेकिंग-प्रदर्शनं किमर्थं प्रभावितं भवति, तस्य कारणं यत् एतेषां वाहनानां आपूर्तिकर्तानां निर्माणप्रक्रियायां व्यभिचाराः सन्ति, येन ब्रेक-पैडल-ब्रेक-बूस्टरयोः मध्ये पुश-दण्डस्य सूत्रित-संयोजनं भवितुम् अर्हति मुक्त।

एवं सति प्रश्नस्य वाहनस्य ब्रेकपैडलस्य आघातः दीर्घः भवितुम् अर्हति । अत्यन्तं सति एतेषु वाहनेषु बोल्ट्-संयोजनानि शिथिलानि भवितुम् अर्हन्ति, येन ब्रेकिंग्-कार्यक्षमता प्रभाविता भवति ।

एतेन प्रासंगिकप्रयोक्तृभ्यः सुरक्षाजोखिमाः आनेतुं शक्यन्ते । एतत् दृष्ट्वा ऑडी इत्यनेन घरेलु-वाहन-विपण्ये सम्बद्धानि मॉडल्-आह्वानं कर्तुं निर्णयः कृतः ।

ऑडी ई-ट्रॉन्

पुनः आह्वानस्य अनन्तरं ऑडी अधिकृताः विक्रेतारः एतेषां वाहनानां कृते अनुकूलितं ब्रेकबूस्टरं निःशुल्कं प्रतिस्थापयिष्यन्ति, येन उपयोक्तृणां सुरक्षाखतराः समाप्ताः भविष्यन्ति।

अस्मिन् समये सम्मिलिताः वाहनाः मुख्यतया २०१९ तमस्य वर्षस्य अगस्तमासस्य ७ दिनाङ्कतः २०१९ तमस्य वर्षस्य अक्टोबर्-मासस्य ९ दिनाङ्कपर्यन्तं निर्मिताः केचन आयातिताः ऑडी ई-ट्रॉन् श्रृङ्खलाकाराः सन्ति इति अवगम्यते ।

परन्तु अस्मिन् समये बहवः मॉडल् न सम्मिलिताः, केवलं २२६ यूनिट् एव सन्ति । वस्तुतः २०२४ तमे वर्षे प्रवेशानन्तरं प्रथमवारं न भवति यदा ऑडी-संस्थायाः घरेलु-वाहन-विपण्ये सम्बद्धानि वाहनानि पुनः आहूतानि ।

ऑडी ई-ट्रॉन्

राज्यप्रशासनस्य विपण्यविनियमनस्य आधिकारिकजालस्थले सूचनाः दर्शयन्ति यत् २०२४ तमस्य वर्षस्य मार्चमासस्य ८ दिनाङ्के एव ऑडी इत्यनेन घोषितं यत् सः घरेलुवाहनविपण्ये केचन आयातितानि ऑडी ई-ट्रॉन्-वाहनानि पुनः आह्वयति इति

परन्तु तस्मिन् समये ५,०८४ यावत् अधिकानि वाहनानि सम्मिलिताः आसन् । तस्मिन् समये सम्मिलिताः वाहनाः मुख्यतया २०१९ तमस्य वर्षस्य अगस्तमासस्य ७ दिनाङ्कतः २०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य २१ दिनाङ्कपर्यन्तं निर्मिताः केचन वाहनाः आसन् इति अवगम्यते ।

यथा पुनः आह्वानस्य कारणं, तस्य कारणं यत् प्रासंगिकवाहनानां शक्तिबैटरीमॉड्यूलेषु असामान्यः स्वनिर्वाहः भवितुम् अर्हति । अत्यन्तं सति बैटरी इत्यस्य तापपलायनस्य समस्या भवितुम् अर्हति, यस्य परिणामेण अग्निस्य जोखिमः भवति ।

ऑडी ई-ट्रॉन्

तस्मिन् समये विपण्यविनियमनार्थं राज्यप्रशासनस्य आधिकारिकजालस्थले अपि उपयोक्तृभ्यः विशेषतया स्मरणं कृतं यत् ते रिकॉलपरीक्षणस्य मरम्मतस्य च समये कार्यान्वयनार्थं निर्मातृभिः सह सहकार्यं कुर्वन्तु।

तत्सह प्रासंगिकाः उपयोक्तारः अपि स्वकारस्य विषये ध्यानं दातव्यम् । परन्तु एचआईए, राज्यप्रशासनस्य मार्केट् रेगुलेशनेन उक्तं यत्, प्रासंगिकप्रयोक्तृणां कृते यथाशीघ्रं सुरक्षाखतराः समाप्तुं पुनः आह्वानप्रक्रियायाः पर्यवेक्षणं सुदृढं करिष्यति।

स्पष्टतया २०२४ तमस्य वर्षस्य सितम्बरमासे ऑडी इत्यनेन घोषितं यत् सः घरेलु-वाहन-बाजारे केचन आयातितानि ऑडी-ई-ट्रॉन्-वाहनानि पुनः आह्वयति इति ।

ऑडी ई-ट्रॉन्

अस्मान् अनुसृत्य ये मित्राणि सन्ति तेषां ज्ञातव्यं यत् वयं स्मरणक्रियायाः विषये सर्वदा सकारात्मकं दृष्टिकोणं स्वीकृतवन्तः। वक्तव्यं यत् अन्तिमेषु वर्षेषु घरेलुवाहनविपण्ये पुनः आह्वानस्य आवृत्तिः, परिमाणं च महतीं वृद्धिः अभवत् ।

एतत् विपण्यविनियमनार्थं राज्यप्रशासनस्य नियामकपरिपाटनानां निरन्तरसुदृढीकरणेन, सुधारणेन च निकटतया सम्बद्धम् अस्ति । अपि च उपभोक्तृणां प्रासंगिकाधिकारस्य हितस्य च रक्षणार्थम् एतत् अतीव महत्त्वपूर्णम् अस्ति ।

विपण्यविनियमनार्थं राज्यप्रशासनेन जारीकृतायाः रिकॉल-घोषणातः वयं इदमपि द्रष्टुं शक्नुमः यत् सम्बन्धितकारकम्पनीनां रिकॉल-क्रियाः "सक्रिय-रिकॉल" न सन्ति

ऑडी ई-ट्रॉन्

विपण्यविनियमनार्थं राज्यप्रशासनेन दोषानुसन्धानं आरब्धस्य अनन्तरमेव एतत् पुनः आह्वानं प्रारब्धम्। अस्मिन् विषये विपण्यविनियमनार्थं राज्यप्रशासनं प्रायः विशेषं टिप्पणं करिष्यति।

किञ्चित्पर्यन्तं एतेन पर्यवेक्षणं सुदृढं कर्तुं विपण्यविनियमनार्थं राज्यप्रशासनस्य आवश्यकता महत्त्वं च दर्शितम्। किं हास्यास्पदं यत् केचन कारकम्पनयः विपण्यविनियमनार्थं राज्यप्रशासने उक्तवन्तः यत् प्रासंगिकाः पुनः आह्वानाः "दोषजागृतिभिः प्रभाविताः" सन्ति तथा च केचन अद्यापि ते "सक्रियपुनर्आह्वानाः" इति दावान् कृतवन्तः

अपि च, यत् अधिकं दुःखदं तत् अस्ति यत् केचन कारकम्पनयः अद्यापि मुख्यधारायां स्वतन्त्राः कारकम्पनयः सन्ति। एतेषां कारकम्पनीनां कार्येभ्यः द्रष्टुं शक्यते यत् तेषां उपभोक्तृणां प्रति तुल्यकालिकरूपेण ध्यानस्य, सम्मानस्य च अभावः अस्ति ।

ऑडी ई-ट्रॉन्

अवश्यं, अहं मन्ये यत् विपण्यं एतेभ्यः कारकम्पनीभ्यः "उपभोक्तृणां सम्मानं कर्तुं, विपणात् भयं च कथं कर्तव्यम्" इति शिक्षयिष्यति। किन्तु, विपण्यविक्रयस्य दृष्ट्या केषाञ्चन कारकम्पनीनां विक्रये "निरन्तरक्षयः" प्रवृत्तिः दर्शिता अस्ति ।

अत्र वयं केषाञ्चन कारकम्पनीनां उपभोक्तृणां माङ्गल्याः, तेषां उत्पादानाम् गुप्तसंकटानाम् अभावानाञ्च सामना कर्तुं, आवश्यकतायां सक्रियरूपेण सम्बद्धानां उत्पादानाम् स्मरणं कर्तुं च सल्लाहं दद्मः

अन्यथा एतेषां कारकम्पनीनां वा ब्राण्ड्-समूहानां वा विपणात् प्रतिक्रियाः "अपरिहार्यः" भवितुम् अर्हति । अद्यतनस्य चीनीयस्य वाहनविपण्ये सामाजिकदायित्वस्य भावयुक्ताः वाहनकम्पनयः एव उपयोक्तृणां अनुग्रहं प्राप्तुं शक्नुवन्ति ।

अन्ते, अस्मिन् लेखे सम्बद्धाः स्मरणदत्तांशः विपण्यविनियमनार्थं राज्यप्रशासनात् आगच्छति, विशिष्टा आधिकारिकजालस्थलसूचना च प्रबलः भविष्यति