समाचारं

ईरानी क्रान्तिरक्षकदलस्य उपग्रहस्य प्रक्षेपणं कृतम्, अमेरिकीमाध्यमाः : क्षेपणास्त्रविकासस्य गतिं कर्तुं शक्नुवन्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे इराणस्य "टेङ्गफेई" -१०० रॉकेटः दृश्यते ।

अमेरिकी न्यूजवीक् जालपुटे १४ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इराणदेशः क्रान्तिरक्षकदलेन निर्मितस्य रॉकेटस्य उपयोगेन १४ तमे दिनाङ्के अन्तरिक्षे उपग्रहं प्रक्षेपितवान् अस्य प्रक्षेपणेन पश्चिमे चिन्ता उत्पन्ना यत् तया प्रयुक्ता प्रौद्योगिकी इराणस्य बैलिस्टिकक्षेपणास्त्रविकासं त्वरितुं शक्नोति इति।

"न्यूजवीक्" इत्यनेन ईरानीमाध्यमानां तस्निम न्यूज एजेन्सी इत्यस्य प्रतिवेदनस्य उद्धृत्य उक्तं यत् एषः "टेङ्गफेई" -१०० रॉकेटः ठोस-इन्धनयुक्तः त्रिचरणीयः रॉकेट् अस्ति यस्य भारः १३२ पाउण्ड् (प्रायः ६० किलोग्रामः) भविष्यति "चमरान्-१" उपग्रहः आसीत् पृथिव्याः ३४० माइल (प्रायः ५४७ किलोमीटर्) ऊर्ध्वं कक्षायां प्रक्षेपितम् । ईरानी-माध्यमेषु अस्य प्रक्षेपणस्य समाचारेषु ज्ञातं यत् राजधानी तेहरान-नगरात् पूर्वदिशि प्रायः २१५ मीलदूरे स्थितस्य शाहरुद्-नगरस्य समीपे एकस्मात् मोबाईल-मञ्चात् रॉकेटस्य प्रक्षेपणं कृतम् इति एसोसिएटेड्-प्रेस्-पत्रिकायाः ​​विडियो-आदि-चित्र-विश्लेषणेन ज्ञातम्

इरान् इत्यनेन उक्तं यत् एतत् प्रक्षेपणं सफलम् अभवत्। अस्मिन् वर्षे पूर्वं प्रक्षेपणस्य अनन्तरं सोआर्-१०० रॉकेट् इत्यनेन द्वितीयवारं उपग्रहः कक्षायां स्थापितः ।

"न्यूजवीक्" इति पत्रिकायाः ​​समाचारः अस्ति यत् एतत् प्रक्षेपणं तस्मिन् समये अभवत् यदा इजरायलस्य गाजापट्टे निरन्तरं आक्रमणानां कारणेन मध्यपूर्वे तनावाः तीव्राः भवन्ति। मध्यपूर्वस्य स्थितिः क्षेत्रीयसङ्घर्षस्य आशङ्कां जनयति यतः यमन, सीरिया, इराक्, लेबनानदेशेषु इरान्-सम्बद्धाः समूहाः अमेरिकी-इजरायल-हितयोः विरुद्धं आक्रमणं कुर्वन्ति।

ईरानी-माध्यमानां समाचारानुसारं ईरानी-विद्युत्-उद्योग-निगमस्य अन्तरिक्ष-शाखायाः, ईरानी-वायु-अन्तरिक्ष-अनुसन्धान-संस्थायाः, उपग्रहस्य निर्माणं कृतवती घरेलु-कम्पनी च संयुक्त-प्रयासस्य परिणामः आसीत्, तस्य उद्देश्यं च "हार्डवेयर-परीक्षणं च कक्षीय-परिचालन-प्रौद्योगिकी-सत्यापनार्थं प्रयुक्ताः उपकरणाः।" सॉफ्टवेयर-प्रणाली" ।

परन्तु कतारस्य अलजजीरा-संस्थायाः सूचना अस्ति यत् अमेरिका-देशः अन्ये च पाश्चात्य-देशाः पूर्वं इरान्-देशाय एतादृशं प्रक्षेपणं न कर्तुं चेतवन्तः, तथैव प्रौद्योगिकी-प्रयोगः बैलिस्टिक-क्षेपणास्त्रेषु अपि कर्तुं शक्यते इति

इरान्देशः यद्यपि तस्य अन्तरिक्षकार्यक्रमः नागरिकप्रयोजनार्थं इति दावान् करोति तथापि विशेषज्ञाः वदन्ति यत् एषा प्रौद्योगिक्याः अन्तरमहाद्वीपीयबैलिस्टिकक्षेपणास्त्रस्य विकासाय यः समयः भवति तत् न्यूनीकर्तुं शक्नोति। icbms इत्यत्र परमाणुशस्त्राणि वहितुं क्षमता वर्तते ।

अमेरिकीगुप्तचरसमुदायः अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः च चेतावनी दत्ता यत् इराणस्य समीपे पर्याप्तं समृद्धं यूरेनियमं अस्ति यत् यदि सः तत् कर्तुं इच्छति तर्हि अनेकानि परमाणुशस्त्राणि निर्मातुं शक्नोति।

यद्यपि अमेरिकी-अधिकारिणः अद्यापि १४ दिनाङ्के इराणस्य प्रक्षेपणस्य प्रतिक्रियां न दत्तवन्तः तथापि ते चिरकालात् इराणस्य उपग्रहप्रक्षेपणक्रियाकलापस्य विषये चिन्ताम् प्रकटयन्ति, एतानि कार्याणि संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः संकल्पानां उल्लङ्घनं कुर्वन्ति इति मन्यन्ते ते इरान्-देशं परमाणुशस्त्राणि वहितुं समर्थाः बैलिस्टिक-क्षेपणास्त्र-सम्बद्धाः कस्यापि कार्यस्य निवृत्ताः भवेयुः इति आह्वानं कृतवन्तः ।

अलजजीरा-संस्थायाः अनुसारं संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद्द्वारा इरान्-देशस्य विषये स्थापिताः बैलिस्टिक-क्षेपणास्त्र-प्रतिबन्धक-उपायाः गतवर्षस्य अक्टोबर्-मासे समाप्ताः ।

परन्तु तेहरानदेशः परमाणुशस्त्राणां अन्वेषणं सर्वदा अङ्गीकृतवान् अस्ति । इराणस्य अन्तरिक्षकार्यक्रमः पूर्वं पूर्वराष्ट्रपतिरूहानी इत्यस्य समये मन्दः अभवत् यतः सः पश्चिमेभ्यः क्रुद्धं कर्तुं भयम् अनुभवति स्म । परन्तु इराणस्य अन्तरिक्षकार्यक्रमः अस्मिन् वर्षे पूर्वं हेलिकॉप्टरदुर्घटने मृतस्य राष्ट्रपति इब्राहिम रायसी इत्यस्य सशक्तनेतृत्वेन गतिं प्राप्तवान्। यद्यपि लीही इत्यस्याः मृत्योः कारणात् इराणस्य अन्तरिक्षमहत्वाकांक्षायाः दिशायाः विषये किञ्चित् अनिश्चितता उत्पन्ना अस्ति तथापि निरन्तरं प्रक्षेपणक्रियाकलापः दर्शयति यत् इरान् स्वस्य प्रौद्योगिकी-सैन्यक्षमतासु सुधारं कर्तुं प्रतिबद्धः एव अस्ति