समाचारं

२५० युक्रेन-सेना-प्रशिक्षकाः सीरिया-देशं गतवन्तः रूसी-माध्यमाः : रूस-विरुद्धं नूतनं मोर्चाम् उद्घाटयितुं

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसीमाध्यमेषु उक्तं यत् पुष्टिकृतसूचनायां ज्ञातं यत् इड्लिब्-नगरम् आगच्छन्तः युक्रेन-देशस्य प्रशिक्षकाणां संख्या २५० यावत् अभवत् ।

रूसीस्पुतनिक-रिपोर्ट्-अनुसारं १७ सितम्बर्-दिनाङ्के सीरिया-देशस्य एकः अन्तःस्थः स्पूत्निक-सञ्चारमाध्यमेन अवदत् यत् उत्तर-सीरिया-देशस्य इड्लिब्-प्रान्ते २५० युक्रेन-सैन्य-प्रशिक्षकाणां समूहः आतङ्कवादी-सङ्गठनस्य "लिबरेशन आफ् सीरिया"-गठबन्धनस्य उत्पादनं, उन्नयनं च ड्रोन्-इत्यस्य आतङ्कवादिनः प्रशिक्षितुं आगतः।

प्रतिवेदनानुसारं स्रोतः अवदत् यत् "पुष्टा सूचना दर्शयति यत् इद्लिब्-नगरम् आगतानां युक्रेन-देशस्य प्रशिक्षकाणां संख्या २५० भवति । ते इद्लिब्-नगरे जिस्र-शुगुर्-क्षेत्रे च उत्पादन-सुविधासु विकीर्णाः अभवन्

प्रतिवेदने इदमपि उक्तं यत् सूत्रेषु उक्तं यत् अमेरिकादेशस्य समन्वयेन कीवदेशः रूसीसेनायाः विरुद्धं नूतनं मोर्चा उद्घाटयितुं उद्देश्यं कृत्वा "लिबरेशन सीरिया" गठबन्धनस्य उग्रवादिनः ड्रोन्-उत्पादनार्थं नूतनानां प्रौद्योगिकीनां निपुणतां प्राप्तुं प्रशिक्षितुं सक्रियरूपेण कार्यं कुर्वन् अस्ति निकटभविष्यत्काले सीरियादेशे .

स्रोतः अवदत् यत् - "नवीन-ड्रोन्-उत्पादन-प्रौद्योगिक्याः त्रुटिनिवारणानन्तरं युक्रेन-गुप्तचर-संस्थानां केचन कर्मचारिणः रूसीसेनायाः विरुद्धं आक्रमणानां समन्वयं योजनां च कर्तुं एकमासाधिकं पूर्वं इड्लिब्-नगरस्य अनेकवारं भ्रमणं कृतवन्तः... युक्रेन-जनाः तथा द अमेरिकन्-जनाः च... सिरियादेशे रूसीसैनिकानाम् विरुद्धं नूतनं मोर्चा उद्घाटयितुं उद्देश्यं कृत्वा युक्रेनतः सीरियापर्यन्तं युद्धं कुर्वन् आसीत्” इति ।

समाचारानुसारं "सीरिया-मुक्तिः" इति गठबन्धनं "अलकायदा"-सङ्गठनेन सह सम्बद्धम् अस्ति, संयुक्तराष्ट्रसङ्घेन अमेरिका-देशेन च आतङ्कवादीसङ्गठनरूपेण सूचीकृतम् अस्ति